समाचारं

रात्रौ निद्रां निवारयितुं ३ युक्तयः दृष्ट्वा नेटिजनाः : मम्मी समीचीनव्यक्तिं विवाहयति।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रसवोत्तरकालस्य अधिकांशं भागं कः पालयिष्यति ? अस्माकं दैनन्दिनजीवने बहवः श्वश्रूः सन्ति ये कारावासकाले स्नुषायाः पालनं कुर्वन्ति । श्वश्रूः स्नुषा च स्वाभाविकी शत्रुः इति पुरातनं वचनम् । श्वश्रू-स्नुषयोः बहवः सम्बन्धाः विग्रहाः सन्ति ये श्वश्रूः यदा निरुद्धस्य बालकस्य पालनं करोति तदा उत्पद्यन्ते । कदाचित् श्वश्रूः स्नुषा च पूर्वं सुसमागमौ आस्ताम्, बन्धनमासस्य अनन्तरं शत्रुौ अभवताम् । श्वश्रूः स्नुषयोः मध्ये विग्रहं परिहरितुं केचन जनाः कारावासस्य आचार्यस्य नियुक्तिं कर्तुं वा कारावासकेन्द्रं गन्तुं वा चयनं कुर्वन्ति अद्यतनसमाजस्य मध्ये पुरुषाणां आवश्यकताः अधिकाधिकाः भवन्ति । अधुना एव एकः नूतनः पिता स्वस्य निरोधस्य समर्थनार्थं त्रीणि युक्तयः कल्पितवान् ।

एकः पिता आसीत् यः प्रातःकाले निद्रायाः निवारणार्थं त्रीणि उपायानि चिन्तयति स्म, प्रत्येकं पदं अन्तिमस्य अपेक्षया अधिकं निर्दयी आसीत्, प्रत्येकं पदं च अतीव सावधानम् आसीत् एतत् दृष्ट्वा नेटिजनाः शान्ताः भवितुम् न शक्तवन्तः तेषां मनसि एतत् आसीत् यत् एषा माता वास्तवमेव योग्यं पुरुषं विवाहितवती, तस्याः पिता च वास्तवमेव उत्तमः अस्ति। तस्य निद्रां परिहरितुं त्रयः युक्तयः खलु अस्माकं आधुनिकजनानाम् जीवनदृष्टिकोणं ताजगीं कृतवन्तः।

अयं पिता निद्रां न प्राप्नुयात् इति कृते शीतलजलेन स्प्रे पूरयति स्म ।

पुरुषाणां सर्वदा विशेषः गन्धः भवति, अयं पिता च मासपर्यन्तं न प्रक्षालितानां मोजां जिघ्रति स्म, सम्भवतः यतः सः गन्धस्य उपयोगं निद्रां न कर्तुं इच्छति स्म

एषा युक्तिः खलु स्वस्य अतिकठिनं व्यवहारं कर्तुं क्रूरः युक्तिः यदि भवान् वास्तवतः निद्रालुः नास्ति तर्हि एतस्य युक्तेः न्यूनतया उपयोगः करणीयः यत् नेटिजनाः स्वदुःखं व्यक्तवन्तः।

बहवः नेटिजनाः जिज्ञासुः सन्ति, यदा माता शिशुः च सुप्तौ स्तः तदा पिता जागरणार्थं किं कर्तव्यम्? नेटिजनाः अनुमानं कर्तुं आरब्धवन्तः यत् शिशुस्य पिता अस्मिन् समये शिशुस्य कृते दुग्धचूर्णं सज्जीकरोति अथवा वस्त्रं परिवर्तयिष्यति अथवा शिशुस्य पिता एतस्य पद्धतेः उपयोगेन निद्रां न्यूनीकर्तुं शक्नोति तथा च यावत् शिशुः जागरितः न भवति तावत् प्रतीक्षते यतः सः अस्ति शिशुः सहसा जागरिष्यति इति भीतः।