समाचारं

मम देशस्य उदयमानाः समुद्रीय-उद्योगाः वर्षस्य प्रथमार्धे एव वर्धन्ते स्म

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विज्ञानं प्रौद्योगिकी च दैनिकं (रिपोर्टरः काओ Xiuying) संवाददाता प्राकृतिकसंसाधनमन्त्रालयात् अगस्तमासस्य ५ दिनाङ्के ज्ञातवान् यत् मम देशस्य समुद्रीय-अर्थव्यवस्था वर्षस्य प्रथमार्धे निरन्तरं द्रुतगत्या च विकसिता, उदयमानाः समुद्रीय-उद्योगाः च निरन्तरं वर्धन्ते |. प्रारम्भिकगणनासु ज्ञायते यत् वर्षस्य प्रथमार्धे सकलसमुद्रीउत्पादमूल्यं ४.९ खरब युआन् आसीत्, यत् वर्षे वर्षे ५.६% वृद्धिः अभवत्, यत् सकलराष्ट्रीयउत्पादवृद्धिदरात् ०.६ प्रतिशताङ्कं अधिकं आसीत्

समाचारानुसारम् अस्मिन् वर्षे प्रथमार्धे समुद्रजलस्य विलवणीकरणपरियोजनानि निरन्तरं प्रगतिशीलाः सन्ति, तथा च शाण्डोङ्ग वुडी इत्यस्य ५०,००० टन/दिनस्य समुद्रजलस्य विलवणीकरणपरियोजनानि तथा च झेजियांग लिउहेङ्गस्य ५०० टन/दिनस्य समुद्रजलस्य विलवणीकरणपरियोजनानि सम्पन्नानि कार्यरताः च सन्ति अपतटीय-इञ्जिनीयरिङ्ग-उपकरण-निर्माण-उद्योगस्य पुनर्प्राप्ति-प्रवृत्तिः स्पष्टा अस्ति द्वितीयत्रिमासे सुपर बृहत् आदेशाः अपतटीय-इञ्जिनीयरिङ्ग-उपकरण-बाजारस्य मन्द-प्रवृत्तिं विपर्ययितवन्तः । समुद्रीयौषधानां जैविकपदार्थानां च अनुसन्धानं विकासं च क्रमेण प्रगतिशीलं भवति, तथा च प्रतिरक्षा-अर्बुदविरोधी समुद्री-बहुपर्णौषधौ "BG136 for injection" इत्यनेन नैदानिकपरीक्षणस्य प्रथमचरणं सफलतया सम्पन्नम् समुद्रीयसूचनासेवा-उद्योगेन स्वस्य विकासः त्वरितरूपेण कृतः अस्ति, प्रथमा बेइडौ-जलबुद्धिमान्-धारणा, पूर्व-चेतावनी-प्रणाली च उपयोगे स्थापिता, समुद्री-क्षेत्रे बृहत्-ए.आइ.

तस्मिन् एव काले समुद्रीयसंसाधनतत्त्वानां समर्थनस्य क्षमतायां निरन्तरं सुधारः अभवत् । वर्षस्य प्रथमार्धे राष्ट्रव्यापिरूपेण अनुमोदितसमुद्रक्षेत्रे वर्षे वर्षे १६.९% वृद्धिः अभवत्, परियोजनानिवेशराशिः ५०० अरब युआन् अतिक्रान्तवती अपतटीय-कच्चे तैलस्य प्राकृतिकगैसस्य च उत्पादनं वर्षे वर्षे क्रमशः ५.६%, १०.५% च वर्धितम्, यत् राष्ट्रव्यापिरूपेण समानकालस्य अपेक्षया ३.७, ४.५ प्रतिशताङ्कं च अधिकम् अस्ति "शेनहाई नम्बर १" अतिगहनजलगैसक्षेत्रस्य प्रमुखप्रौद्योगिक्याः २०२३ तमे वर्षे राष्ट्रियविज्ञानप्रौद्योगिकीप्रगतिःपुरस्कारस्य प्रथमपुरस्कारः प्राप्तः । अपतटीयवायुशक्तिः ५१.६९ अरब किलोवाट्-घण्टानां उत्पादनं कृतवती, यत् वर्षे वर्षे २६.४% वृद्धिः अभवत् । घरेलुसमुद्रीजलीयउत्पादानाम् उत्पादनं वर्षे वर्षे ४% अधिकं वर्धितम् गुआङ्गडोङ्गस्य प्रथमस्य समुद्रीयपशुपालनक्षेत्रस्य कोषस्य आधिकारिकरूपेण अनावरणं कृतम्, यस्य कुलनिधिपरिमाणं ५ अरब युआन् अभवत्

तदतिरिक्तं केषुचित् पारम्परिकसमुद्रीउद्योगेषु निरन्तरं वृद्धिः अभवत् । वर्षस्य प्रथमार्धे समुद्रीयजहाजनिर्माण-उद्योगः स्वस्य उत्तम-विकास-प्रवृत्तिं निरन्तरं कृतवान् .त्रयाणां प्रमुखानां जहाजनिर्माणसूचकानाम् अन्तर्राष्ट्रीयविपण्यभागः अग्रणीः एव अभवत् । महासागरीयमालवाहनस्य परिमाणं मालवाहनस्य च कारोबारे वर्षे वर्षे क्रमशः ६.२%, ६.८% च वृद्धिः अभवत् । समुद्रीयपर्यटन-उद्योगः दृढतया पुनः उन्नतः अभवत्, २०१९ तमे वर्षे समुद्रीयात्रिकयानयानस्य समानकालस्य १०६.४% भागः अभवत् । वर्धमानमागधाभिः अनुकूलनीतिभिः च प्रभावितः क्रूजपर्यटनेन तस्य पुनर्प्राप्तिः त्वरिता अभवत् ।

स्रोतः विज्ञानं प्रौद्योगिकी च दैनिक