समाचारं

सन जियाजुन् : यिचाङ्गतः विश्वस्य सर्वोच्चमञ्चपर्यन्तं "यात्रा"

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर लियू जुन्हुआ

संवाददाता शि गैंग याओ जिनलिंग

"तस्मिन् समये अहं जुन्जुन् तरणं शिक्षितुं प्रेषितवान्। एकतः व्यायामद्वारा अधिकं खादितुम् अददात्, अपरतः आत्म-उद्धार-कौशलम् अपि शिक्षितुं च। एतत् मया न अपेक्षितम् training would last until now." अगस्त ५ दिनाङ्के सन जियाजुन् इत्यस्य तैरणसम्बद्धस्य विषये वदन्। , दादी दाई रेन्मेइ ​​इत्यस्याः नेत्राणि स्मृतिभिः परिपूर्णानि सन्ति।

अधुना एव घटितस्य पेरिस् ओलम्पिकक्रीडायाः पुरुषाणां ४×१०० मीटर् मेड्ले रिले-अन्तिम-क्रीडायां यिचाङ्ग-नगरस्य निवासी सन जियाजुन् तस्य सङ्गणकस्य सहचराः च चॅम्पियनशिपं प्राप्तवन्तः

चॅम्पियन चीनीदलस्य खिलाडयः जू जियायु (ऊर्ध्वदक्षिण), किन् हैयाङ्ग (ऊर्ध्ववाम), सन जियाजुन् (ऊर्ध्वमध्य), पान झान्ले च क्रीडायाः अनन्तरं उत्सवं कुर्वन्ति

सन जियाजुन् बाल्यकालात् एव सजीवः प्रियः च अस्ति, तस्य परिवारः च तं "जुन्जुन्" इति कथयति । यदा सः ६ वर्षीयः आसीत् तदा दाई रेन्मेई तं तैरणस्य सम्पर्कं प्राप्तुं ग्रीष्मकालीनशिबिरं प्रेषितवान् पश्चात् सः नगरपालिकायुवामहलस्य ग्रीष्मकालीनतैरणप्रशिक्षणवर्गे पञ्जीकरणं कृतवान्, अनन्तरं यिचाङ्गनगरस्य क्रीडाविद्यालये प्रवेशार्थं चयनितः अभवत् प्रशिक्षकौ हे डेकियाङ्ग्, काओ जिंग् च सह व्यवस्थितप्रशिक्षणम् ।

यदा समानवयसः बहवः बालकाः कठिनप्रशिक्षणं न सहितुं शक्नुवन्ति स्म, बहुधा विश्रामार्थं अवकाशं याचन्ते स्म, तदा लघुः सन जियाजुन् कदापि कष्टस्य श्रान्ततायाः वा शिकायतां न कृतवान् प्रशिक्षकस्य सावधानीपूर्वकं प्रशिक्षणेन, व्यक्तिगतपरिश्रमेण च सः द्रुतगतिना प्रगतिम् अकरोत् । २००९ तमे वर्षे सन जियाजुन् व्यावसायिकप्रशिक्षणार्थं वुहान चोङ्गरेन् केन्द्रीयबालक्रीडाविद्यालये प्रेषितः ।

"तदा सः वुहाननगरं गन्तुं वा इति विषये अतीव भ्रमितः आसीत् । पश्चात् तस्य मातुलः अवदत् यत् सः क्रीडायाः अभ्यासं कृत्वा ओलम्पिकविजेता भवितुम् अर्हति इति, येन तस्य हृदये बीजं रोपितम्, तस्मात् सः एकवारं प्रयासं कर्तुं निश्चितवान् यतः तस्य मातापितरौ यी-नगरे कार्यं कुर्वन्तौ आस्ताम्, तस्मात् तस्य पितामही तरणस्य अभ्यासार्थं वुहान-नगरं गच्छतु ।

दाई रेन्मेई इत्यनेन उक्तं यत् किञ्चित्कालं यावत् अभ्यासं कृत्वा जुन्जुन् अतीव भ्रमितः आसीत् किन्तु यदि सः तैरणस्य परिणामं प्राप्तुं न शक्नोति तथा च तस्य अध्ययनं समयस्य अपव्ययः भवति तर्हि सः त्यक्तुम् इच्छति। "अहं तं निरन्तरं प्रोत्साहयन् आसीत् यत् सः यत् कर्तुं रोचते तत् चिन्वतु, स्वप्नानां कृते धैर्यं धारयतु। अन्ते सः तरणं निरन्तरं कर्तुं चितवान्।"

२०१३ तमे वर्षे सन जियाजुन् हुबेई प्रान्तीयतैरणदले सम्मिलितुं चयनितः अभवत् सः प्रशिक्षकस्य झेङ्ग् शान् इत्यस्य अधीनं अध्ययनं कृतवान् यतः सः अतीव समझदारः अस्ति तथा च कष्टानि सहितुं शक्नोति । झेङ्ग शान् इत्यस्य दृष्टौ सन जियाजुन् इत्यस्य सर्वाधिकं लक्षणं तैरणस्य जीवनस्य च अनुरागः अस्ति एकदा लक्ष्यं निर्धारितं जातं चेत् सः पूर्णतया परिश्रमं करिष्यति।

प्रत्येकं भङ्गस्य प्रत्येकस्य पदकस्य च पृष्ठतः स्वेदः, दृढता च भवति। २०१८ तमे वर्षे यदा सः ब्यूनस आयर्स् युवा ओलम्पिकक्रीडायां भागं गृहीतवान् तदा सन जियाजुन् इत्यस्य जानुभ्यां क्रीडासम्बद्धाः चोटाः दर्शयितुं आरब्धाः सः वेदनां सहितवान् तथा च स्वर्णपदकद्वयं प्राप्तवान् ततः सः राष्ट्रियदले प्रवेशं कृतवान् वर्ष।

परवर्षे द्वितीयराष्ट्रीययुवाक्रीडायां ५ स्वर्णपदकानि १ रजतपदकं च प्राप्य तस्य जानुभ्यां तीव्रवेदना अभवत्, ततः बीजिंगनगरे शल्यक्रिया अपि अभवत् वैद्यः सन जियाजुन् इत्यस्मै अवदत् यत् पुनः जले न गन्तुं श्रेयस्करम्, परन्तु शल्यक्रियायाः अनन्तरं सप्ताहद्वयात् न्यूनं यावत् एव विश्रामं कृत्वा सः दन्ताः संकुचित्य तरणकुण्डं प्रति प्रत्यागतवान् यदि भवन्तः स्तनप्रहारस्य अधिकं अभ्यासं कर्तुं न शक्नुवन्ति तर्हि तस्य स्थाने भृङ्गप्रहारस्य अभ्यासं कुर्वन्तु। मम मातापितरौ प्रशिक्षकौ च एतत् ग्रिट् कृतं दृढतां दृष्ट्वा हृदये वेदनाम् अनुभवन्ति स्म ।

"तस्मिन् समये तत् वस्तुतः कठिनम् आसीत्। यत् मां स्थापयति स्म तत् मम परितः जनानां कृते दत्तं प्रोत्साहनम् आसीत्। मम माता यः मां दिवारात्रौ पालनं करोति स्म, यः प्रशिक्षकः प्रतिदिनं भोजनम् आनयति स्म, मम वरिष्ठः भ्राता यान जिबेई च यः आगतः to the hospital to encourage me, ते एव मम अग्रे गन्तुं शक्तिं दत्तवन्तः।" सन जियाजुन् अवदत्।

टोक्यो ओलम्पिकस्य पुरुषाणां १०० मीटर् बटरफ्लाई सेमीफाइनल् स्पर्धायां सन जियाजुन् सप्तमस्थानं प्राप्तवान् । क्रीडायाः अनन्तरं सन जियाजुन् अवदत् यत् "यद्यपि अहम् अस्मिन् स्पर्धायां पदकं न प्राप्तवान्, यत् किञ्चित् खेदजनकं, तथापि अहं निरुत्साहितः न भविष्यामि। अहं यत् अधिकं कर्तुम् इच्छामि तत् प्रशिक्षणं निरन्तरं तीव्रं कर्तुं नूतनानां स्पर्धानां स्वागतं च कर्तुं इच्छामि। " " .

विजये अभिमानी मा भवतु, हारयन्ते सति निरुत्साहिताः मा भवन्तु, दुर्बलतया न ताडिताः भवन्तु, पराजयस्य सम्मुखीभवन्तु, कठिनं प्रशिक्षणं कुर्वन्तु, निरन्तरं च स्वयमेव भङ्गयन्तु . तस्मिन् वर्षे सेप्टेम्बरमासे सः १४ तमे शान्क्सी-राष्ट्रियक्रीडायां पुरुषाणां ४×१०० मीटर् मेड्ले-रिले-स्वर्णपदकं प्राप्तवान् ।

अस्यैव दृढतायाः कारणात् एव सन जियाजुन् अन्तिमेषु वर्षेषु राष्ट्रिय-अन्तर्राष्ट्रीय-तैरण-वृत्तेषु महत्-परिणामं प्राप्तवान्, उज्ज्वलतया च प्रकाशितवान्: सः २०२३ तमे वर्षे राष्ट्रिय-तैरण-प्रतियोगितायां क्रमशः स्वर्णपदकद्वयं प्राप्तवान् तथा च एशिया-देशस्य अभिलेखं भङ्गं कृतवान्, तथा च FINA Fukuoka विश्वचैम्पियनशिपे पुरुषाणां स्वर्णपदकं प्राप्तवान्, पुरुषाणां 4X100 मीटर् मेड्ले रिले चॅम्पियनशिपं, हङ्गझौ एशियाई क्रीडायां पुरुषाणां 50 मीटर् ब्रेस्टस्ट्रोक् उपविजेता च, १०० मीटर् बटरफ्लाई चॅम्पियनशिपं च प्राप्तवान् २०२३ तमे वर्षे राष्ट्रियतैरणप्रतियोगितायां ।

२०२४ तमे वर्षे एप्रिलमासस्य अन्ते राष्ट्रियतैरणप्रतियोगितासु पेरिस्-ओलम्पिकपरीक्षासु च सन जियाजुन् १०० मीटर् ब्रेस्टस्ट्रोक्-अन्तिम-क्रीडायां नूतनं व्यक्तिगतं सर्वोत्तमं स्थापयित्वा ५८.७३ सेकेण्ड्-मध्ये रजतपदकं प्राप्तवान्; ५१.५४ सेकेण्ड् मध्ये पदकं प्राप्तवान् ।

पेरिस-ओलम्पिक-क्रीडायां सन जियाजुन् पुरुषाणां स्तन-प्रहार-तन्तु-स्पर्धासु भागं गृहीतवान्, परन्तु दुर्भाग्येन सेमीफाइनल्-क्रीडायां प्रवेशं कर्तुं असफलः अभवत् तथापि तस्य परिवारस्य मतं यत् यावत् सन जियाजुन् स्थिररूपेण प्रदर्शनं करोति तावत् सः स्वं सिद्धं कर्तुं समर्थः भविष्यति

अगस्तमासस्य ५ दिनाङ्के बीजिंगसमये पुरुषाणां ४×१०० मीटर् मेड्ले रिले इत्यस्य अन्तिमपक्षे सन जियाजुन्, यः महत्त्वपूर्णक्षणे आहूतः, सः स्वस्य मिशनं पूर्णं कृत्वा अमेरिकी-फ्रांसीसी-दलयोः दृढतया धारयितुं सुपर-स्तरस्य प्रदर्शनं कृतवान्, तथा च तृतीयस्थानं स्थिरं कृतवान् तदा एव तस्य सङ्गणकस्य सहचराः आसन् निकटतया एकत्र कार्यं कुर्वन्तः अद्भुतं विपर्ययः मञ्चितः।

चॅम्पियनशिपं जित्वा सन जियाजुन् स्वस्य वेइबो इत्यत्र लिखितवान् यत्, "अन्तबिन्दुः सफलता न भवेत्, परन्तु प्रक्रिया कठिनकार्यं भवितुमर्हति" इति ।

दशवर्षेभ्यः अधिकं यावत् जिद्देन सः यिचाङ्गतः वुहानपर्यन्तं "यात्रा" कृतवान्, ततः वुहानतः बीजिंगपर्यन्तं "यात्रा" कृतवान्, ततः बीजिंगतः विश्वस्य सर्वोच्चमञ्चपर्यन्तं "यात्रा" कृतवान् अधुना सः अधिकान् जनान् अपि प्रेरयति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया