समाचारं

ओलम्पिकविजेता ज़ी यू सम्मानेन गृहं प्रत्यागच्छति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्के गुरुवासरः गुइझोउ-नगरस्य कृते वैभवेन आनन्देन च परिपूर्णः विशेषः दिवसः अस्ति । यदा चीनदक्षिणविमानसेवायाः विमानं CZ3682 शनैः शनैः गुइयाङ्गविमानस्थानके अवतरत् तदा पेरिस् ओलम्पिकक्रीडायां पुरुषाणां १० मीटर् वायुपिस्तौलस्वर्णपदकविजेता ज़ी यू महता सम्मानेन प्रत्यागतवान्
ज़ी यु इत्यस्य चॅम्पियनशिप-विजयस्य मार्गः सुचारु-नौकायानं नासीत् । सः बाल्यकालात् एव शूटिंग्-क्रीडायां प्रबलं रुचिं प्रतिभां च दर्शितवान्, प्रशिक्षणे च अकल्पनीयप्रयत्नाः कृतवान् । असंख्य लक्ष्यीकरणं शूटिंग् च, असंख्यविफलताः पुनः आरम्भः च, परन्तु सः कदापि किञ्चित् अपि न भ्रमितवान् । पेरिस-ओलम्पिक-क्रीडायां विश्वस्य सर्वेभ्यः शीर्ष-क्रीडकानां घोर-प्रतिस्पर्धायाः सामनां कुर्वन् ज़ी यू-महोदयः स्वस्य उत्तम-कौशलस्य, शान्त-मानसिकतायाः, दृढ-युद्ध-भावनायाः च उपरि अवलम्ब्य, महत्त्वपूर्ण-क्षणे एकेन शॉट्-द्वारा परिणामं निर्धारयति स्म, स्वमातृभूमि-कृते सम्मानं प्राप्तवान्, निर्माणं च कृतवान् गुइझोउ इत्यस्य जनाः विश्वस्य क्रीडामञ्चे उज्ज्वलतया प्रकाशमानाः नाम।
गुइझोउ-नगरस्य रङ्गिणीदेशे जन्म प्राप्य ज़ी यू स्वगृहनगरे गहनं आसक्तिं सर्वदा पोषयति स्म । तस्य कठिनप्रशिक्षणवर्षेषु तस्य गृहनगरस्य पर्वताः, नद्यः च तस्य आत्मायाः आरामः आसीत्, तस्य गृहनगरस्य जनानां समर्थनं च तस्य प्रगतेः चालकशक्तिः आसीत्
गुइयाङ्ग-विमानस्थानकस्य प्रस्थानभवनस्य निर्गमनसमये स्वागतदलेन लघु-लघु-रक्त-ध्वजाः, बैनराः च धारिताः, ओलम्पिक-विजेता ज़ी युरोङ्ग्-इत्यस्य स्वगृहनगरं प्रति अत्यन्तं निष्कपटतया सरलतया च स्वागतं कृतम् गुइझोउ नागरिकविमाननसमूहेन अस्य नायकस्य सम्मानं स्वागतं च प्रकटयितुं गुइझोउ प्रान्ते "विमानं दृश्यसंयोजनम्। गुइझोउनगरं प्रति उड्डयनम्" तथा "शाखातः शाखापर्यन्तं" इति मार्गस्य निःशुल्कटिकटस्य समुच्चयः प्रस्तुतः।
ज़ी यू इत्यस्य पुनरागमनेन न केवलं गुइझोउ-नगरस्य गौरवः प्राप्तः, अपितु गुइझोउ-नगरस्य असंख्यजनाः स्वप्नानां वीरतया अनुसरणं कर्तुं प्रेरिताः । अस्य ओलम्पिकविजेतारस्य प्रशंसा कुर्मः, भविष्ये अधिकानि तेजः सृजति इति प्रतीक्षामहे!
गुइझोउ दैनिक आकाश नेत्रसमाचारस्य संवाददाता ज़ुओ चुनलिन्
सम्पादक बान लैंग
द्वितीयः उदाहरणः झू डोंगके
तृतीयपरीक्षायाः अनन्तरं चेङ्ग जियटिङ्ग्
प्रतिवेदन/प्रतिक्रिया