समाचारं

रासायनिकतन्तुक्षेत्रे सहकार्यं प्रवर्धयितुं बहुराष्ट्रीयकम्पनीनां प्रतिनिधिः जिलिन्नगरे एकत्रितः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, जिलिन्, ९ अगस्त (सम्वादकः शि होङ्ग्यु) ८ तमे दिनाङ्के जिलिन् रासायनिकतन्तुविकासस्य अनुभवविनिमयस्य समाप्तेः, चालूकरणस्य च ६० वर्षाणि, चीननवीनसामग्रीविकासमञ्चः च जिलिन्प्रान्तस्य जिलिन्नगरे आयोजिताः। अस्मिन् कार्यक्रमे चीन, इटली, स्विट्ज़र्ल्याण्ड्, दक्षिणकोरिया, तुर्की इत्यादीनां देशानाम् प्रायः द्विसहस्रं व्यापारप्रतिनिधिः भागं गृहीतवान् ।

जिलिन्-नगरं प्रसिद्धं "रासायनिकनगरम्" अस्ति, रासायनिकतन्तुः च अस्य महत्त्वपूर्णः क्षेत्रः अस्ति । 60 वर्षाणाम् अधिककालस्य विकासस्य अनन्तरं जिलिन् केमिकल फाइबर समूहः विश्वस्य बृहत्तमः रेयॉन, ऐक्रेलिक फाइबर, तथा च बांसफाइबर उत्पादनस्य आधारः अभवत्, तथा च देशस्य बृहत्तमः कार्बनफाइबर उत्पादनस्य आधारः अभवत् यस्य सर्वाधिकपूर्णविनिर्देशाः ब्राण्ड् च सन्ति, येन सामान्यविकासः चालितः प्रान्तस्य उपरितः अधः च औद्योगिकशृङ्खलाः।

जिलिन् केमिकल फाइबर इन्टरप्राइज् इत्यस्य उत्पादनकार्यशालायां सूतसङ्ग्रहणकार्यं प्रचलति। (सूचना फोटो) Ling Xizheng द्वारा फोटो

जिलिन्-प्रान्तस्य उपराज्यपालः ली गुओकियाङ्ग् इत्यनेन उक्तं यत् सः आशास्ति यत् उद्यमाः उत्कृष्टव्यावसायिकता, नवीनता-प्रवाहः, विशिष्ट-विशेषताः च इत्यादिषु प्रमुख-सूचकेषु ध्यानं दातुं शक्नुवन्ति, औद्योगिक-शृङ्खलां प्रत्यक्षतया अन्त्य-उत्पादानाम् उद्घाटनं कर्तुं शक्नुवन्ति, स्वस्य मुख्य-व्यापारं च सुदृढं अनुकूलनं च कर्तुं शक्नुवन्ति |. सः सर्वेभ्यः विभागेभ्यः उद्यमानाम् अभिनवविकासाय पूर्णतया समर्थनं कर्तुं प्रासंगिकमुख्यपरियोजनानां त्वरितकार्यन्वयनं च प्रवर्धयितुं अपि आह।

इटलीदेशस्य फाइल् फेइबो कम्पनीतः मार्कः अवदत् यत् सः यत् कम्पनीं सेवते तत् २० वर्षाणाम् अधिकं कालात् जिलिन् केमिकल फाइबर इत्यनेन सह सहकार्यं कृतवती अस्ति, तथा च द्वयोः पक्षयोः तीव्रगत्या वृद्धिः अभवत् सः अनेके मित्राणि च आदानप्रदानार्थं जिलिन् आगन्तुं इच्छन्ति।

दक्षिणकोरियादेशस्य व्यापारप्रतिनिधिः ली गेन्हे इत्यनेन उक्तं यत् जिलिन्-नगरे उत्पादितानां रासायनिकतन्तु-उत्पादानाम् विपण्य-भागः दक्षिणकोरिया-देशे निरन्तरं वर्धमानः अस्ति, तथा च सः अपेक्षां करोति यत् नूतन-उत्पादानाम् उभयोः पक्षयोः लाभस्य अधिका वृद्धिः भविष्यति |.

जिलिन् नगरपालिकादलसमितेः सचिवः हू बिन् इत्यनेन परिचयः कृतः यत् स्थानीयक्षेत्रं "एकं केन्द्रं चत्वारि आधाराणि च" निर्मातुं सर्वप्रयत्नाः कुर्वन् अस्ति, कार्बनफाइबर-उद्योगस्य उन्नयनं प्रौद्योगिकी-नवीनीकरणं च अधिकं प्रवर्धयितुं संसाधनानाम् एकीकरणं कृत्वा, अनुकूलनार्थं केन्द्रीकृत्य व्यावसायिकवातावरणं, औद्योगिकशृङ्खलायाः अपस्ट्रीम-डाउनस्ट्रीमयोः संयोजनं, तथा च विद्यालय-उद्यम-उद्योग-गठबन्धनानां स्थापनां अन्यकार्यं च।

तस्मिन् एव दिने कार्बनफाइबर-मानवरहित-मानव-विमानस्य प्रथमं उड्डयनं, उत्तम-सहभागिनां मान्यता, उत्तम-आपूर्तिकर्तानां मान्यता इत्यादीनि कार्याणि अपि आयोजितानि अनुवर्तने "चीनी न्यू ताल रेयोन हुआकै" गतिशील उत्पाद प्रचार कैटवॉक् अन्ये च सम्बद्धाः क्रियाकलापाः भविष्यन्ति इति सूचना अस्ति। (उपरि)

(China News Network) ९.

प्रतिवेदन/प्रतिक्रिया