समाचारं

पैकेजिंग् नवीनता पर्यावरणसंरक्षणं च परिणामान् दर्शयति - टोटोले स्थायिपैकेजिंगपुरस्कारं प्राप्तवान्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य आरम्भे एडसेल् समूहेन आयोजितः १२ तमे सीपीआरजे प्लास्टिकपैकेजिंगप्रौद्योगिकीमञ्चः प्रदर्शनी च शङ्घाईनगरे सफलतया आयोजितः अस्मिन् कार्यक्रमे प्लास्टिकपैकेजिंगउद्योगशृङ्खलायाः उत्कृष्टकम्पनयः उद्योगविशेषज्ञाः च एकत्र आनिताः येन पर्यावरणसंरक्षणं, नवीनता, पैकेजिंगस्य व्ययनिवृत्तिः च इति विषयेषु ध्यानं दत्तम् .इत्यादीनि उष्णविषयाणि च एकत्र चर्चां कर्तुं आदानप्रदानं कर्तुं च। अनेकाः सहभागिषु कम्पनीषु टोटोले इत्यनेन "स्थायि-नवीन-पैकेजिंग-प्रदर्शन-उद्यमम्" तथा "उत्कृष्ट-साझेदारी" इति पुरस्कारद्वयं प्राप्तम्, यत् सम्मेलनेन पुरस्कृतं व्यावहारिक-क्रियाणां कृते, अन्तिमेषु वर्षेषु स्थायि-पैकेजिंग-विकासस्य उत्तम-प्रकरण-साझेदारी-कृते च

पुरस्कार

आयोजनस्य कालखण्डे टोटोले-नगरस्य जनकार्याणां निदेशिका सुश्री लियू शियन् इत्यस्याः सभायां उपस्थितिम् आमन्त्रिता, "टोटोले-स्थायि-पैकेजिंग-प्रथाः" इति विषये च साझां कृतम् पैकेजिंग् इत्यस्य स्थायिविकासाय टोटोले इत्यस्य व्यावहारिकपरिपाटनानां परिचयः, यथा कार्टन/कार्टन लेपनं समाप्तं, गहरे ढक्कनानि हल्के रङ्गे परिवर्तयितुं, एल्युमिनियम-पन्नी-पुटं एल्युमिनियम-युक्तेषु बैगेषु परिवर्तयितुं, उत्पादस्य बाह्यपैकेजिंग्-मध्ये स्याहीम् न्यूनीकर्तुं, गोदाम-रसद-लिङ्केषु च उलझनं समाप्तं कर्तुं च , पुनः उपयोगयोग्यपट्टिकासु परिवर्तनं तथा च स्थायिपैकेजिंगविकासस्य अभ्यासार्थं प्लास्टिकलचीलपैकेजिंगस्य पुनःप्रयोगस्य वकालतम्, उपभोक्तृभ्यः हरिततरं स्वस्थतरं च विकल्पं प्रदातुं।

टोटोले के जनकार्य निदेशिका सुश्री लियू शियानलाइव विषयसंविभागः

आयोजने बूथे टोटोले "पुटस्य" नवीकरणस्य विषयं गृहीतवान्, तान् स्वादिष्टान् पुनः उपयोगी च कर्तुं च अस्मिन् मशरूम-साराः, ताजाः शाकाः, नुस्खा-शैल्याः मसालाः, ताजाः सूप-उष्ण-घट-आधाराः, अन्ये च उत्पादाः प्रदर्शिताः ये पुनःप्रयोगयोग्याः डिजाइनं स्वीकुर्वन्ति उत्पादप्रदर्शनस्य माध्यमेन प्रेक्षकाणां कृते टोटोले-पैकेजिंगस्य स्थायिविकासस्य सहजबोधः आसीत्, यत् एतत् संप्रेषयति यत् कम्पनी न केवलं उत्पादानाम् हरितरूपान्तरणं प्रति केन्द्रीभूता अस्ति, अपितु वृत्ताकार-अर्थव्यवस्थायाः हरित-उपभोगस्य च प्रवर्धनार्थं प्रतिबद्धा अस्ति, तथा च "एकत्र पृथिव्याः रक्षणं" बलम्।

घटनाप्रदर्शनक्षेत्रम्

टोटोले इत्यनेन सर्वदा स्थायिविकासः निगमविकासस्य ठोसः आधारशिला इति मन्यते स्थायिविकासस्य अभ्यासस्य मार्गे व्यावहारिककार्याणां माध्यमेन सर्वेभ्यः पक्षेभ्यः प्रशंसा, मान्यता च प्राप्ता। २०२० तमे वर्षे टोटोले इत्यनेन शङ्घाई ग्रीन फैक्ट्री इति उपाधिः प्राप्ता ". तस्मिन् एव वर्षे "२०२३ शङ्घाई स्मार्ट फैक्ट्री" इति नामाङ्कनं अपि प्राप्तम्, २०२३ तमे वर्षे पुनः अन्तर्राष्ट्रीयहरितशून्यकार्बने "हरितस्थायिविकासयोगदानपुरस्कारः" "उत्कृष्टः हरितसञ्चारपुरस्कारः" च प्राप्तवान् महोत्सवः कम्पनी वर्षद्वयात् एतत् पुरस्कारं प्राप्तवती अस्ति । अधुना एव अस्य शङ्घाई अन्तर्राष्ट्रीयकार्बन न्यूट्रल एक्स्पो आयोजकसमित्याः "गो ग्रीन अवार्ड" अपि प्राप्तः अस्ति महत्त्वपूर्णपुरस्कारस्य श्रृङ्खला स्थायिविकासस्य प्रवर्धनार्थं कम्पनीयाः प्रयत्नस्य मान्यता अस्ति

कार्याणां माध्यमेन टोटोले अभ्यासं करोति उत्पादानाम् उच्चगुणवत्तायुक्तं स्थायिविकासं कर्तुं मार्गे, कम्पनी वृत्ताकार अर्थव्यवस्थां हरितविकासं च निरन्तरं प्रवर्धयति, पृथिव्याः रक्षणे च योगदानं ददाति। सततविकासस्य प्रवर्धनप्रक्रियायां कृताः प्रयत्नाः अधिकाधिकजनानाम् अपि सूक्ष्मरूपेण प्रभावं करिष्यन्ति, येन समाजस्य हरितविकासस्य, तत्कालीनस्य फ्लाईचक्रस्य च संयुक्तरूपेण प्रवर्धनं भविष्यति।

प्रतिवेदन/प्रतिक्रिया