समाचारं

करी इत्यस्य आश्चर्यजनकं युद्धं अमेरिकादेशात् प्रशंसाम् आकर्षितवान् जेम्स् शोचति स्म यत् सः एव मां अमेरिकीपुरुषबास्केटबॉलदलस्य च उद्धारं कृतवान् ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीपुरुषबास्केटबॉलदलस्य उद्धारं कृतवान् करी एव! जेम्स् क्रीडायाः अनन्तरं स्वस्य उत्साहं प्रकटितवान्! सर्बियादेशस्य पुरुषबास्केटबॉलदलस्य विरुद्धं स्टीफन् करी इत्यस्य प्रदर्शनेन वास्तवमेव सम्पूर्णविश्वस्य प्रशंसकानां प्रशंसा उत्पन्ना, विशेषतः अमेरिकनमाध्यमानां प्रशंसा उत्पन्ना इति वक्तुं शक्यते

अस्मिन् क्रीडने करी उन्मत्तः ३६ अंकाः अष्टौ रिबाउण्ड् च प्राप्तवान् आरम्भे एव स्टीफन् करी इत्यनेन प्रथमे क्वार्टर् मध्ये एव १७ अंकाः प्राप्ताः अमेरिकीपुरुषबास्केटबॉलदलम् अद्यापि द्वौ अंकौ पृष्ठतः आसीत्, करी एव पदानि स्थापयित्वा त्रिपॉइण्टर् कृतवान् सः अमेरिकीपुरुषबास्केटबॉलदलस्य गो-एहेड् पूर्णं कृत्वा प्रतिद्वन्द्विनं विपर्ययितुं साहाय्यं कर्तुं स्वस्य मुक्तहस्तेन त्रिपॉइण्टर् कृतवान् ११ अंकाः ।

लेब्रान् जेम्स् इत्यनेन साक्षात्कारे उक्तं यत्, "अस्मिन् रात्रौ स्टीफन् करी इत्यनेन मां, अमेरिकीपुरुषबास्केटबॉलदलस्य च उद्धारः कृतः इति न संशयः। सः अमेरिकीपुरुषबास्केटबॉलदलस्य नायकः अस्ति। तस्य विना वयं एतादृशं क्रीडां न जित्वा न स्याम।" " निर्णायकक्रीडायां तस्य विना भवतु वयं सर्वे इदानीं अन्यैः ताडिताः भवेम, अतः अहं भवन्तं स्पष्टतया वक्तुं शक्नोमि यत् करी एव अस्मान् उद्धारितवान्।"