समाचारं

सा कठिनं पठित्वा गुझेङ्ग-शिक्षिका भवितुम् इच्छति - "मम मातुः पोषणार्थं स्वशक्तिं प्रयुञ्जीत।"

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पितुः निधनानन्तरं शि सेन्सेन् तस्य माता च परस्परं आश्रित्य शिशिनगरस्य एकस्मिन् पुरातनगृहे निवसतः । कदाचित् यदा मम्मा चिकित्सायै चिकित्सालयं नीता आसीत् तदा सा प्रतिवेशिना सह स्थापिता आसीत् । यद्यपि सा प्रारम्भे एव अवगच्छत् यत् जीवनं कियत् कठिनम् अस्ति तथापि सा न पराजिता । भविष्ये सा कठिनतया अध्ययनं कर्तुम् इच्छति, गुझेङ्ग-शिक्षिका भवितुम् इच्छति, विकासाय च स्वगृहनगरं प्रत्यागन्तुं इच्छति यत् सा स्वमातुः पालनस्य प्रतिदानं दातुं इच्छति । □क्वान्झोउ इवनिंग न्यूजस्य सामाजिकमाध्यमसंवादकः डु वानकिओङ्ग
शि सेन्सेन् गुझेङ्ग इति प्रदर्शनं करोति (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
नामः:शेनसेन्
स्नातकविद्यालयः : १.योंगनिङ्ग मध्यविद्यालय
महाविद्यालयप्रवेशपरीक्षापरिणामः : १.४७८.७५ अंकाः (कलावर्गः) २.
प्रवेशिताः विद्यालयाः : १.सनमिंग विश्वविद्यालय
कठिनजीवनस्य माध्यमेन स्वतन्त्रतां ज्ञातुं
शी सेन्सेन् तस्य माता च शिशीनगरस्य फेङ्गली-वीथिकायां पुरातनगृहे निवसतः स्म । गृहे गच्छन् पाकशालायाः छतौ किञ्चित् रङ्गं छिलितम् अस्ति, वासगृहस्य पार्श्वे शय्यागृहस्य द्वारे ज़ोङ्ग्जी-आकारस्य अलङ्कारः उच्चैः लम्बितः अस्ति महाविद्यालयस्य प्रवेशपरीक्षायाः पूर्वं स्वपुत्र्याः कृते माता , यस्य अर्थः "एकस्मिन् समये तण्डुलस्य पक्वान्नस्य उदयः करणीयः" इति ।
शि सेन्सेन् इत्यस्य जन्मनः पूर्वं शि इत्यस्य माता बधिरता, मानसिकरोगः च आसीत् । तेषां मातापितरौ प्रारम्भिकवर्षेषु तलाकं प्राप्तवन्तौ, पिता च युवावस्थायां मृतः, परन्तु तेषां पितामहः पितामहः च गृहे साहाय्यं कुर्वन्तौ आस्ताम्, तस्मात् मातुः पुत्र्याः च जीवनं बहु उत्तमम् आसीत् अन्तिमेषु वर्षेषु यथा यथा द्वयोः वृद्धयोः क्रमेण मृत्युः जातः तथा तथा अस्मिन् लघुगृहे केवलं माता पुत्री च परस्परं आश्रिताः एव अवशिष्टाः आसन् । कदाचित् शिः माता कस्यचित् रोगस्य कारणेन चिकित्सालयं प्रेषिता भवति स्म अस्मिन् समये शि सेन्सेन् प्रतिवेशिनः गृहे पालितः भवति स्म । तस्याः कुटुम्बे परिवर्तनेन जीवनस्य कष्टं पूर्वमेव अवगतवती, परन्तु तत्सहकालं सा स्वस्य दृढं चरित्रं क्षीणं कृतवती । यथा यथा सा वर्धमाना जाता तथा तथा सा अधिकं स्वतन्त्रा, अधिकाधिकं अविचलतां च प्राप्नोति स्म ।
स्वप्नानां वीरतया अनुसरणं कर्तुं सर्वेषां वर्गानां समर्थनम्
मातृपुत्र्याः स्थितिः शीघ्रमेव सम्बन्धितसरकारीविभागानाम् ध्यानं आकर्षितवती सामुदायिककार्यकर्तृभ्यः तस्य विषये ज्ञात्वा तेषां कृते जीवनयापनभत्तेः अनुदानार्थं आवेदनं कृतवन्तः यथा शिशी सिटी सनशाइन श्रीमती स्वयंसेवी संघः इत्यादयः सामाजिकसंस्थाः अपि प्रत्येकं स्वगृहं गच्छन्ति निरीक्षणं कर्तुं वर्षम्। अतः दैवस्य उत्थान-अवस्था अपि तया शि सेन्सेन् इत्यस्य सुन्दर-वस्तूनाम् आकांक्षा न पराजिता ।
"यदा अहं युवा आसम्, तदा अहं मम पितामहेन सह बहिः गत्वा यदृच्छया कश्चन गुझेङ्ग् वादयन्तं दृष्टवान्, तदा एव अहं तस्मिन् आकृष्टा अभवम्" इति सा अवदत् यत् पियानोस्य सुरीलः शब्दः तस्याः उपरि गभीरं प्रभावं त्यक्तवान्, शिक्षणस्य स्वप्नं च गुझेङ्गः तस्याः हृदये गभीरं रोपितः आसीत् । यदा सा प्राथमिकविद्यालये आसीत् तदा सा अतीव उत्साहितः अभवत् यदा सा दृष्टवती यत् विद्यालये गुझेङ्ग् रुचिवर्गः अस्ति इति तस्याः परिवारेण सह चर्चां कृत्वा तत्क्षणमेव पञ्जीकरणं कृतवती । अस्मिन् काले तस्याः पितामहः दृष्टवान् यत् सा गुझेङ्ग-शिक्षणे अत्यन्तं प्रतिभाशाली अस्ति, अतः सः तस्याः कृते विद्यालयात् बहिः गुझेङ्ग-प्रशिक्षणवर्गं प्राप्य तस्याः कृते शिक्षणस्य छूटं प्राप्तवान् सा स्वपितामहस्य आचार्यस्य च प्रयत्नानाम् अवनतिं न कृतवती, यदा कदापि तस्याः कृते समयः भवति स्म, तदा तदा सा स्वकक्षे निगूह्य पियानोवादनस्य अभ्यासं करोति स्म, प्रदर्शनार्थम् at her best in the exam, she सा प्रायः सर्वाम् रात्रौ अभ्यासं करोति स्म, उच्चविद्यालयस्य प्रथमश्रेण्यां यावत् सा 10 स्तरस्य गुझेङ्गपरीक्षां उत्तीर्णवती आसीत् ।
उच्चविद्यालयस्य द्वितीयवर्षे उत्तमविद्यालये प्रवेशार्थं सा स्वस्य शिक्षकस्य सल्लाहं स्वीकृत्य कलाछात्रात्वस्य मार्गं प्रारभत । परन्तु कलापरीक्षायाः महत् प्रशिक्षणं कुतः आगच्छति ? एषः प्रश्नः किञ्चित्कालं यावत् शेन्सेन् इत्यस्मै कष्टं जनयति।
"अनलाईन मञ्चे केषाञ्चन कलापरीक्षासंस्थानां सम्पर्कसूचनाः आसन्, अतः अहं तान् एकैकशः आहूय पृष्टवान् यत् ते मां नियुक्तुं इच्छन्ति वा इति शि सेन्सेन् इत्यनेन उक्तं यत् दूरभाषेण सा स्वस्य पारिवारिकस्थितिं पारिवारिकस्थितिं च उक्तवती to the person in charge of the institution guzheng well learn, in order to find a training institution willing to recruit her at a low price, सा तस्याः माता च परामर्शार्थं फुझौ, क्वान्झौ इत्यादिषु नगरीयक्षेत्रेषु गतवन्तौ कार्यस्य फलं प्राप्तम्, तथा च फूझौ-नगरस्य एकस्याः संस्थायाः प्रभारी व्यक्तिः अन्ततः तेषां नियुक्तः अभवत् तस्याः दृढतायाः प्रभाविता सा माता पुत्री च यत् सामर्थ्यं कर्तुं शक्नुवन्ति तत् यावत् व्ययस्य न्यूनीकरणस्य उपक्रमं कृतवती
अहं गुझेङ्ग-शिक्षकः भवितुम् इच्छामि, भविष्ये मम मातरं प्रतिदातुम् इच्छामि।
शि सेन्सेन् इत्यस्याः कृते गुझेङ्गः तस्याः जीवने महत्त्वपूर्णं स्थानं धारयति यदा सा तनावग्रस्तः भवति तदा "विसंपीडनसाधनम्" अस्ति, यदा सा कुण्ठिता भवति तदा "स्वादः" भवति, भविष्ये जीवनयापनस्य साधनं च अतः बाल्यकालात् एव सा गुझेङ्ग-शिक्षिका भवितुं निश्चितवती अस्ति, गुझेङ्गस्य आकर्षणं अधिकाधिकजनानाम् कृते प्रसारयितुं च निश्चयं कृतवती अस्ति ।
महाविद्यालयप्रवेशपरीक्षापरिणामानां प्रकाशनानन्तरं तस्याः ४७८.७५ इति स्कोरः तस्याः कृते सन्तोषजनकः नासीत् । स्वपरिवारस्य आर्थिकभारं न्यूनीकर्तुं सा सार्वजनिकमहाविद्यालयेषु विश्वविद्यालयेषु च सङ्गीतसम्बद्धेषु प्रमुखेषु विषयेषु आवेदनं कर्तुं निश्चयं कृतवती यतः सा अनेकेषां कारकानाम् तौलनं कृत्वा अन्ततः सान्मिंग् विश्वविद्यालये सङ्गीतप्रदर्शनस्य प्रमुखं विषयं चयनं कृतवती
सम्प्रति शि सेन्सेन् स्वपरिवारस्य पोषणार्थं धनं अर्जयितुं गुझेङ्ग-शिक्षकस्य प्रशिक्षणवर्गे अंशकालिकरूपेण कार्यं कुर्वन् अस्ति । तस्याः भविष्यस्य प्रारम्भिकाः योजनाः पूर्वमेव सन्ति सा महाविद्यालये कठिनतया अध्ययनं कर्तुम् इच्छति तथा च स्नातकोत्तरप्रवेशपरीक्षां दातुं प्रयतते माता, तस्याः पालनार्थं च प्रतिदातुम् .
संग्रहणक्रमः
उत्कृष्टानां वंचितानाञ्च छात्राणां विश्वविद्यालयपरिसरयोः सफलतापूर्वकं प्रवेशं कर्तुं सहायतां कर्तुं, येन उत्कृष्टाः छात्राः आर्थिककठिनतायाः कारणात् विश्वविद्यालयं न त्यजन्ति, "एकत्र तेषां आदर्शानां समर्थनं कुर्वन्तु" इति छात्रसहायताकार्यक्रमः क्वान्झौ दानसङ्घः क्वान्झौ इवनिंग् न्यूजः च संयुक्तरूपेण प्रायोजितः अस्ति .पुनः आयोजनं प्रचलति।
यदि भवतः सहायतायाः आवश्यकता अस्ति वा शिक्षायाः निधिं दातुं दानं कर्तुम् इच्छति तर्हि कृपया Quanzhou Evening News 24-घण्टा हॉटलाइन 96339 इत्यत्र सम्पर्कं कुर्वन्तु।
यदि भवान् आवश्यकतावशात् छात्राणां समर्थनं कर्तुम् इच्छति तर्हि छात्रसहायताक्रियाकलापयोः भागं ग्रहीतुं १० अगस्ततः पूर्वं Quanzhou Charity Federation इत्यस्य प्रेमखाते अपि दाननिधिं प्रेषयितुं शक्नोति, तथा च टिप्पणीस्तम्भे वित्तपोषणसामग्रीम् सूचयितुं शक्नोति। (छात्रसहायता हेतु सार्वजनिक धनसङ्ग्रह पञ्जीकरण संख्या : 513505007296990048A24001)
खातानाम : १.क्वान्झोउ चैरिटी फेडरेशन
वृतांत्तः:0000000356052012
खाता उद्घाटनबैङ्कः : १.Quanzhou बैंक Fengze शाखा
प्रतिवेदन/प्रतिक्रिया