समाचारं

चीनदेशस्य अमेरिकनस्य च गैरसरकारीसंस्थाः हस्तं मिलित्वा फ्लायिंग् टाइगर्स् मैत्रीं निरन्तरं कुर्वन्ति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, कुनमिङ्ग्, ८ अगस्त (शी वेन्झी) ८ अगस्तदिनाङ्के अमेरिकनफ्लाईङ्ग् टाइगरसर्च् ग्रुप् इत्यस्य युन्नान्-यात्रायाः जनकल्याणकारीक्रियाकलापानाम् विषये कुनमिङ्ग्-नगरे संगोष्ठी आयोजिता घटनास्थले युन्नान-प्रान्तीय-उड्डयन-व्याघ्र-संशोधन-सङ्घः, अमेरिकन-उड्डयन-व्याघ्र-सञ्चार-सङ्घः च "चीन-अमेरिका-निजी-उड्डयन-व्याघ्र-कूटनीतिक-रणनीतिक-सहयोग-सम्झौते" हस्ताक्षरं कृतवन्तौ and culture of the Flying Tigers सहकार्यं कृत्वा चीन-अमेरिका-जन-जन-मैत्रीं निरन्तरं कुर्वन्तु।
चित्रे अमेरिकनफ्लाईङ्ग् टाइगर सर्चिंग् ग्रुप् इत्यस्य युन्नान्-नगरस्य यात्रायाः जनकल्याण-कार्यक्रमस्य संगोष्ठी-दृश्यं दृश्यते ।शी वेन्झी द्वारा फोटो
अमेरिकनफ्लाईङ्ग् टाइगर्स् कम्युनिकेशन एसोसिएशन् इति अलाभकारीसंस्था कैलिफोर्निया-देशे आधिकारिकतया पञ्जीकृता अस्ति । वर्षेषु जनरल् चेनाल्ट् इत्यस्य कथां प्रसारयितुं आग्रहं कृतवान् यत् सः फ्लायिंग् टाइगर्स् इत्यस्य नेतृत्वं करोति तथा च चीनीयसैनिकाः नागरिकाः च संयुक्तरूपेण जापानी-फासिज्म-वादस्य विरुद्धं युद्धं कुर्वन्ति, चीन-अमेरिका-जन-जन-मैत्रीं च प्रवर्धयति
युन्नान-प्रान्तस्य उड्डयनव्याघ्रसंशोधनसङ्घः शैक्षणिकसामाजिक-अव्यावसायिकसङ्गठनरूपेण अमेरिकन-उड्डयनव्याघ्रासञ्चारसङ्घेन सह अनेकपक्षेषु दीर्घकालीन-आदान-प्रदानं कृतवान् अस्ति
सम्झौतेः अनुसारं पक्षद्वयं समानतायाः, परस्परलाभस्य आधारेण, फ्लायिंग् टाइगर्स् स्थलानां अन्वेषणं, उत्खननं, रक्षणं च कृत्वा चीनीय-अमेरिकन-युवानां मध्ये सांस्कृतिक-आदान-प्रदानं प्रवर्धयिष्यति, फ्लाईङ्ग-टाइगर्स्-समूहस्य आर्थिक-औद्योगिक-विकासं वर्धयिष्यति इति कथयति उड्डयनव्याघ्राणां कथा, उड्डयनव्याघ्राणां च विरासतां प्रसारयति।
सभायां युन्नान-उड्डयन-व्याघ्र-संशोधन-सङ्घस्य अध्यक्षः झू जुङ्कुनः आशां प्रकटितवान् यत् पक्षद्वयं मानविकी, पर्यटन, पर्यावरण-संरक्षण, स्वास्थ्य-सेवा, युवानां सांस्कृतिक-आदान-प्रदानम् इत्यादिषु व्यापकक्षेत्रेषु आदान-प्रदानं सहकार्यं च सुदृढं कर्तुं शक्नोति, येन चीन-अमेरिका-गैरसरकारीमैत्रीं निरन्तरं प्रवर्तयितुं विकासे योगदानं दातुं।
"चीन-अमेरिका-मैत्रीणां आधारः जनानां समीपे अस्ति, भविष्यं च युवानां मध्ये अस्ति।" आशास्ति यत् एतस्य हस्ताक्षरस्य उपयोगं संचारं सुदृढं कर्तुं, सहमतिः निर्मातुं, युवानां मध्ये अधिकपरस्परक्रियायाः विकासाय च अवसररूपेण करिष्यति। (उपरि)
प्रतिवेदन/प्रतिक्रिया