समाचारं

जलप्रलयेन प्रभाविताः रूसदेशे १०,५०० तः अधिकाः गृहाणि जलप्लावितानि अभवन्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य आपत्कालीनस्थितिमन्त्रालयेन ९ एप्रिलमासस्य सायंकाले घोषितं यत् रूसस्य आपत्कालमन्त्रालयः २४ घण्टाः जलप्रलययुद्धं आपदानिवारणकार्यं च करिष्यति। यद्यपि जलप्रलयः अद्यापि गम्भीरः अस्ति तथापि केषुचित् रूसीसङ्घीयविषयेषु आपदास्थितिः शिथिलतां दर्शयति । सम्प्रति रूसस्य ३७ संघीयविषयेषु १०,५०० तः अधिकाः निवासस्थानानि १९,४०० गृहाणि च जलप्लावितानि सन्ति ।

विगतदिने समारा ओब्लास्ट् इत्यस्मिन् ११ गृहाणि ३७६ गृहाणि च उद्धारितानि, बाढराहतकार्यं निरन्तरं कृतम्, ओरेन्बर्ग् ओब्लास्ट् इत्यत्र १,००० तः अधिकाः कर्मचारीः ५०१ उपकरणानि च स्थले कार्यं कृतवन्तः जलप्रलयराहतकार्यं कर्तुं ८०० तः अधिकानि उपकरणानि स्थले सन्ति । ओरेन्बर्ग् ओब्लास्ट्-नगरे १०,३०० तः अधिकाः गृहाणि १३,१०० गृहाणि च जलप्लावितानि सन्ति, १५९७ बालकाः सहितं ६,५५५ जनाः निष्कासिताः सन्ति ।

(स्रोतः सीसीटीवी न्यूजः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया