समाचारं

जी वेमिनः - चीनीयसूचीकृतकम्पनीनां संचालकमण्डलस्य स्वतन्त्रतां सुदृढां कर्तुं निगमशासनसंरचनायाः सुधारणं च आवश्यकम्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - रुइजियन अर्थव्यवस्था

२०२४ तमे वर्षे सूचीबद्धकम्पनीनां उच्चगुणवत्तायुक्तविकासमञ्चः "सशक्तिकरणाय नवीनतायाः दिशि गन्तुं च शक्तिं सङ्ग्रहः" इति विषयेण ७ अगस्तदिनाङ्के बीजिंगनगरे आयोजितः चीनी सामाजिकविज्ञानस्य अकादमीयाः औद्योगिक अर्थशास्त्रसंस्थायाः उपनिदेशकः चीनव्यापारपत्रस्य अध्यक्षः मुख्यसम्पादकः च जी वेमिनः उपस्थितः भूत्वा भाषणं कृतवान्।

जी वेमिनः अवदत् यत् चीनीयलक्षणैः सह आधुनिकपूञ्जीविपण्यस्य निर्माणं चीनीयशैल्याः आधुनिकीकरणस्य सम्यक् अर्थः अस्ति। सूचीकृतकम्पनयः पूंजीविपण्यस्य महत्त्वपूर्णः भागः, चीनीय-अर्थव्यवस्थायां महत्त्वपूर्णः भागीदारः, महत्त्वपूर्णः विकास-इञ्जिनः च अस्ति । चीनस्य सूचीकृतकम्पनयः चीनस्य सकलराष्ट्रीयउत्पादवृद्ध्या सह उच्चस्तरीयं स्थिरतां दर्शितवन्तः अस्मिन् स्तरे चीनस्य पूंजीबाजारस्य सुधारस्य गभीरीकरणे महत्त्वपूर्णः विषयः अभवत् चीनस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासाय महत्त्वपूर्णं कार्यम्।

सः दर्शितवान् यत् चीनदेशस्य सूचीकृतकम्पनयः गतवर्षे फलप्रदं परिणामं प्राप्तवन्तः, ये मुख्यतया निम्नलिखितपञ्चपक्षेषु प्रतिबिम्बिताः सन्ति।

प्रथमं सूचीकृतकम्पनीनां डिजिटलरूपान्तरणस्य तीव्रता, गतिः च वर्धिता अस्ति । उद्यमाः स्वस्य उत्पादनदक्षतां, परिचालनदक्षतां, सेवागुणवत्ता च सुधारयितुम् बृहत् आँकडा, कृत्रिमबुद्धिः, क्लाउड् कम्प्यूटिङ्ग् इत्यादीनां नूतनानां प्रौद्योगिकीनां पूर्णं उपयोगं कुर्वन्ति

द्वितीयं, सूचीकृतकम्पनीनां नवीनताक्षमता निरन्तरं वर्धमाना अस्ति। अवधारणा नवीनता, प्रौद्योगिकी नवीनता, प्रबन्धन नवीनता च उत्पादानाम् सेवानां च उन्नयनं प्रवर्धितवन्तः, येन औद्योगिकसंरचनायाः समायोजनं अनुकूलनं च प्रवर्धितम्