समाचारं

सुप्रसिद्धः बालहास्यं "जासूसकुक्कुरः" इति क्रीडारूपेण परिणतम् भविष्यति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

माइण्ड्स्केप् तथा फ्लोर ८४ स्टूडियो इत्यनेन घोषितं यत् साइड-स्क्रॉलिंग् एडवेञ्चर् प्लेटफॉर्म जम्पिंग् गेम "मिशन: इम्पॉसिबल" इति २०२४ तमे वर्षे प्लेस्टेशन ५, एक्सबॉक्स सीरीज, स्विच् तथा पीसी (स्टीम) प्लेटफॉर्म इत्यत्र उपलभ्यते, भौतिक-डिजिटल-संस्करणयोः च उपलभ्यते


अयं क्रीडा समाननाम्ना हास्यश्रृङ्खलातः अनुकूलितः अस्ति, खिलाडयः जासूसकुक्कुरं तस्य मित्राणि च क्रीडन्ति, सुपरविलेनानां मृगयायै एक्शन-युक्तं हास्य-साहसिकं च प्रवर्तयिष्यन्ति


क्रीडायाः विशेषताः : १.

क्लासिकपात्राः : एषः क्रीडा हास्यकथासु क्लासिकपात्राणां निष्ठया पुनर्स्थापनं करिष्यति, यत्र डिटेक्टिव डॉग्, पेटी, ८०-एचडी च सन्ति ।

अद्वितीयक्षमता: प्रत्येकस्य पात्रस्य अद्वितीयकौशलं उपकरणं च भवति, यथा डिटेक्टिव डॉगस्य भूमिगतखननं वायुग्लाइडिंग् च, पेटी इत्यस्य हैकिंग् कौशलं आकारलाभं च, 80-HD इत्यस्य शक्तिः कूदनक्षमता च।

समृद्धस्तरः : हास्यकथानां क्लासिकदृश्यानां अन्वेषणं कुर्वन्तु, यत्र सिटीहॉलः, विशालः मार्शमलोकारखानः, पुलिसस्थानकं च सन्ति, प्रत्येकं मञ्चकूदनेन पहेलीनिराकरणचुनौत्यैः च पूरितम् अस्ति

सामूहिककार्यम् : खिलाडयः भिन्न-भिन्न-पात्राणां मध्ये लचीलेन स्विच-करणस्य आवश्यकतां अनुभवन्ति तथा च बाधां दूरीकर्तुं शक्तिशालिनः BOSS-इत्येतत् पराजयितुं च स्वकौशलस्य उपयोगं कर्तुं शक्नुवन्ति ।

मजेदारं गियरम् : खिलाडयः स्तरस्य अन्वेषणं कर्तुं सहायतां कर्तुं नूतनं गियरं कौशलं च अनलॉकं कुर्वन्तु यथा ग्राप्लिंग् हुक्स्, रॉकेट बूट्स्, पावरग्लोव्स् च।

हास्यकथा : हास्यसंवादस्य, रोचकपरस्परक्रियाणां, रोमाञ्चकारीक्रियाणां च आनन्दं लभत, जासूसकुक्कुरस्य जगति विसर्जयन्तु च।

पुरस्कारः संग्रहः च : नूतनगियरेन सह स्तरस्य पुनः अन्वेषणं कुर्वन्तु, गुप्तक्षेत्राणि अन्वेष्टुम् तथा च लापतान् हास्यक्लबसदस्यान् उद्धारयन्तु।

हास्यशैली : क्रीडा एकं जीवन्तं एनिमेशनशैलीं स्वीकुर्वति तथा च हास्यशैल्याः ध्वनिप्रभावैः सह भवति, येन खिलाडयः मज्जापूर्णः कार्टुन् अनुभवः आनयति