समाचारं

स्वामिनः स्पर्धां कुर्वन्ति !झेजिआङ्गस्य ४४ उत्तम औषधनिरीक्षकाणां मध्ये व्यावसायिककौशलप्रतियोगिता

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता लियू ज़ियानक्सिन्
एषा उद्योगस्य शीर्षस्थानां क्रीडकानां मध्ये स्पर्धा अस्ति । झेजियांग-प्रान्तस्य ११ नगरेभ्यः ४४ उत्कृष्टनिरीक्षकाः व्यावसायिककौशलप्रतियोगितायाः कृते निङ्गबोनगरे एकत्रिताः आसन् ।
प्रान्तस्य "नववर्षस्य प्रथमसमागमस्य" भावनां सम्यक् कार्यान्वितुं, "त्रयः दलाः" निर्माणस्य परिनियोजनस्य च आवश्यकताः पूर्णतया कार्यान्वितुं, औषधनिरीक्षकाणां निरीक्षणक्षमतायां व्यावसायिकतायां च सुधारं कर्तुं, २०२४ तमे वर्षे झेजियांगप्रान्तस्य औषधनिरीक्षणं भविष्यति held from August 6 to 7 व्यावसायिककौशलप्रतियोगितायाः अन्तिमपक्षः निङ्गबोनगरे सफलतया आयोजितः। औषधनिरीक्षण-उद्योगे एषा भव्यप्रतियोगिता न केवलं औषधनिरीक्षकाणां व्यावसायिककौशलं व्यवहारं च प्रदर्शितवती, अपितु व्यावसायिकव्यावसायिकौषधनिरीक्षकदलस्य निर्माणे अपि नूतनं गतिं प्रविष्टवती
इयं प्रतियोगिता झेजियांग-प्रान्तीय-खाद्य-औषध-प्रशासनेन तथा प्रान्तीय-श्रमिकसङ्घ-सङ्घेन संयुक्तरूपेण प्रायोजिता अस्ति, यस्याः मेजबानी प्रान्तीय-औषध-निरीक्षण-केन्द्रेण भवति, तथा च निङ्गबो-नगरपालिका-प्रशासनेन विपण्य-विनियमनार्थं सह-आयोजितः अस्ति कथ्यते यत् सम्पूर्णे प्रान्ते प्रथमवारं औषधनिरीक्षणप्रतियोगितायाः आयोजनं कृतम् अस्ति यस्य उद्देश्यं प्रतियोगिताद्वारा शिक्षणस्य प्रवर्धनं तथा च उच्चस्तरीयस्य उच्चगुणवत्तायुक्तस्य च प्रतियोगितायाः माध्यमेन शिक्षणस्य माध्यमेन अभ्यासस्य प्रवर्धनं, तथा च सम्पूर्णे निरीक्षकाणां कृते मञ्चं प्रदातुं वर्तते प्रान्ते स्वं प्रदर्शयितुं परस्परं च शिक्षितुं शिक्षणस्य शिक्षणस्य च उन्नतसञ्चारमञ्चं प्रदाति, शिक्षणस्य, ग्रहणस्य च उत्तमं वातावरणं निर्माति।
फोटो झेजियांग प्रान्तीय खाद्य औषध प्रशासनस्य सौजन्येन
अन्तिमपक्षस्य प्रारम्भसमारोहे झेजियांग-प्रान्तीय-खाद्य-औषध-प्रशासनस्य प्रभारी-सम्बद्धेन व्यक्तिना जनानां जीवनाय स्वास्थ्याय च औषध-सुरक्षायाः महत्त्वं बोधितम्, तथा च औषध-निरीक्षणं औषध-निरीक्षणस्य प्रथमा रक्षापङ्क्तिः अस्ति, अस्ति इति च सूचितम् तदनन्तरं औषधनिरीक्षणस्य पूर्वापेक्षा। सः आशास्ति यत् अस्याः स्पर्धायाः माध्यमेन औषधनिरीक्षकाणां व्यावसायिकगौरवः, मिशनस्य भावः च अधिकं उत्तेजितुं शक्यते, तथा च प्रान्तस्य औषधसुरक्षानिरीक्षणकार्यं औषधनिरीक्षकस्य "त्रयदलानां" निर्माणे च अधिकबुद्धिः, शक्तिः च योगदानं दातुं शक्यते।
प्रतियोगितायाः कालखण्डे प्रतियोगिनः ठोसव्यावसायिकज्ञानं, उत्तमं निरीक्षणकौशलं च प्रदर्शितवन्तः । सैद्धान्तिकलिखितपरीक्षायां प्रतियोगिनां व्यावसायिकज्ञानस्य निपुणतां समस्यानां विश्लेषणं समाधानं च कर्तुं क्षमता च व्यापकरूपेण परीक्षितुं विविधाः प्रश्नप्रकाराः परिकल्पिताः आसन्। व्यावहारिककौशलप्रतियोगितायां स्थलनिरीक्षणस्य, प्रकरणप्रदर्शनस्य, प्रकरणविश्लेषणस्य, स्थलगतप्रश्नोत्तरस्य च चतुर्णां लिङ्कानां न केवलं प्रतियोगिनां व्यावहारिकक्षमता, अनुकूलनक्षमता च परीक्षिता, अपितु तेषां व्यावसायिकतां, सामूहिककार्यभावना च प्रतिबिम्बिता
तीव्रप्रतियोगितायाः अनन्तरं अन्ततः प्रतियोगितायाः व्यक्तिगत-दल-पुरस्कारस्य प्रथम-द्वितीय-तृतीय-पुरस्कारयोः चयनं कृतम् । तेषु प्रत्येकस्मिन् व्यापारपङ्क्तौ प्रथमं स्थानं जित्वा प्रतियोगिनः झेजियांग प्रान्तीयव्यापारसङ्घस्य अनुमोदनानन्तरं "झेजियांग गोल्डन् ब्लू कॉलर" इति पुरस्कारं प्राप्स्यति। तदतिरिक्तं प्रतियोगितापरिणामानां, स्थलगतप्रदर्शनस्य इत्यादीनां आधारेण १० "शीर्षदश औषधनिरीक्षणविशेषज्ञानाम्" व्यापकरूपेण चयनं कृतम् ।
इयं स्पर्धा न केवलं औषध-चिकित्सा-उपकरण-उत्पादन-निरीक्षण-क्षेत्रे अभ्यासकानां कृते स्वयमेव प्रदर्शयितुं, संवादं कर्तुं, शिक्षितुं च मञ्चं प्रदाति, अपितु उद्योगस्य पर्यवेक्षण-स्तरस्य सुधारं व्यावसायिक-कौशलस्य लोकप्रियीकरणं च अधिकं प्रवर्धयति |. झेजियांग-प्रान्तीय-खाद्य-औषध-प्रशासनस्य प्रभारी सम्बन्धित-व्यक्तिः अवदत् यत् ते एतादृशानां प्रतियोगितानां संगठनं कार्यान्वयनञ्च सुदृढं करिष्यन्ति, उद्योगस्य कृते अधिक-उच्च-गुणवत्ता-व्यावसायिकानां संवर्धनं करिष्यन्ति, जनानां कृते औषधीय-उपकरणानाम् सुरक्षां सुनिश्चित्य योगदानं च करिष्यन्ति | .
प्रतियोगितायाः सफलसमापनेन सह, झेजियांग प्रान्ते औषधनिरीक्षणक्षेत्रे "अग्रणीसैनिकाः" नूतनलाभैः प्रेरणाभिः च औषधसुरक्षानिरीक्षणाय समर्पिताः भविष्यन्ति, तथा च जीवनस्य, स्वास्थ्यस्य, सुरक्षायाः च रक्षणार्थं अदम्यप्रयत्नाः करिष्यन्ति प्रजाः ।
"कृपया स्रोतः सूचयतु"।
प्रतिवेदन/प्रतिक्रिया