समाचारं

वित्तपोषणे लघु, मध्यम, सूक्ष्म उद्यमानाम् सहायतार्थं डालियान् मुक्तव्यापारक्षेत्रसङ्घः प्रशांतसंपत्तिबीमा उद्यमानाम् गारण्टीकृतऋणानां सहायतायै संयुक्तसमीक्षाप्रतिरूपं प्रारभते

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लघु-मध्यम-सूक्ष्म-उद्यमानां वित्तपोषण-दबावं प्रभावीरूपेण न्यूनीकर्तुं, वास्तविक-अर्थव्यवस्थायां वित्तीय-सेवानां दक्षतायां सुधारं कर्तुं, लघु-मध्यम-सूक्ष्म-उद्यमानां समर्थनं वर्धयितुं, लघु-मध्यम-सूक्ष्म-उद्यमानां स्थिरं स्वस्थं च विकासं प्रवर्धयितुं च उद्यमानाम्, डालियान् मुक्तव्यापारक्षेत्रप्रबन्धनसमित्या तथा प्रशान्तसम्पत्तिबीमा "उद्यमऋणगारण्टी" प्रारब्धवती "संयुक्तसमीक्षाप्रतिरूपं लघुमध्यमसूक्ष्मउद्यमानां कृते सुविधाजनकवित्तपोषणमार्गान् प्रदाति।

मुख्य उपाय

निगमवित्तपोषणस्य आवश्यकतानां पूर्णतया अन्वेषणं कुर्वन्तु

मुक्तव्यापारक्षेत्रे कम्पनीनां सर्वेक्षणं कृत्वा तथा च सर्वकार-बैङ्क-उद्यम-मेलन-समागमं कृत्वा वयं निगम-वित्तपोषण-आवश्यकतानां कठिनतानां च व्यापकरूपेण अवगन्तुं शक्नुमः, वित्तपोषण-प्रकारस्य समीचीनतया वर्गीकरणं कर्तुं शक्नुमः, ऋणस्य आवश्यकतां विद्यमानानाम् कम्पनीनां च जमानत-सहितं परीक्षणं कर्तुं शक्नुमः |.

“ऋणस्य गारण्टीं दातुं उद्यमानाम् सहायता” इति संयुक्तसमीक्षाप्रतिरूपं प्रारब्धवान् ।

निगमवित्तपोषणस्य आवश्यकतानां तथा च बैंकऋणस्य शर्तानाम् प्रतिक्रियारूपेण चीनप्रशान्तबीमाकम्पनी तथा वित्तीयसंस्थाः "उद्यमानां सहायतां ऋणस्य गारण्टीं च" इति संयुक्तसमीक्षाप्रतिरूपं प्रारब्धवन्तः प्रशान्तबीमाकम्पनी तथा वित्तीयसंस्थाः कम्पनीनां कृते बीमायाः ऋणस्य च आवेदनाय, आवेदनप्रक्रियाणां सरलीकरणाय, अनावश्यकानुप्रयोगसामग्रीणां न्यूनीकरणाय, बीमाव्यापारस्य बैंकव्यापारस्य च गहनतया एकीकरणाय च संयुक्तसमीक्षादलस्य निर्माणं कृतवन्तः नूतनानां व्यावसायिकप्रक्रियाणां पुनः आकारं दत्त्वा वयं उद्यमानाम् द्रुततरं वित्तपोषणं प्राप्तुं साहाय्यं कर्तुं शक्नुमः।