समाचारं

यु मिन्होङ्गः सम्पूर्णतया त्यक्तवान् अस्ति!डोङ्ग युहुई दशदिनाधिकं परं सजीवप्रसारणकक्षं प्रति प्रत्यागतवान्, हुइ इत्यनेन सह सहकारिणः च बहूनां जनानां नियुक्तिं कर्तुं आरब्धवन्तः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य स्रोतः : टाइम्स् फाइनेन्स लेखकः : व्यापकः

यु मिन्होङ्गः Walking With Fai इति चलच्चित्रं पूर्णतया त्यजति ।

तियानन्चा इत्यस्य मते हेहुई टोङ्गटोङ्ग (बीजिंग) टेक्नोलॉजी कम्पनी लिमिटेड (अतः "हुई टोङ्गटोङ्ग" इति उच्यते) इत्यस्य औद्योगिकव्यापारिकपरिवर्तनं ७ अगस्तदिनाङ्के अभवत् हेहुई टोङ्गटोङ्गस्य मूलभागधारकः बीजिंग न्यू ओरिएंटल क्सुनचेङ्ग नेटवर्क टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन निवृत्तः, यू मिन्होङ्गः अपि पर्यवेक्षकपदं त्यक्तवान् ।

यु मिन्होङ्गः स्वप्रतिज्ञां पूरितवान् । २६ जुलै दिनाङ्के आयोजिते ओरिएंटलचयनशेयरधारकसञ्चारसमागमे “न्यू ओरिएंटल हुई पीयर इत्यस्मात् स्वतन्त्रतां प्राप्तस्य शीघ्रमेव शेयर्स् इत्यत्र भागं गृह्णीयात् वा” इति विषये शेयरधारकाणां प्रश्नानाम् उत्तरे यू मिन्होङ्ग् इत्यनेन उक्तं यत्, “न्यू ओरिएंटल इदानीं वा अधुना वा शेयर्स् न धारयिष्यति भविष्ये कदापि एषा स्थितिः हुई इत्यनेन सह कस्यापि भागस्य कृते नास्ति” इति ।

परिवर्तनस्य समाप्तेः अनन्तरं Youhui Peer इत्यस्य पूर्णतया स्वामित्वं Dong Yuhui इत्यस्य भविष्यति । डोंग युहुई हेहुई पीयरस्य कानूनीप्रतिनिधिः, लाभार्थी स्वामिः, वास्तविकनियन्त्रकः च अस्ति, तथा च कार्यकारीनिदेशकः, प्रबन्धकः अन्यपदेषु च कार्यं करोति ।

भङ्गसंकटस्य समाप्तिः अभवत्, दशदिनाधिकं यावत् अन्तर्धानं जातः डोङ्ग युहुई पुनः चर्चायां आगतः, तस्य सहकारिणः अपि सैनिकानाम् नियुक्तिं आरब्धवन्तः।

अगस्तमासस्य ६ दिनाङ्के सायं "वाकिंग् विद हुई" इत्यस्य लाइव् प्रसारणकक्षे सहसा डोङ्ग युहुइ इत्ययं प्रकटितः । लंगरः अवदत्, "अहं पश्यामि यत् सुन्दरः वयस्कः अद्य पुनः आगतः। अहं तं बहुकालं यावत् न दृष्टवान्, प्रायः १२ वा १३ दिवसाः।" डोङ्ग युहुई इत्यनेन स्मितं कृत्वा उक्तं यत् - "न कथञ्चित्, केवलं द्वौ वा त्रयः वा दिवसाः यावत् समयः स्यात्" इति डोङ्ग युहुई अन्तिमवारं हुई इत्यनेन सह लाइव् प्रसारणकक्षे २४ जुलै दिनाङ्के आविर्भूतः ।

यस्मिन् दिने डोङ्ग युहुई प्रत्यागतवान् तस्मिन् दिने लाइव् विथ हुइ स्टूडियो इत्यस्य लोकप्रियतायाः विक्रयस्य च शिखरं अद्यतनलघुशिखरं प्राप्तवान् । Daduoduo इत्यस्य आँकडानुसारं Youhui Live प्रसारणकक्षस्य लोकप्रियता अगस्तमासस्य ६ दिनाङ्के रात्रौ २३८,००० जनानां मध्ये अभवत्, विक्रयः च एककोटितः २५ मिलियन युआन् यावत् भवति इति अनुमानितम् अस्ति

लाइव् विद हुई प्रसारणकक्षेण प्रकाशितस्य कार्यक्रमस्य अनुसारं डोङ्ग युहुई अगस्तमासस्य ७ दिनाङ्कात् ९ अगस्तपर्यन्तं त्रयः दिवसाः यावत् क्रमशः प्रसारणं करिष्यति, येषु अगस्तमासस्य ७ दिनाङ्कः विशेषः ओलम्पिक-मध्याह्नभोजनविरामः अस्ति बहुकालपूर्वं डोङ्ग युहुई ओलम्पिकक्रीडां द्रष्टुं पेरिस्-नगरं गतः ।

"श्वश्रूः" इत्यनेन डोङ्ग युहुई इत्यस्य पुनरागमनस्य हार्दिकं स्वागतं कृतम्, "तत् नाम दृष्ट्वा अहं अव्याख्यातरूपेण प्रसन्नः अभवम्" तथा च "हुइहुई इत्यस्य पुनरागमने अधिकानि आदेशानि दास्यामि" इति डोङ्ग युहुई इत्यस्य पुनरागमनस्य, कार्यक्रमस्य च विषये लाइव् विथ हुई स्टूडियो इत्यनेन डौयिन् इत्यत्र विमोचितानाम् विडियोषु क्रमशः ७३,०००, ४४,००० च पसन्दः प्राप्तः, ये अद्यतनस्य उच्चतमाः सन्ति

हेहुई पीर् इत्यनेन अधुना एव बहूनां जनानां नियुक्तिः आरब्धा ।

BOSS Direct Recruitment आधिकारिकजालस्थलस्य अनुसारं सम्प्रति Hui Peer इत्यनेन सह १२ पदस्थानानि नियुक्तानि सन्ति, येषु लाइव प्रसारणश्रव्यइञ्जिनीयरः, लाइवप्रसारणनिवेशप्रबन्धकाः, वरिष्ठप्रतिलेखकाः, सम्पादकाः, निर्देशकाः, कैमरासञ्चालकाः इत्यादयः सन्ति, येषां वेतनं ८,००० तः २५,००० युआन् । प्राच्यवित्तस्य अनुसारं हुइक्सिङ्ग्पिङ्ग् इत्यनेन नियुक्ताः लाइव् प्रसारणक्षेत्रनियन्त्रणं, लाइव् प्रसारणनिवेशप्रवर्धनं, छायाचित्रकाराः, श्रव्यइञ्जिनीयराः च इत्यादीनि पदस्थानानि अद्यैव घोषितानि

(टाइम्स् फाइनेंशियल रिपोर्टर् इत्यनेन ओरिएंटल फाइनेंस, तियान्याञ्चा, यूहुई पीयर लाइव ब्रॉडकास्ट् रूम इत्यादिभ्यः सूचनाः संकलिताः)