समाचारं

भवतः पालतूपजीविनं दीर्घयात्रायां नेतुम्? अस्मिन् मासे शाङ्घाईनगरस्य मेट्रोस्थानके अनेकाः प्रकरणाः ज्ञाताः, कश्चन अपि निरुद्धः अस्ति...

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भवतः पालतूपजीविनं दीर्घयात्रायां नेतुम्? अस्मिन् मासे शाङ्घाईनगरस्य मेट्रोस्थानके अनेकाः प्रकरणाः ज्ञाताः, कश्चन अपि निरुद्धः अस्ति...
ग्रीष्मकालीनावकाशः यात्रायाः शिखरसमयः भवति
बहवः जनाः गृहे लघु पालतूपजीविनां पालनं कुर्वन्ति
किं कर्तव्यम् ?
अधुना एव क्षियाओहोङ्गशु-नगरे एकः खण्डः आसीत्
"दीर्घयात्रायां हैम्स्टरं कथं नेतव्यम्" इति भिडियो वायरल् अभवत् ।
भिडियायां, .
एकः यात्री स्वस्य टोप्यां एकं हम्स्टरं निगूढवान् ।
उच्चवेगयुक्तं रेलमार्गं शान्ततया ग्रहीतुं इच्छति वा ?
फलतः अहं दण्डेन निरुद्धः अभवम्।
अन्ते तस्य अन्यः विकल्पः नासीत्
हैम्स्टरः तस्मै ब्लोगराय दत्तः यः भिडियो निर्मितवान्।
एषा घटना नेटिजन्स् मध्ये उष्णविमर्शं प्रेरितवती
केचन अवदन् यत् ते तत् दुग्धचायचषके स्थापयित्वा प्रत्यक्षतया पुटेन सह अन्तः गत्वा केचन अतिरिक्तं विशालं कोकस्य चषकं क्रीत्वा तस्मिन् हैम्स्टरं स्थापयित्वा हृतवन्तः; .
तथापि केचन नेटिजनाः अवदन् यत्,
यद्यपि हम्स्टरस्य परिमाणं लघु भवति तथापि ।
परन्तु एकदा स्खलितं भवति चेत् .
तारान् दंशतु, उपकरणेषु अटतु,
जनान् अपि दंशयितुं शक्नोति, यस्य परिणामः विनाशकारी भवति ।
अस्मिन् वर्षे जूनमासे चीनपूर्वीयविमानसेवायाः शङ्घाई-होङ्गकियाओ-नगरात् जिनान्-नगरं प्रति गच्छन्त्याः विमानयाने एकः यात्री अन्तर्जाल-प्रसिद्धं पालतू-शर्करा-ग्लाइडरं विना अनुमतिं नीतवान् फलतः शर्करा-ग्लाइडरः केबिने पलायितवान्, येन उड्डयनं एकघण्टायाः अधिकं यावत् विलम्बितम् अभवत् । अन्ते यात्री स्वस्य पालतूपजीविनं विमाने नीत्वा नियमानाम् उल्लङ्घनं कृतवान्, येन सुरक्षाविषयेषु विमानयानस्य विलम्बः जातः, सार्वजनिकयानव्यवस्था च बाधिता अभवत्, तस्य कानूनानुसारं प्रशासनिकनिरोधस्य दण्डः दत्तः
अधुना पालतूपजीविनां श्रेणी विस्तृता विस्तृता भवति,
परन्तु यदि भवान् तत् सार्वजनिकयानयानेन सह नेतुम् इच्छति तर्हि
तत्र कठोरविनियमाः सन्ति ।
केषां पालतूपजीविनां अनुमतिः अस्ति ?
कीदृशाः कानूनीजोखिमाः भविष्यन्ति ?
रेलपारगमनम् : खलु भाग्यवन्तः जनाः सन्ति
संवाददाता शङ्घाई एसटीओ मेट्रोतः ज्ञातवान् यत् "शङ्गाई रेलपारगमनयात्रीसंहितायां अनुच्छेदः ९, अनुच्छेदः ९" इत्यस्य अनुसारं सैन्यपुलिसकुक्कुरं प्रमाणितमार्गदर्शककुक्कुरं च विहाय रेलपारगमनस्थानकेषु जीवितकुक्कुटं पालतूपजीविनः च आनेतुं सख्यं निषिद्धम् अस्ति . यदि यात्रिकाः एतस्य संहितायां उल्लङ्घनं कुर्वन्ति तर्हि रेलपारगमन-उद्यमस्य अधिकारः अस्ति यत् सः तान् निवारयितुं स्थगयितुं च शक्नोति यदि स्थगितम् अप्रभावी भवति तर्हि ते सार्वजनिकसुरक्षा-अङ्गानाम् समक्षं प्रतिवेदनं करिष्यन्ति, कानूनानुसारं च तान् सम्पादयिष्यन्ति।
रेलमार्गः - मालवाहनेन आवश्यकताः अपि पूर्यन्ते
रेलयात्रायाः दृष्ट्या "रेलवेयात्रिकाणां कृते निषिद्धप्रतिबन्धितवस्तूनाम् सूची" इति विषये राष्ट्रियरेलप्रशासनस्य जनसुरक्षामन्त्रालयस्य च घोषणानुसारं स्पष्टं भवति यत् कार्यप्रमाणपत्रैः सह श्वापदान् मार्गदर्शनं कुर्वन्ति तथा च मत्स्याः झींगाश्च ये सन्ति भोजनं, बन्दपेटिकासु च समाहितं बहिष्कृतं भवति, कङ्कणं, शंखमत्स्यं, मोलस्कजलजीवं च विहाय अन्ये सर्वे जीविताः पशवः भवता सह वहितुं न शक्यन्ते ।
होङ्गकियाओ विमानस्थानकस्य ग्राहकसेवाहॉटलाइनस्य एकः कर्मचारी अवदत् यत् - "केचन विमानसेवाः तस्य अनुमतिं न ददति, तेषां प्रवेशः अवश्यं भवति। केवलं विमानसेवायाः सम्पर्कं कुर्वन्तु। (विमानस्थानकस्य) सुरक्षापरीक्षायां भवन्तः तत् स्वेन सह नेतुम् अनुमताः न सन्ति।
अन्वेषणकाले संवाददाता ज्ञातवान् यत्, केबिने सेवाकुक्कुरानाम् स्वीकारस्य अतिरिक्तं, अधिकांशविमानसेवाः सम्प्रति केवलं कतिपयान् बिडालान् श्वानान् च सामानरूपेण परीक्षितुं अनुमन्यन्ते मालवाहनप्रक्रियायाः कालखण्डे पशुप्रमाणपत्रस्य आवश्यकताः, प्रजातिप्रतिबन्धाः, पालतूपजीविनां स्थितिः, पैकेजिंगपात्रं, परिवहनतापमानं च अतीव कठोरआवश्यकता भवति
चीन पूर्वीयविमानसेवायाः सेवाप्रबन्धनविभागस्य वरिष्ठः उपप्रबन्धकः मु क्षियान्लान् अवदत् यत्, “वयं मार्गदर्शककुक्कुराः, श्रवणकुक्कुराः इत्यादीन् सेवाकुक्कुराः केबिनमध्ये स्वीकुर्वितुं शक्नुमः तदतिरिक्तं अन्येषां यात्रिकाणां कृते एरोबिक् मालवाहने तेषां जाँचः कर्तुं शक्यते hold on the same flight.
आवश्यकतां पूरयन्तः पालतूपजीविनां कृते,
केचन व्यक्तिगतविमानसेवाः तत् अवदन्
केबिनमध्ये प्रवेशस्य व्यवस्था कर्तुं शक्यते ।
केचन पालतूपजीविनां चार्टर् सेवामपि प्रयच्छन्ति
अहम् अपि सर्वेभ्यः स्मारयितुम् इच्छामि
पालतूपजीविनः यथा इच्छन्ति आकाशं वा पृथिवीं वा गन्तुं न शक्नुवन्ति
यदि भवान् सार्वजनिकयानेन दूरं गन्तुं इच्छति
मया वास्तवमेव यात्रामार्गदर्शिकायाः ​​सम्यक् अध्ययनस्य आवश्यकता वर्तते।
अहं वस्तुतः तत् बहिः आनेतुं न शक्नोमि
मित्रस्य गृहे पालतूपजीविनां भण्डारे वा स्थापयितुं शक्यते
अवसरं मा गृह्यताम्
अन्तर्जालस्य सर्वविध "कुटिलविचाराः" केवलं मा विश्वसन्तु
न्यूजरूमतः पुनः मुद्रितम्
स्रोतः - शङ्घाई कानूनस्य शासनस्य समाचारः
प्रतिवेदन/प्रतिक्रिया