समाचारं

किं भारतेन अन्ततः चीनदेशस्य जनानां कृते व्यापारिकवीजानां सरलीकरणं कृतम्?

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं विशेष संवाददाता Bai Yuan अस्माकं संवाददाता Yin Yeping
टाइम्स् आफ् इण्डिया इत्यनेन ७ दिनाङ्के प्रकाशितं यत् चीनीयनागरिकाः भारतस्य ऑनलाइन वीजा-अनुप्रयोग-प्रणाल्याः माध्यमेन भारतीय-ई-वाणिज्य-वीजानां कृते आवेदनं कर्तुं शक्नुवन्ति ये चीन-नागरिकाः “उत्पादन-सम्बद्ध-प्रोत्साहन-योजना” (PLI) इत्यस्य अन्तर्गतं परियोजनां कार्यान्वितुं भारतम् आगच्छन्ति तेषां वीजा-अनुरोधानाम् कृते। , भारतं शीघ्रं अनुमोदितं भविष्यति। प्रतिवेदने भारतसर्वकारस्य एकस्य अधिकारीणः उद्धृत्य उक्तं यत् भारतेन अधुना भारतस्य वर्तमानस्य ई-वाणिज्य-वीजा-अनुरोध-पृष्ठे "देशः" इति ड्रॉप्-डाउन-मेनू-मध्ये चीनदेशः योजितः, येन चीनीय-नागरिकाः अन्यदेशानां नागरिकाः इव पीएलआई-परियोजनानां कृते आवेदनं कर्तुं शक्नुवन्ति -वाणिज्य चिह्न। परन्तु भारतस्य एकः व्यापारी गुरुवासरे ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत् यत् भारते प्रासंगिकाः जनाः अवदन् यत् चीनीयनागरिकाणां कृते शीघ्रमेव ई-वाणिज्य-वीजायाः आवेदनं कर्तुं अनुमतिः भविष्यति। परन्तु सः एतदपि मन्यते यत् यावत् भारतसर्वकारः चीन-वित्तपोषित-उद्यमानां व्यापार-वातावरणे महत्त्वपूर्णतया सुधारं न करोति तावत् भारते निवेशस्य, संचालनस्य च जोखिमाः अद्यापि अधिकाः भविष्यन्ति, उद्यमानाम् अद्यापि सावधानता, जोखिम-नियन्त्रणे च उत्तमं कार्यं कर्तुं आवश्यकता वर्तते | .
टाइम्स् आफ् इण्डिया इत्यनेन ८ दिनाङ्के अन्यस्मिन् प्रतिवेदने उक्तं यत् चीनदेशस्य तकनीकिजनाः प्रायः श्रमिकानाम् उपकरणस्थापनार्थं, अनुरक्षणार्थं, प्रशिक्षणार्थं च अत्यावश्यकाः भवन्ति भारतीयोद्योगः भारतं प्रति वीजा-आवेदनेषु विलम्बं कृत्वा चिन्तितः अस्ति भारतसर्वकारः एतत् कदमः क अस्याः चिन्तायाः प्रतिक्रियां ददाति तथा च पीएलआई इति नाम्ना दूरसञ्चार-औषध-वस्त्र-आदि-उद्योगेषु चीनीय-तकनीकी-कर्मचारिणां वीजा-अनुरोधस्य त्वरिततां कर्तुं उद्दिश्यते। एकः भारतीयः अधिकारी भारतीयमाध्यमेभ्यः अवदत् यत् गतसप्ताहे एतत् बन्दरगाहं प्रयुक्तम्। भारतस्य गृहमन्त्रालयेन विभिन्नविभागैः सह संवादं कृत्वा नूतनबन्दरगाहस्य उपयोगः कथं करणीयः इति प्रशिक्षणं च कृतम् इति कथ्यते।
भारतस्य "व्यापारमानकस्य" ७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनीय-तकनीकी-कर्मचारिभ्यः व्यापार-वीजा-निर्गमनस्य एषा सरलीकृत-प्रक्रिया अगस्त-मासस्य प्रथमदिनाङ्कात् प्रभावी अभवत् नवीनविनियमानाम् अनुसारं सम्बद्धं ई-वीजा-अनुरोधं प्राप्ते सति भारतीयविदेशमन्त्रालयं सुरक्षासंस्थां च सहितं सम्बन्धितविभागं प्रति आवेदनं समीक्षायै अग्रे प्रेषितं भविष्यति। परिस्थित्या परिचितः एकः भारतीयः अधिकारी अवदत् यत् समीक्षा पारिता वा न वा इति न कृत्वा २८ दिवसेषु उत्तरं दातव्यम्। "नवीनविनियमानाम् अनुसारं सम्पूर्णप्रक्रियायां प्रायः एकमासपर्यन्तं समयः स्यात्, अथवा ४५ दिवसाभ्यः अधिकं समयः न भविष्यति।" प्रतिवेदने उक्तं यत् अद्यावधि वीजानिर्गमनं हस्तचलितप्रक्रिया, समयग्राही च आसीत्, प्रायः अनुमोदनार्थं कतिपयान् मासान् यावत् समयः भवति स्वचालितप्रणाल्याः आरम्भेण आवेदनप्रक्रियायाः निरीक्षणं सुलभं भविष्यति तथा च समये अनुमोदनं सुनिश्चितं भविष्यति।
"वीजा-उद्घाटनं महत्त्वपूर्णं प्रथमं च सोपानम् अस्ति।" .दरेण, चीनेन सह सहकार्यं चयनात्मकरूपेण अनुमतं भविष्यति। "व्यापारमानक" इत्यत्र अपि उल्लेखितम् यत् भारतसर्वकारस्य कदमः पीएलआई इति नाम्ना सामरिक-उद्योगानाम् समक्षं स्थापितानां आव्हानानां समाधानं कर्तुं वर्तते। भारतसर्वकारेण सह सम्बद्धस्य "Invest in India" इत्यस्य आधिकारिकजालस्थलस्य अनुसारं भारतसर्वकारेण प्रथमवारं 2020 तमे वर्षे "Production-Linked Incentive Scheme" इति घोषणा कृता, यस्मिन् सम्प्रति वस्त्रं, दूरसंचारं, चिकित्सा, चिकित्सासाधनं, ड्रोन, automobiles, white goods, and photovoltaic modules , special steel and other 14 industries, अस्य उद्देश्यं भवति यत् सर्वकारीयसहायताद्वारा सम्बन्धित-उद्योगानाम् विकासाय समर्थनं कर्तुं, भारतस्य निर्माण-उद्योगस्य वैश्विक-प्रतिस्पर्धायां सुधारं कर्तुं, भारतं वैश्विक-निर्माण-अग्रणीं कर्तुं च अस्ति वीजानिर्गमने पूर्वं विलम्बः अस्य कार्यक्रमस्य अन्तर्गतं बहवः उद्योगाः भृशं प्रभावितवन्तः।
अन्तिमेषु वर्षेषु भारतीयसमाजः भारतसर्वकारेण बहुवारं आह्वानं कृतवान् यत् चीनदेशस्य तकनीकीकर्मचारिणां भारतयात्रायां प्रतिबन्धान् शिथिलं कुर्वन्तु। जूनमासे भारतस्य "इकोनॉमिक टाइम्स्" इति पत्रिकायाः ​​अस्मिन् विषये विशेषटिप्पणी प्रकाशिता, यत्र भारतसर्वकारेण आह्वानं कृतम् यत् "आत्मनिर्भरभारत" इति उपक्रमस्य कृते चीनदेशीयाः आगन्तुं ददतु इति। भाष्ये उक्तं यत् भारतसर्वकारेण चीनीयव्यावसायिकानां कृते वीजा-आवेदन-प्रक्रियायाः सरलीकरणं "स्वावलम्बी-भारतस्य" लक्ष्यं प्राप्तुं महत्त्वपूर्णम् अस्ति, यत् एतत् सुनिश्चितं करोति यत् भारतीय-घरेलु-निर्माण-कम्पनीनां उत्पादन-क्षमतासु सुधारं कर्तुं, आयात-निर्भरतां न्यूनीकर्तुं च सहायतार्थं पर्याप्तव्यावसायिकाः सन्ति | , तथा च वैश्विकविपण्ये भारतस्य प्रतिस्पर्धां सुनिश्चितं करोति। ▲# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया