समाचारं

एषा एव रूसी पनडुब्बी युक्रेनदेशेन द्विवारं नष्टा अभवत्?अमेरिकीमाध्यमाः : एतत् किञ्चित् विचित्रम् अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [Privy Council No. 10] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
युक्रेन-सेनायाः जनरल्-स्टाफः पुनः एकवारं अगस्त-मासस्य ३ दिनाङ्के "प्रमुखं परिणामं" घोषितवान् - क्रीमिया-प्रायद्वीपे रूसी-कालासागर-बेडा-अड्डे सेवास्टोपोल्-इत्यत्र नवीनतम-वायु-प्रहारेन "किलो"-इत्येतत् सफलतया डुबत् -वर्गस्य पनडुब्बी-यानं नष्टं च अभवत् -४०० दीर्घदूरपर्यन्तं वायुरक्षाप्रणाली आधारस्य रक्षणं करोति। प्रासंगिकवार्ता अद्यापि रूसेन अमेरिकादेशेन वा पुष्टिः न कृता, परन्तु अनेके पाश्चात्यमाध्यमेषु अवलोकितं यत् युक्रेनसेना यत् पनडुब्बी "मग्नम्" इति दावान् करोति स्म तत् तस्मिन् समये परीक्षणं कुर्वन् आसीत् used in another air strike by the Ukrainian army 10 months ago "अपूरणीयं" क्षतिं प्राप्तवती "रोस्तोव-ओन्-डॉन्" सा एव पनडुब्बी एव अभवत् किं रूसीसेनायाः मरम्मतक्षमता असाधारणा इति कारणतः, अथवा युक्रेनसेनायाः गुप्तचर्यायां व्यभिचारः अस्ति वा?
तृतीये दिने सीएनएन-संस्थायाः प्रतिवेदनानुसारं युक्रेन-सैन्येन दावितं यत् द्वितीये दिनाङ्के सेवास्टोपोल्-नगरे वायु-आक्रमणेन रूसी-नौसेनायाः पनडुब्बी-यानं डुबकी मारितवती युक्रेन-सेनायाः जनरल्-स्टाफः एकस्मिन् वक्तव्ये अवदत् यत् "इदं स्थले एव डुबत्" "एतत् अपि पुनः सिद्धयति यत् रूसी-बेडानां युक्रेन-देशस्य प्रादेशिक-जलक्षेत्रेषु सुरक्षितं स्थानं नास्ति कृष्णसागरः।" ". परन्तु युक्रेनदेशेन अधिकं प्रमाणं न दत्तम् । समाचारानुसारं यदि एषा वार्ता पुष्टा भवति तर्हि एषः युक्रेनदेशस्य रूसीनौसेनायाः उपरि नवीनतमः आक्रमणः भविष्यति - कीव्-देशस्य दावान् करोति यत् रूसी-कृष्णसागर-बेडाः स्वस्य जहाजानां तृतीयभागं हारितवन्तः |. परन्तु रूसी पनडुब्बी डुबति इति वार्ता स्वतन्त्रतया सत्यापयितुं सीएनएन-संस्था असमर्था अभवत्, तथा च रूसी-रक्षामन्त्रालयेन तथाकथित-आक्रमणस्य विषये किमपि टिप्पणीं न कृतम्
गतवर्षस्य सेप्टेम्बरमासे "रोस्तोव्-ऑन्-डॉन्" इत्यस्य पतवारात् एकं विशालं छिद्रं बहिः उड्डीयत ।
समाचारानुसारं "रोस्टोव्-ऑन्-डॉन्" "किलो" वर्गस्य पारम्परिकस्य पनडुब्ब्याः अन्तर्गतम् अस्ति, यत् २०१४ तमे वर्षे सेवायां स्थापितं ।इदं ७४ मीटर् दीर्घम् अस्ति, तत्र ५२ चालकदलस्य सदस्याः सन्ति । ३१०० टन जलान्तरविस्थापनं कृत्वा कृष्णसागरबेडायाः चतुर्णां पनडुब्बीषु अन्यतमम् अस्ति यत् कालिब्र् क्रूज्-क्षेपणास्त्रं वहितुं शक्नोति । २०२३ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १३ दिनाङ्के प्रातःकाले युक्रेन-सेना १० क्रूज-क्षेपणानां, ३ मानवरहित-नौकानां च उपयोगेन सेवास्टोपोल्-नगरस्य नौसैनिक-कारखानस्य उपरि संयुक्त-आक्रमणं कृतवती रूसस्य रक्षामन्त्रालयेन उक्तं यत् सप्त क्षेपणास्त्राः अवरुद्धाः, मानवरहितं नौका च नष्टा परन्तु गोदीयां मरम्मतं क्रियमाणानां जहाजद्वयस्य क्षतिः अभवत्। युक्रेनदेशः दावान् अकरोत् यत् गोदीयां मरम्मतं क्रियमाणस्य पनडुब्ब्याः "विनाशं" कर्तुं यूनाइटेड् किङ्ग्डम्-देशेन प्रदत्तानां "स्टॉर्म शैडो" इति वायुप्रक्षेपितानां क्रूज्-क्षेपणानां प्रक्षेपणार्थं सु-२४ युद्धविमान-बम्ब-प्रक्षेपणानां प्रयोगः कृतः तदनन्तरं मुक्तस्रोतगुप्तचरसङ्गठना "Oryx" आक्रमणानन्तरं "Rostov-on-Don" पनडुब्ब्याः छायाचित्रं प्रकाशितवती, यत्र दर्शितं यत् पनडुब्ब्याः दबावस्य पतवारस्य स्पष्टाः बृहत् छिद्राः सन्ति, अग्निः च आसीत् तस्मिन् समये ब्रिटिश-रक्षामन्त्रालयेन अपि मूल्याङ्कनं कृतम् यत् तस्य "विनाशकारी क्षतिः" अभवत्, तस्य मरम्मतं कर्तुं न शक्यते इति । वायुप्रहारेन सेवस्टोपोल्-नगरस्य गोदी क्षतिग्रस्तः इति विचार्य आधारः स्वतन्त्रतया पनडुब्ब्याः मरम्मतं कर्तुं असमर्थः अस्ति तदतिरिक्तं यदि दबावस्य पतङ्गः क्षतिग्रस्तः भवति तर्हि सम्पूर्णस्य पनडुब्ब्याः जलान्तरस्य सुरक्षायाः महती न्यूनता भविष्यति, तस्याः मरम्मतव्ययः च बहु न्यूनीकृतं भविष्यति ।इदं नूतनं पनडुब्बीनिर्माणात् न्यूनं न भवेत्, अतः युक्रेन-पश्चिमयोः सामान्यतया विश्वासः आसीत् यत् "रोस्तोव्-ऑन्-डॉन्" परित्यक्तं भविष्यति
परन्तु तस्मिन् समये रूसी कृष्णसागरस्य बेडाः घोषितवन्तः यत् पनडुब्बी केवलं किञ्चित् क्षतिग्रस्ता अस्ति, तस्य मरम्मतं कृत्वा सामान्यसेवायां स्थापिता भविष्यति इति युक्रेनपक्षस्य मतं आसीत् यत् रूसीसैन्यं "स्वयं मूर्खं करोति" इति परन्तु १० मासानां अनन्तरं युक्रेन-सेनायाः जनरल् स्टाफ् इत्यनेन उक्तं यत् "रोस्टोव्-ऑन्-डॉन्" इत्यस्य मरम्मतं कृत्वा अद्यैव सेवास्टोपोल्-बन्दरगाहस्य जलस्य परीक्षणं कृतम् अस्ति अमेरिकी "शक्ति" जालपुटे उक्तं यत् सार्वजनिक उपग्रहचित्रेषु ज्ञायते यत् अन्तिमेषु मासेषु सेवस्टोपोल्-बन्दरे एकं विचित्रं प्लवमानं यन्त्रं प्रादुर्भूतम्, यस्मिन् द्वौ बार्जौ, आच्छादितसुविधा च सन्ति, यस्य उपयोगेन पनडुब्बीनां मरम्मतार्थं भवितुं शक्यते गत ४८ घण्टाः, नवीनतमाः उपग्रहचित्रेषु च एतत् नष्टम् इति दृश्यते । परन्तु पनडुब्ब्याः क्रूज-क्षेपणास्त्रेण भृशं क्षतिं प्राप्तस्य केवलं १० मासानां अनन्तरमेव इति प्रतिवेदने मन्यते यत् “एतस्य मरम्मतं कृत्वा युद्ध-सक्षमः भवितुं कियत् सम्भावना अस्ति इति प्रश्नास्पदं, परन्तु युक्रेन-सैन्यस्य मतं यत् अद्यापि लक्ष्यम् एव अस्ति आक्रमणस्य योग्यम्।
सीएनएन-सैन्यविश्लेषकः सेड्रिक् लेटनः अवदत् यत् सर्वथा "कैलिबर"-क्षेपणास्त्रैः सुसज्जिता एषा रूसी-पनडुब्बी युक्रेन-सैन्यस्य प्रमुखं लक्ष्यं भवति यतोहि रूसी-कृष्णसागर-बेडाः युक्रेन-विद्युत्संस्थानेषु अन्येषु क्षेत्रेषु च आक्रमणार्थं "कैलिबर"-क्रूज्-क्षेपणानां व्यापकरूपेण उपयोगं कृतवन्तः . परन्तु युक्रेन-देशस्य ड्रोन्-आत्मघाती-ड्रोन्-इत्येतयोः क्रमिक-आक्रमणानां अनन्तरं रूसी-कृष्णसागर-बेडानां अधिकांशः जीविताः भू-जहाजाः विकीर्णाः भूत्वा युक्रेन-नगरात् दूरतरेषु बन्दरगाहेषु निवृत्ताः अभवन्, दुर्लभतया एव युद्धाय समुद्रं गतवन्तः missiles. , युक्रेनविरुद्धं वायुप्रहारेषु भागं गृह्णन्ति। अतः लीटनः अवदत् यत्, "एतस्य पनडुब्ब्याः प्रहारः महती घटना अस्ति" परन्तु पाश्चात्त्यपर्यवेक्षकाः अपि मन्यन्ते यत् रूसी कृष्णसागरस्य बेडानां पुनः पुनः महतीं हानिः अभवत् अपि च कृष्णसागरस्य दिशि युद्धस्य स्थितिः रूसस्य तथा युक्रेन युद्धस्य स्थितिः।
प्रतिवेदन/प्रतिक्रिया