समाचारं

Hony Capital Zheng Jianwei: अनुशंसितं यत् वैज्ञानिकाः निगममूल्यांकनस्य तर्कसंगतरूपेण व्यवहारं कुर्वन्तु

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


झेंग जियानवेई। डेटा मानचित्र

"'नवीन उत्पादकता' संवर्धनम्: वैज्ञानिकाः निवेशकाः च नवीनतायाः मार्गे एकत्र गच्छन्ति" इति विषये बन्दद्वारेण संगोष्ठीयां "वैज्ञानिकाः अधुना तीव्रगत्या प्रगतिम् कुर्वन्ति, तथा च वयं हनी कैपिटल पार्टनर झेङ्ग जियानवेइ इत्यस्याः केचन अतीव उत्तमाः उद्यमशीलाः परियोजनाः चयनं कर्तुं शक्नुमः वैज्ञानिकानां उद्यमशीलतायां निवेशं कर्तुं इदानीं उत्तमः समयः इति मन्यते।

"निवेशसमुदायस्य त्वरिततायाः कारणेन केचन वैज्ञानिकाः दूषिताः अभवन्, तेषां कृते वित्तपोषणस्य अवधारणाः सम्यक् कर्तुं मार्गदर्शनं कर्तव्यम्।" निराशा” इति आव्हानं । विशेषतः वर्तमानराजधानीवातावरणे "वैज्ञानिकाः अतीव सावधानाः भवेयुः यत् ते संकलितधनस्य उपयोगं कथं कुर्वन्ति, अन्यथा निवेशकान् मिलितुं कठिनं भवेत्" इति

आधिकारिकजालस्थले सूचनानुसारं होनी कैपिटलस्य निवेशप्रबन्धननिधिनां कुलपरिमाणं १२० अरब युआन् अधिकं भवति, तस्य निवेशकानां मध्ये पेन्शननिधिः, सार्वभौमधननिधिः, विश्वविद्यालयस्य एण्डोवमेण्ट्निधिः, बीमाकम्पनयः, परिवारसंस्थाः, व्यक्तिगतनिवेशकाः च सन्ति निजी इक्विटी निवेशक्षेत्रे एतत् दलं कुलम् १४ निधयः प्रबन्धयति, यस्य पूंजीपरिमाणं ६८ अरब युआन् अधिकं भवति, तथा च शतशः चीनीयविदेशीयकम्पनीषु निवेशः कृतः अस्ति

झेङ्ग जियानवेई इत्यस्य तस्य दलस्य च दृष्ट्या विज्ञानस्य प्रौद्योगिक्याः च सशक्तविकासः सामाजिकविकासाय महत्त्वपूर्णः आधारः अस्ति वर्तमानप्रौद्योगिक्याः उद्यमिता अपर्याप्तपूञ्जीप्रदायेन किञ्चित्पर्यन्तं सीमितः अस्ति स्वभाषणे सः नूतननवाचारव्यवस्थायाः स्थापनां प्रवर्धयितुं सुझावः प्रदत्तवान्, यथा अनुसंधानविकासनिधिः, उद्यमपुञ्जः, निगमप्रायोजकत्वं च सहितं स्टार्टअपकम्पनीनां कृते बहुआयामीवित्तीयसमर्थनं प्रदातुं।