समाचारं

IPO समीक्षा समाप्तं कुर्वन्तु! १० अगस्तदिनाङ्के अद्य प्रातःकाले त्रीणि प्रमुखाणि वार्तानि विपण्यां आगतानि!

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रस्तावना

अस्मिन् वर्षे आईपीओ-नीतीनां चरणबद्ध-कठिनीकरणेन तस्य कार्यान्वयनस्य प्रथमवर्षस्य आरम्भः अभवत् । अस्मिन् काले आईपीओ-समीक्षायाः समाप्ति-सङ्ख्यायां वर्षे वर्षे ७४.५८% महती न्यूनता अभवत्, यदा तु सामग्रीनिवृत्तेः कारणेन समाप्ति-सङ्ख्यायां वर्षे वर्षे ९४.०४% अधिका अभवत्

आईपीओ-जगति नियमनेन स्पष्टतया आईपीओ-सम्बद्धानां दीर्घकालीन-विपण्य-आलोचनां सम्बोधनाय बहु प्रयत्नः कृतः । पूर्वं विपण्यां बहूनां नूतनानां स्टॉकानां प्लावनं जातं चेदपि सूचीकरणस्य किञ्चित्कालानन्तरं तेषां मुद्दामूल्यात् अधः पतनं असामान्यं नासीत्

भवेत् तत् सिन्जेण्टा-संस्थायाः ६५ अरब-आरएमबी-पर्यन्तं आईपीओ-योजनां स्थगयितुं, सिटिक-सदृशानां कम्पनीनां स्थल-परिवेक्षणं सुदृढं कर्तुं, यादृच्छिक-निरीक्षण-अनुपातं, सूचीकरण-दहलीजं च वर्धयितुं वा, आईपीओ-विपण्यं किञ्चित्कालं यावत् प्रायः पूर्णतया स्थगितम् आसीत्

तथापि यद्यपि आईपीओ-समस्यायाः प्रभावीरूपेण समाधानं जातम् इति भासते तथापि ए-शेयर-विपण्यस्य कार्यप्रदर्शने परिणामेण सुधारः न अभवत् इति दृश्यते, अपि च मार्केट्-सूचकाङ्कः अद्यापि ३,०००-बिन्दुभ्यः उपरि स्थिरतां प्राप्तुं असफलः अभवत्