समाचारं

टेकअवे बैग्स् पुनः जनान् आहतं कुर्वन्ति! कृपया भवन्तः मुखस्य सीलीकरणार्थं एतस्य वस्तुनः उपयोगं त्यक्तुं शक्नुवन्ति वा?

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"स्टेपल्स् मम हस्तं बहुकालं यावत् छिनत्ति स्म।" अधुना भोजनस्य टेकआउट्-पुटस्य सीलीकरणस्य विषये शिकायतां प्रचलन्ति ।

कतिपयदिनानि पूर्वं वाङ्गमहोदयेन टेकआउट् आदेशः दत्तः, पैकेजिंग् बैग् च वर्गाकारपत्रपुटम् आसीत् । उभयान्तं आकृष्य वाङ्गमहोदयः मध्याह्नभोजनपेटिकां प्राप्तुं अन्तः प्रसारितवान् यदा सः हस्तं दूरं आकर्षितवान् तदा सः दृष्टवान् यत् तस्य बाहुः तीक्ष्णेन रक्तेन खरचितः अस्ति वस्तु।

निष्पद्यते यत् टेकअवे-पुटस्य मुखं स्टेपल्-इत्यनेन सीलितम् आसीत् यथा यथा पुटस्य मुखं विदीर्णं जातम्, तथैव स्टेपल्-इत्येतत् अपि विकृतं जातम् यथा "दंष्ट्राः" सहसा पुटस्य मुखात् बहिः वर्धन्ते। मुख्यानि अग्राणि अतीव लघु, कठिनतया ज्ञातुं शक्यन्ते वा भोजनस्य अनन्तरं मध्याह्नभोजनपेटिकां प्रति हस्तं प्रसारयन्ति वा, भोजनानन्तरं पुनः पुटके स्थापयन्ति वा, भवन्तः मुख्यद्रव्यैः सहजतया खरच्यन्ते

नागरिकानां शिकायतां क्रमेण कृत्वा अधुना बहवः तत्सम्बद्धाः विषयाः अभवन् । केचन नागरिकाः अवदन् यत् पुटस्य मुखं मूलतः द्विपक्षीयपट्टिकायाः ​​सह संलग्नं भवति, परन्तु केषाञ्चन व्यापारिणां कृते सीलिंग् क्षेत्रे स्टेपल् योजयितुं भवति तत् विदारयितुं अतीव श्रमसाध्यं भवति, मुख्यानि च सन्ति सुलभम् । केचन नागरिकाः अवदन् यत् यदा ते टेक-आउट्-पैकेजिंगं विदारयन्ति स्म तदा ते व्यस्ताः आसन्, तदा तेषां पादौ तावत्पर्यन्तं समस्यां न अवगतवन्तः चित्रकट।

२०२२ तमे वर्षे एव नागरिकाः अस्य स्थलस्य माध्यमेन भोजन-उद्योग-अधिकारिणः आह्वानं कृतवन्तः यत् ते यथाशीघ्रं टेक-आउट-पुटस्य सीलीकरणार्थं स्टेपल्-उपयोगे प्रतिबन्धं कर्तुं आवश्यकताः निर्गन्तुं शक्नुवन्ति तस्मिन् वर्षे एप्रिलमासे "अनलाईन-भोजन-सेवानां सुरक्षा-प्रबन्धन-मानकाः" आधिकारिकतया कार्यान्विताः, एकः आवश्यकता च बहु ध्यानं आकर्षितवती - खाद्य-वितरणं सील-सहितं वा डिस्पोजेबल-पैकेजिंग्-पुटैः सह पैकेज्ड् करणीयम्, येषां उद्घाटनानन्तरं पुनर्स्थापनं कर्तुं न शक्यते एतेन आवश्यकतायाः कारणात् अन्नप्रसवकाले अन्नस्य छेदनस्य स्थितिः बहु न्यूनीकृता अस्ति । परन्तु अद्यपर्यन्तं बहवः व्यापाराः एतां आवश्यकतां दुर्बोधयन्ति ।

नागरिकाः शोचन्ति यत् टेकआउट्-पैकेजिंग्-पुटयोः छेदनं कृतम् इति सुलभतया ज्ञातुं शक्यते, आवश्यकं च एकं मुद्रां यत् सहजतया विदारयितुं शक्यते, न तु कठिनं विदारणं कर्तुं शक्यते, सहजतया हस्तौ क्षतिं कर्तुं शक्नोति इति स्टेपल्-पट्टिकाः |.

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : जिंग यिमिंग

प्रतिवेदन/प्रतिक्रिया