समाचारं

३४ वर्षीयः शङ्घाई-पत्नी भिक्षुरूपेण स्वजीवनं प्रदर्शितवती तस्याः वासगृहे एव सहस्राणि जनाः द्रष्टुं आकर्षिताः आसन् सोफा एतावत् नेत्रयोः आकर्षकम् अस्ति।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मया शङ्घाईनगरे एकां महिलां प्राप्तवती यया तस्याः गृहस्य वासगृहं दृष्ट्वा तस्याः प्रशंसकः अभवम् त्वम्‌। !

यत् दृष्टिगोचरं भवति तत् वासगृहस्य सामान्यदृश्यम् इतः वासगृहं वस्तुतः स्वच्छम् इति द्रष्टुं न कठिनम्! परावर्तकतलाः सरलाः किन्तु स्टाइलिशः फर्निचरः च सर्वे "स्वाद" इति शब्दं प्रकाशयन्ति!



सम्पूर्णे गृहे कठिनसाजसज्जायां बहु विचारः न कृतः इति दृश्यते यतः सामान्यतया केन्द्रीयवातानुकूलनयंत्रस्य स्थापनायाः आवश्यकता वर्तते, परन्तु एतत् पर्याप्तम्! अधिकं समग्रं तलस्य ऊर्ध्वतां प्रभावितं करिष्यति तथा च जनान् उत्पीडनस्य भावः दास्यति एतत् डिजाइनं न नेत्रयोः आकर्षकं न एकरसः।



तथापि सम्पूर्णे वासगृहे यत् मां सर्वाधिकं आकर्षयति तत् अस्ति यत् इदं सोफा यत् कृत्रिम-रोटिका इव दृश्यते तत् वस्तुतः सजीवम् अस्ति स्थूलकुशनं पृष्ठाश्रयश्च एकरूपेण लम्बवत् बनावटेन सह सङ्गतम् अस्ति of a caterpillar, because of the color. किञ्चित् दग्धवर्णेन सह, कृमिरोटिका इति वर्णयितुं अधिकं उपयुक्तम्!



टीवी-मन्त्रिमण्डलं अखरोट-वर्णस्वरं स्वीकुर्वति, यत् परितः मन्त्रिमण्डलानां वर्णेन सह मेलनं करोति, एतत् न केवलं प्रबलं प्राकृतिकं ग्राम्य-भावं दर्शयति, अपितु शान्तं वायुमण्डलीयं च पक्षं दर्शयति, यत् अतीव बनावटयुक्तं भवति यद्यपि टीवी पृष्ठभूमिभित्तिः केवलं प्रकाशेन छायायाश्च अलङ्कृता अस्ति तथापि भित्तिस्थानि अलमारियाणि सुन्दराणि सन्ति, तेषां ऊर्ध्वता च निश्चिता अस्ति, येन भित्तिः अतीव सुन्दरी भवति!



बालकनी-वासगृहयोः मध्ये स्खलनद्वारं न स्थापितं बालकनी मूलतः वासगृहस्य विस्तारः इति वक्तुं शक्यते, यत् वासगृहस्य दृश्यप्रभावं अदृश्यतया विस्तारयति तत्सह, वासगृहात् भवन्तः उत्तमं प्रकाशं, दृश्यकोणं च प्राप्तुं शक्नुवन्ति, यस्य केचन लाभाः अवश्यं सन्ति ।



तस्मिन् एव काले बालकनी अवकाशक्षेत्रं कार्यालयक्षेत्रं च रूपेण परिकल्पितम् अस्ति, यत्र मेजः, कुर्सीः, हरितवनस्पतयः च स्थापिताः सन्ति, येषु सर्वेषु मुक्तं अवकाशं च वातावरणं दृश्यते, विशेषतः गोजपर्दानां उपयोगः, ये अर्धगुप्ताः सन्ति तथा च अर्ध-उद्घाटितं, अतीव रहस्यमयं भावं ददाति।



भोजनालयस्य डिजाइनं मुख्यस्वररूपेण अखरोटस्य वर्णस्य अपि उपयोगं करोति, भोजनमेजतः साइडबोर्डपर्यन्तं फर्निचरं एकरूपवर्णे अस्ति, अतः अत्यन्तं सामञ्जस्यपूर्णं दृश्यते! ते भोजनमेजस्य अधः सुकुमारतया कालीनम् अपि स्थापयन्ति यत् सत्यं वक्तुं शक्यते यत् भवतः पादयोः भावः वास्तवमेव भिन्नः भवति, तस्य बनावटः च तत्क्षणमेव सुधरति! इदं केवलं यत् पश्चात् सफाईकार्यं अधिकं कष्टप्रदं भविष्यति यदि भवतः समीपे व्यावसायिकसफाईसाधनाः सन्ति तर्हि तत् बहु अधिकं सुविधाजनकं भविष्यति~



बहिः जगतः समीपे स्थिते क्षेत्रे बालकनी अस्ति इति मया अपेक्षितं नासीत् यत् एषा बालकनी धूपपात्रस्य शुष्कवस्त्राणां च संग्रहणार्थं भवति एतत् गोजपर्देषु अवरुद्धं भवति, यत् समग्रं सौन्दर्यशास्त्रं सर्वथा न प्रभावितं करोति। बालकनीयुक्ते वासगृहे क्षेत्रस्य तुलने अत्र बालकनी अस्ति The balcony is more practical!



पाकशाला अपि एकं मुक्तं डिजाइनं स्वीकुर्वति, यत्र केवलं अर्धभित्तिः भोजनालयात् पृथक् करोति Don’t underestimate this half wall~ इदं न केवलं विविधानि अलङ्काराः संग्रहीतुं शक्नोति, अपितु लघुबाररूपेण अपि कार्यं कर्तुं शक्नोति यदा किमपि न भवति अत्र एकं वा द्वौ वा पेयौ पिबन्तु, वातावरणं च सुन्दरम् अस्ति!



शय्यागृहस्य डिजाइनं अतीव उष्णं स्टाइलिशं च अस्ति, यत् शय्यागृहस्य केन्द्रे एकः विशालः कृष्णवर्णीयः शय्या अस्ति, यः अतीव स्पष्टः अस्ति, यत् चतुःखण्डीयः सेट् हल्के वर्णेषु अस्ति, यः मृदुतरः, बनावटयुक्तः च अस्ति द्वितीयं, बे खिडक्याः डिजाइनः अपि अतीव नेत्रयोः आकर्षकः अस्ति, यत्र लघुमेजः, पृष्ठकुशनद्वयं च अस्ति, यत्र भवन्तः स्वविरक्तसमये चायं पिबितुं सूर्ये तप्तुं च शक्नुवन्ति~



(चित्रं विलोपितम्)