समाचारं

"God of War: Ragnarok" विन्यासस्य आवश्यकताः घोषिताः, हार्डड्राइवस्य कृते 190G आवश्यकम्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"गॉड् आफ् वॉर्: रग्नारोक्" इति चलच्चित्रं १९ सितम्बर् दिनाङ्के स्टीम-मञ्चे प्रक्षेपणं भविष्यति, यस्य मूल्यं चीनदेशे ३९८ युआन् अस्ति । अद्य सोनी इत्यनेन क्रीडायाः विन्यासस्य आवश्यकताः प्रकटिताः, ये क्रीडकाः एतत् क्रेतुं योजनां कुर्वन्ति ते तत् ज्ञातुं शक्नुवन्ति ।


सार्वजनिकविन्यासानुसारं अस्य क्रीडायाः चालनार्थं न्यूनातिन्यूनं GTX 1060 ग्राफिक्स् कार्ड्, 8G मेमोरी च आवश्यकी भवति । यदि भवान् 4K60 फ्रेम्स इत्यत्र चालयितुम् इच्छति तर्हि 3080TI तथा 16G मेमोरी आवश्यकम् । ज्ञातव्यं यत् क्रीडायाः कृते १९०G भण्डारणस्थानं आवश्यकं भवति, क्रीडकानां कृते पूर्वमेव स्वस्य हार्डड्राइव् स्वच्छं कर्तव्यम् अस्ति ।

सांता मोनिका स्टूडियो इत्यस्य समीक्षकैः प्रशंसितस्य गॉड आफ् वॉर् (२०१८) इत्यस्य उत्तरकथा । फिम्बल्-शीतकालः प्रचण्डः अस्ति । क्राटोस्, अट्रेयस् च सत्यं अन्वेष्टुं नवक्षेत्राणि अपि अन्वेष्टव्याः, अस्गार्डियनसेना अपि पूर्वानुमानितप्रलययुद्धस्य सज्जतां कुर्वती अस्ति । मार्गे ते आश्चर्यजनकपौराणिकदृश्यानि अन्वेषयिष्यन्ति, विविधवैरपिजीवानां, राक्षसानां, नॉर्स्देवतानां च सामना करिष्यन्ति । रग्नारोकस्य आपदा समीपं गच्छति। क्राटोस्, अट्रेयस् च स्वस्य नवक्षेत्रस्य सुरक्षां च मध्ये चयनं कर्तव्यम् ।