समाचारं

सुप्रसिद्धः अमेरिकी-सीनेटरः वारेनः मस्कं लक्ष्यं करोति : टेस्ला इत्यस्मै अन्वेषणं कर्तुं कथयति यत् सः कम्पनी-संसाधनानाम् दुरुपयोगं कृतवान् वा इति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुरुवासरे अगस्तमासस्य ८ दिनाङ्के पूर्वसमये अमेरिकी-डेमोक्रेटिक-पक्षस्य सिनेटरः एलिजाबेथ् वारेनः टेस्ला-सङ्घस्य निदेशकमण्डलं अन्वेषणं कर्तुं पृष्टवतीमस्कः टेस्ला-सम्पदां उपयोगं कृत्वा अन्येभ्यः कम्पनीभ्यः लाभं प्रदातुं करोति वा यत् सः स्वयमेव चालयति ।

सा गुरुवासरे टेस्ला-अध्यक्षं रोबिन् डेन्होल्म् इत्यस्मै प्रेषिते १० पृष्ठीयपत्रे टिप्पणीं कृतवती यत् -मस्कः मूलतः टेस्ला इत्यस्य कम्प्यूटरचिप्सः स्वस्य सामाजिकमाध्यमकम्पनी X तथा आर्टिफिशियल इन्टेलिजेन्स कम्पनी xAI इत्यस्मै स्थानान्तरयिष्यति, यस्मिन् कम्पनीसम्पत्त्याः अनुचितप्रयोगः भवितुं शक्नोति।

अस्मिन् वर्षे जूनमासे मस्कः स्वीकृतवान् यत् सः एतानि चिप्स् X, xAI इति कम्पनीभ्यः प्रेषितवान् । यदि न तर्हि सः तदा अवदत् यत् प्रोसेसराः गोदामेषु निष्क्रियरूपेण उपविशन्ति। परन्तु सिनेटर वारेन इत्यनेन एतत् प्रश्नं कृतम् यत् अस्य व्यवहारस्य कारणेन "कम्पनीसंसाधनानाम् दुरुपयोगः" अभवत् इति, मस्कस्य xAI कम्पनीयाः स्थापना एव "अपरिहार्यः हितविग्रहः" भवितुम् अर्हति इति च सूचितवती

वारेनः अपि चिन्ताम् अव्यक्तवान् यत् टेस्ला-संस्थायाः निदेशकमण्डलेन निगमशासने प्रमादः कृतः स्यात्, कम्पनीयां पर्याप्तनिरीक्षणस्य अभावस्य उल्लेखं कृत्वा सा अधिकानि सूचनानि अनुरोधितवती यत् अधिकसटीकरूपेण आकलनं कर्तुं शक्यते यत् प्रतिभूतिविनिमयआयोगेन (SEC) अन्यैः नियामकैः वा अन्वेषणस्य आवश्यकता अस्ति वा इति। अवश्यं सा पूर्वं अपि एतादृशी चिन्ता प्रकटितवती अस्ति तथा च एसईसी टेस्ला इत्यस्य अन्वेषणं कर्तुं पृष्टवती अस्ति।

वारेनः अमेरिकनराजनेता, पूर्वकानूनप्रोफेसरः, २०१३ तमे वर्षात् म्यासाचुसेट्स्-नगरस्य वरिष्ठः अमेरिकी-सीनेटरः च अस्ति । वारेनः डेमोक्रेटिकपक्षस्य सदस्यः अस्ति, सः सिनेट्-सदस्यस्य कार्यकाले वारेनः उपभोक्तृ-अधिकारस्य, निष्पक्ष-आर्थिक-अवकाशानां, सामाजिक-सुरक्षा-जालस्य च रक्षणाय कार्यं कृतवान् वारेनः २०२० तमे वर्षे डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य प्राथमिकपरीक्षायां उम्मीदवारः आसीत्, अन्ततः तृतीयस्थानं प्राप्तवान् ।