समाचारं

उष्णदिनेषु एतानि वस्तूनि "कारबम्ब" न भवेयुः!

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उष्णग्रीष्मकाले सूर्यस्य संपर्कात् परं वाहनं वाष्पवाहकवत् भवति, याने स्थापितानि वस्तूनि अपि "भृष्टानि" भवन्ति, कदापि "वाहनबम्बाः" भवितुम् अर्हन्ति सूर्यरक्षास्प्रे, मशकनिवारकजलं च, यत् ग्रीष्मकाले "मानकं" भवति, तत्र "हत्यायाः अभिप्रायः" गुप्तः अस्ति यदि भवान् सावधानः न भवति तर्हि भवान् "क्रुद्धः" भविष्यति ।
अधुना अग्निशामकाः एतानि वस्तूनि कारमध्ये स्थापयितुं कियत् जोखिमपूर्णं इति ज्ञातुं अनेकाः प्रयोगसमूहाः कृतवन्तः ।
सूर्यस्य संपर्कात् परं कारस्य अन्तः तापमानं ७० डिग्री सेल्सियसस्य समीपे भवति
प्रयोगस्थले यदा अग्निशामकाः भूमौ मापनार्थं तापप्रतिबिम्बकॅमेरेण उपयुज्यन्ते स्म तदा तया ज्ञातं यत् तापमानं ५२°C परिमितम् अस्ति, तथा च कृष्णवर्णीयस्य वाहनस्य बहिः तापमानं ७०°C परिमितं भवति स्म, द्वारं उद्घाट्य ते तत् ज्ञातवन्तः अल्पकालं सूर्यस्य संपर्कात् परं कारस्य अन्तः तापमानं ६९ डिग्री सेल्सियसपर्यन्तं जातम् आसीत् ।
अग्निस्मरणम् : १.मातापितरः कदापि स्वसन्ततिं कारमध्ये एकान्ते न त्यक्तव्याः
अल्पकालं यावत् सूर्यस्य संपर्कं कृत्वा कारस्य अन्तः तापमानं ६९°C यावत् अभवत् (नान्जिङ्ग् अग्निसंरक्षण ब्यूरो द्वारा प्रदत्तं छायाचित्रं सीसीटीवी द्वारा जारीकृतम्)
लघुतरं अग्रे वायुकाचस्य अधः स्थाप्यते
प्रयोगस्थले अग्निशामकाः अग्रे वायुकाचस्य अधः द्वौ लाइटरौ स्थापयित्वा प्रबलसूर्यप्रकाशस्य संपर्कं प्राप्तवन्तः केवलं १२ निमेषेभ्यः अनन्तरं एकः प्रकाशकः विस्तारितः भूत्वा विस्फोटितवान्
अग्निस्मरणम् : १.लाइटर, पावरबैङ्क, डिब्बाबन्दस्प्रे, इत्रं इत्यादीनि वस्तूनि न स्थापयन्तु ये कारमध्ये तापयन्ते सति विस्फोटस्य प्रवणाः भवन्ति येन ते उच्चतापमानस्य संपर्कात् अग्निप्रकोपस्य कारणेन विस्फोटं न कुर्वन्ति
मुक्तज्वालायां संपर्कं कृत्वा सूर्यरक्षास्प्रे
प्रयोगस्थले अग्निशामकः लाइटरं प्रज्वलितवान्, सूर्यरक्षास्प्रे उद्धृत्य वायुना सिञ्चितवान् यदा सूर्यरक्षास्प्रे मुक्तज्वालायाः समीपे आसीत् तदा तत्क्षणमेव "ज्वालाबन्दूक" इति परिणतम्
अग्निस्मरणम् : १.सनस्क्रीनस्प्रे इत्यत्र ज्वलनशीलपदार्थाः सन्ति, तस्य उपयोगे अधिकं ध्यानं दत्तव्यं, अग्निस्रोतानां परिहारः च ।
सनस्क्रीन् स्प्रे खुले ज्वालायां सम्पर्कं कृत्वा ज्वलनशीलं भवति (चित्रं नानजिंग् अग्निसंरक्षणसंस्थायाः, चीन केन्द्रीयप्रसारणसंजालेन प्रदत्तम्)
मुक्तज्वालानां सम्पर्कं कृत्वा मशकविरोधी जलम्
प्रयोगस्थले अग्निशामकाः मशकविरोधीजलं कटोरे पातयित्वा ततः सफलतया लाइटरेण प्रज्वलितवन्तः, येन मशकविरोधीजलं शीघ्रं दहति स्म
अग्निस्मरणम् : १.मशकनाशकजलं विकृतं इथेनॉल, ब्यूटेन, आइसोब्यूटेन इत्यादयः ज्वलनशीलाः पदार्थाः सन्ति, ये मुक्तज्वालायां सम्पर्कं कृत्वा दह्यन्ते, मुक्तज्वालायां न समीपं गच्छन्तु, त्वचायां सिञ्चनस्य अनन्तरं तत्क्षणमेव पाकशालायां न प्रविशन्तु, येन वाष्पीकरणेन उत्पद्यमानाः दुर्घटनाः न भवन्ति मशकनिवारकं जलम् ।
अन्ते अग्निशामकविभागेन उक्तं यत् सूर्यप्रकाशस्य कारणेन अग्निप्रकोपं कर्तुं शक्नुवन्ति लाइटर इत्यादीनि वस्तूनि कारमध्ये न स्थापनीयाः, बालकान् च कारमध्ये एकान्ते न त्यक्तव्याः यदा सूर्यरक्षास्प्रे, मशकविरोधी च उपयुज्यन्ते सति अग्निस्रोतात् सर्वे एतानि वस्तूनि प्रतिदिनं उपयुञ्जते।
प्रतिवेदन/प्रतिक्रिया