समाचारं

जलात् बहिः गत्वा क्रीडकाः तत्क्षणमेव बैंगनी-आलूरूपेण परिणमन्ति, अग्रिम-ओलम्पिक-क्रीडायाः आयोजक-अमेरिका-देशेन विश्वाय व्याख्यानं दातव्यम्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना चीनदेशस्य तैरकः पान झान्ले ओलम्पिकपुरुषस्य १०० मीटर् फ्रीस्टाइल् प्रतियोगितायां विजयं प्राप्य ४६.४० सेकेण्ड् इति विश्वविक्रमं कृतवान् । तदनन्तरं तत्क्षणमेव पान झान्ले पुनः पुरुषाणां ४x१०० मीटर् मेड्ले-क्रीडायां गृहीतवान्, अस्मिन् स्पर्धायां अमेरिकनदलस्य ६४ वर्षीयं अपराजितं अभिलेखं समाप्तवान् अनेन अमेरिकनजनाः सहसा स्वरक्षां भङ्गयितुं शक्नुवन्ति स्म ।

अमेरिकनतैरणस्य सुपरस्टारः फेल्प्स् इत्यनेन पान झान्ले इत्यस्य प्रदर्शने मुक्ततया प्रश्नः कृतः, सः डोपिंगं गृहीतवान् स्यात् इति संकेतं दत्तवान् । तदतिरिक्तं अस्मिन् वर्षे जूनमासे फेल्प्स् अमेरिकी-काङ्ग्रेस-सङ्घस्य सुनवायी-समारोहे अपि उपस्थितः भूत्वा चीनीयक्रीडकानां मादकद्रव्यपरीक्षणस्य आवृत्तेः आलोचनां कृतवान् । अधुना एव अनेके अमेरिकनमाध्यमाः "चीनीक्रीडकानां सह डोपिंगविवादस्य" विषये निरन्तरं ज्ञापयन्ति ।

[फेल्प्स् (वामभागे) चीनस्य तरणपरिणामं प्रश्नं करोति]।

ज्ञातुं, २.अस्मिन् वर्षे जनवरीतः अधुना यावत् चीनदेशस्य तैरणदलेन सर्वाधिकं औषधपरीक्षाः प्राप्ताः, कुलम् ६०० तः अधिकाः ।समासे प्रत्येकं दलस्य सदस्येन २० अधिकानि परीक्षणानि अभवन् एतादृशानां नित्यनिरीक्षणानाम् अर्थः न भवति यत् ये स्वं स्वच्छं कुर्वन्ति ते स्वयमेव स्वच्छाः भविष्यन्ति, अतः एतस्य चिन्ता न कुर्वन्तु यदि क्रीडकानां मानसिकगुणवत्ता दुर्बलः भविष्यति। अन्तिमः परिणामः अस्ति यत् अस्माकं परिणामं न प्राप्नुमः। तस्मिन् एव काले मीडिया-प्रचारादिभिः विविधैः साधनैः सह मिलित्वा चीनीयक्रीडासु मलिनं जलं अपि क्षिप्तुं शक्नोति ।