समाचारं

हेङ्गयाङ्ग नर्सरी प्राथमिक विद्यालयः नैतिकचरित्रस्य संवर्धनार्थं "श्रमस्य" उपयोगं कुर्वन्तु तथा च विकासं प्रवर्तयितुं "आन्दोलनस्य" उपयोगं कुर्वन्तु

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

7 अगस्तदिनाङ्के नवीनाः हुनानग्राहकसमाचाराः (संवाददाता कुई लिकिओङ्ग) श्रमस्य भावनां प्रवर्धयितुं श्रमशिक्षां सुदृढं कर्तुं च 6 अगस्तदिनाङ्के हेन्गयांगनगरस्य झहुईमण्डलस्य मियाओपुप्राथमिकविद्यालयेन कक्षस्य व्यवस्थितीकरणं सहितं क्रियाकलापं सावधानीपूर्वकं डिजाइनं कृतम् छात्राणां आयुः मनोवैज्ञानिकलक्षणानाम् आधारेण भोजनालयः सहायकरूपेण कार्यं कर्तुं, पाककलाशिक्षणं, सामुदायिकसेवा, इत्यादीनि च समाविष्टानि ग्रीष्मकालीनकार्यस्य सूची। कार्यसूचीं प्राप्य छात्राः क्रमेण कार्यं कृत्वा विविधश्रमप्रथासु सक्रियरूपेण भागं गृहीतवन्तः ।
अन्तिमेषु वर्षेषु मियाओपु प्राथमिकविद्यालयेन श्रमशिक्षायाः आधारं सुदृढं कर्तुं, श्रमशिक्षावर्गान् अन्यविषयैः सह एकीकृत्य, शैक्षिकसम्पदां निरन्तरं विस्तारयितुं च मार्गानाम् विस्तारः कृतः अस्ति छात्राणां श्रमे व्यक्तिगतरूपेण भागं ग्रहीतुं, हस्तौ मस्तिष्कं च एकत्र उपयोक्तुं, परिश्रमं स्वेदं च कर्तुं च अनुमतिं दत्त्वा ते अत्यन्तं गौरवपूर्णस्य, उदात्तस्य, महान् च श्रमस्य यथार्थं अर्थं गभीरं अवगन्तुं शक्नुवन्ति
"पाठ्यपुस्तकात्" "जीवनम्", "संज्ञान" तः "अभ्यासः" यावत्, मियाओपु प्राथमिकविद्यालयेन श्रमशिक्षायाः गहनविकासद्वारा छात्राणां श्रमसाक्षरतायां प्रभावीरूपेण सुधारः कृतः अस्ति। भविष्ये विद्यालयः नर्सरी-छात्राणां विविधवृद्ध्यर्थं समृद्धतरं मृत्तिकां प्रदातुं श्रमशिक्षायाः नूतनानां मार्गानाम् अन्वेषणं निरन्तरं करिष्यति।
प्रतिवेदन/प्रतिक्रिया