समाचारं

चीनस्य अर्थव्यवस्था स्वस्य नवीनतमं “उत्तरपत्रं” दर्शयति: स्थिरवृद्धिः प्रबलजीवनशक्तिं प्रदर्शयति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Fuping जन कल्याण संजाल समाचार नित्यं परिवर्तमानस्य वैश्विक-अर्थव्यवस्थायाः जटिलपृष्ठभूमितः चीनस्य अर्थव्यवस्था पुनः एकवारं स्थिरगत्या, ठोसपरिणामेन च विश्वाय चकाचौंधं जनयति स्म

अधुना सीमाशुल्कसामान्यप्रशासनेन प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे प्रथमसप्तमासेषु मम देशस्य मालव्यापारस्य आयातनिर्यातस्य कुलमूल्यं आश्चर्यजनकं २४.८३ खरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ६.२%।एतत् दत्तांशं न केवलं अस्माकं देशस्य अर्थव्यवस्थायाः क्षमतायाश्च दृढं लचीलतां प्रदर्शयति, तथा च मम देशस्य वैश्विकव्यापारशक्तिरूपेण स्थितिं अधिकं सुदृढां करोति।

स्थिरतां धारयन् प्रगतिम् अन्विष्य विदेशव्यापारस्य इञ्जिनं निरन्तरं बलं प्रयोजयति

विशेषतः निर्यातस्य दृष्ट्या मम देशस्य उत्पादाः उत्तमप्रतिस्पर्धायाः सह 14.26 खरब युआन् निर्यातस्य परिमाणं प्राप्तवन्तः, विपण्यमागधा सह उच्चमेलनं च, वर्षे वर्षे 6.7% वृद्धिः एषा वृद्धिदरः न केवलं समग्रस्य अपेक्षया अधिका अस्ति आयातनिर्यातवृद्धिदरः, अन्तर्राष्ट्रीयविपण्ये मम देशस्य विनिर्माणउद्योगस्य प्रबलप्रतिस्पर्धां अपि प्रतिबिम्बयति।

"मेड इन चाइना" तः "क्रेटेड् इन चाइना" पर्यन्तं चीनीय-उत्पादाः क्रमेण उच्चस्तरीय-बुद्धिमान्, हरित-उत्पादयोः परिणमन्ति, येन विश्वस्य उपभोक्तृणां अनुग्रहः प्राप्तः

आयात, कुल आयातमूल्यं 10.57 खरब युआन वर्षे वर्षे 5.4% वर्धितम् यद्यपि निर्यातवृद्धिदरात् किञ्चित् न्यूनम् आसीत् तथापि अद्यापि घरेलुबाजारमागधायाः निरन्तरं विस्तारं उपभोगसंरचनायाः निरन्तरं अनुकूलनं च दर्शितम्। आयातस्य वृद्धिः न केवलं घरेलु औद्योगिक उन्नयनस्य उपभोगस्य उन्नयनस्य च आवश्यकतां पूरयति, अपितु अन्तर्राष्ट्रीयव्यापारस्य सन्तुलितविकासं प्रवर्धयति, यत् चीनस्य उत्तरदायी प्रमुखदेशत्वेन उत्तरदायित्वं प्रतिबिम्बयति।