समाचारं

स्टीवर्ट् १६ ६ ५ याङ्ग् १४ ५ अमेरिकीमहिलाबास्केटबॉलदलेन आस्ट्रेलियादेशं पराजयित्वा अन्तिमपक्षे प्रवेशः कृतः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, अगस्त-मासस्य १० दिनाङ्कः : ओलम्पिक-महिला-बास्केटबॉल-सेमीफाइनल्-क्रीडायां अद्य अमेरिकन-महिला-बास्केटबॉल-दलस्य सामना आस्ट्रेलिया-महिला-बास्केटबॉल-दलेन सह भविष्यति |.

यदा क्रीडा आरब्धा तदा अमेरिकनदलेन ८-२ आरम्भेण अग्रता प्राप्ता, बिन्दुभेदः द्विगुणाङ्कपर्यन्तं विस्तारितः तथापि आस्ट्रेलियादेशस्य दलेन समये समायोजनं कृत्वा प्रतिहत्याम् आरब्धम्, बिन्दुभेदः केवलं २ यावत् संकुचितः द्वितीयत्रिमासे आस्ट्रेलिया-दलः प्रथमचतुर्निमेषेषु एकं अंकं प्राप्तुं असफलः अभवत् । द्वितीयपर्यन्तं प्रत्यागत्य आस्ट्रेलिया-दलेन अद्यापि आक्रामकसमस्यानां कारणात् त्रयाणां क्वार्टर्-मध्ये २० अंकाः प्राप्तुं असफलाः अभवन् । अन्ते अमेरिकनदलः आस्ट्रेलिया-दलं पराजय्य अन्तिमपक्षे प्रविष्टवान् ।

उभयपक्षस्य आँकडा

टीम यूएसए : स्टीवर्ट् इत्यस्य १६ अंकाः, ६ रिबाउण्ड्, ५ असिस्ट् च, यङ्ग् इत्यस्य १४ अंकाः, २ रिबाउण्ड्, ५ असिस्ट्, २ स्टील् च, विल्सनस्य १० अंकाः, ८ रिबाउण्ड्, २ स्टील्, ४ ब्लॉक् च, ग्रे ५ अंकाः, ३ रिबाउण्ड् च, २. ५ असिस्ट्स् ३ स्टील्स् च, कोलियर् ८ अंकाः, ५ रिबाउण्ड्स्, ३ असिस्ट्स् च, कूपरः ११ अंकाः, ६ रिबाउण्ड्स् च ३ असिस्ट्स् च, ग्रीनर् ५ अंकाः ४ रिबाउण्ड्स् च, थॉमसः ३ अंकाः, ६ रिबाउण्ड्स्, ४ असिस्ट्स् च कृतवान् , २ रिबाउण्ड्स् २ असिस्ट्स् च, प्लम् २ अंकाः, इओनेस्कु ८ अंकाः च

ऑस्ट्रेलिया-दलम् : पोरास् ११ अंकाः, टोलो १० अंकाः, मैक्गैन् १० अंकाः २ सहायताः च, मेलबर्न् ७ अंकाः, २ सहायताः २ चोरी च, स्मिथः ७ अंकाः ७ रिबाउण्ड् च, मैग्बेगो २ अंकाः, ५ रिबाउण्ड् च २ ब्लॉक् च, टैल्बोट् २ अंकाः ३ च रिबाउण्ड्, विट्कॉम्ब ५ अंक, २ रिबाउण्ड् तथा ३ असिस्ट्, जॉर्ज ३ अंक, ४ रिबाउण्ड् तथा ३ असिस्ट्, वालेस् ४ अंक, २ रिबाउण्ड् तथा ३ असिस्ट्, एटवेल् ३ अंक