समाचारं

नवीनाः खिलाडयः सम्मिलिताः भवन्ति! ओल्मो - अहं बार्सिलोनानगरम् आगतः विजयाय, सर्वाणि सम्भाव्य उपाधिनि जितुम्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, अगस्त १० दिनाङ्कः : बार्सिलोना इत्यनेन आधिकारिकतया स्पेनदेशस्य अन्तर्राष्ट्रीयस्य ओल्मो इत्यस्य हस्ताक्षरस्य घोषणा कृता ।

ओल्मो - "अहं अत्र विजयं प्राप्तुं, सर्वाणि सम्भाव्य उपाधिनि जितुम् अस्मि। वयं बार्सिलोना-नगराः स्मः सर्वेषु स्पर्धासु स्पर्धां कर्तव्यम्। अस्माकं दलम् अस्ति, अस्माकं क्रीडकाः सन्ति, अस्माकं प्रशिक्षकदलः अस्ति, अस्माभिः सर्वं गन्तुं भवति ."

"अहं बहु प्रसन्नः अस्मि, स्वप्नः साकारः अभवत्। अहं मम परिवारेण सह मम राष्ट्रियदलस्य सहचरैः सह गृहं प्रत्यागत्य अतीव प्रसन्नः अस्मि। अहं आरम्भं कर्तुं प्रतीक्षां कर्तुं न शक्नोमि।"

ओल्मो स्वस्य पूर्वक्लब (लाइप्जिग्) इत्यनेन सह वार्तायां चर्चां कृतवान् - "वार्तालापः तीव्रः आसीत्, परन्तु तत् सामान्यम्। लाइप्जिग् इत्यनेन सह सर्वं अतीव शीघ्रं गतं, अहं तेषां कृते अतीव कृतज्ञः अस्मि।"

"मम स्वप्नः आसीत् [बार्सा-संस्थायां सम्मिलितुं], परन्तु अहं बार्सा-क्लबः मां आनेतुं यत् प्रयत्नाः कृतवान् तत् अपि प्रकाशयितुम् इच्छामि, यत् प्रशंसनीयम्। अहं गर्वितः अस्मि यत् ते मां इच्छन्ति स्म, अत्र भवितुं च गर्वितः अस्मि।

अन्ते सः स्वस्य नूतनसहयोगिभिः सह क्रीडनस्य भावस्य विषये अवदत् यत् "अहं पूर्वमेव बार्सिलोनानगरस्य अनेकैः क्रीडकैः सह क्रीडितः अस्मि । अन्ये क्रीडकाः अपि द्रष्टुम् इच्छामि, यथा फ्रेन्की (डी जोङ्ग) अथवा लेवाण्डोव्स्की, ये ते सर्वे अतीव उत्तमाः सन्ति क्रीडकाः अहं च दलस्य योगदानं दातुं क्रीडां जितुम् च सज्जः अतीव उत्सुकः च अस्मि।"

ओल्मो २० नम्बरस्य जर्सी धारयिष्यति, यत् पूर्वं रोबर्टो इत्यस्य आसीत्, बार्सिलोना-क्लबस्य कृते क्रीडन् डेको इत्यनेन अपि धारितः सङ्ख्या आसीत् । बार्सिलोनाक्लबस्य वर्तमानक्रीडानिदेशकः डेको अद्यत्वे बार्सिलोना-नगरस्य ओल्मो-इत्यस्य सफलपरिचयस्य मुख्ययोगदातृषु अन्यतमः अस्ति ।