समाचारं

गुआंगक्सी विश्वविद्यालयस्य प्रवेशसूचनायां प्राचार्यस्य हस्ताक्षरं “स्वर्गस्य पुस्तकम्” इव लिखितम् अस्ति शिक्षाविभागः : ध्यानं दत्तम् अस्ति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव गुइलिन् इन्स्टिट्यूट् आफ् एरोस्पेस् इण्डस्ट्री इत्यस्य प्रवेशसूचनायाः आलोचना अनेकेषां नेटिजनैः कृता यतः प्रधानाध्यापकस्य हस्ताक्षरं "स्वर्गीयपुस्तकम्" इव लिखितम् आसीत् केचन नेटिजनाः मन्यन्ते यत् उच्चशिक्षासंस्थायाः प्रवेशसूचनारूपेण एतत् विद्यालयेन निर्गतं महत्त्वपूर्णं दस्तावेजं भवति यत् प्राचार्यस्य हस्ताक्षरस्य एतावत् आकस्मिकं अचिन्त्यमपि भवति। अगस्तमासस्य ८ दिनाङ्के अपराह्णे गुआङ्ग्क्सी-शिक्षाविभागस्य कर्मचारिणः अवदन् यत् तेषां जालस्य स्थितिः प्रति ध्यानं दत्तम् अस्ति, तेषां नेतारः अपि अस्य विषयस्य सूचनां दास्यन्ति इति।

गुइलिन् इन्स्टिट्यूट् आफ् एरोस्पेस् इण्डस्ट्री इत्यस्य प्रवेशसूचनायाः चित्रस्य अनुसारं अनेकेषां नेटिजनैः प्रकाशितस्य विद्यालयेन जारीकृते प्रवेशसूचनायां २०२४ तमस्य वर्षस्य जुलैमासस्य २५ दिनाङ्के हस्ताक्षरं कृतम् आसीत् ।प्रधानाध्यापकस्य हस्ताक्षरस्य हस्तलेखेन नाम समीचीनतया पहिचानं कर्तुं न शक्यते। गुइलिन् इन्स्टिट्यूट् आफ् एयरोस्पेस् इण्डस्ट्री इत्यस्य आधिकारिकजालस्थले "वर्तमाननेतारः" इति स्तम्भस्य अनुसारं विद्यालयस्य प्राचार्यस्य नाम "वु जिन्झाओ" इति

Zongjian News इति संवाददाता अवलोकितवान् यत् अन्तर्जालमाध्यमेन बहवः नेटिजनाः विद्यालयस्य प्रवेशसूचनायां प्राचार्यस्य हस्ताक्षरस्य विषये शिकायतुं प्रवृत्ताः यत् हस्तलेखः एतावत् क्षुद्रः अस्ति यत् “कुहरेण पुष्पाणि दृष्ट्वा” इव अस्ति, तेषां कल्पना नासीत् यत् के शब्दाः लिखिताः इति। . केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् Guilin Institute of Aerospace Industry, उच्चशिक्षणसंस्थायाः रूपेण, प्रधानाध्यापकस्य हस्ताक्षरं अतीव आकस्मिकं अनुचितं च अस्ति अन्ये नेटिजनाः टिप्पणीं कृतवन्तः यत् प्रवेशसूचना एतादृशेन फॉन्टेन लिखिता यत् कोऽपि अवगन्तुं न शक्नोति, यत् विद्यालयस्य अनादरं करोति , छात्राणां आदरं न करोति, अतीव अनुचितं च भवति। केचन नेटिजनाः अवदन् यत् एतादृशः हस्ताक्षरः "भूतचित्रकला-आकर्षणेन" तुलनीयः अस्ति ।