समाचारं

एकस्याः विशालस्य रसायनकम्पन्योः कृते महत्त्वपूर्णं कार्मिकसमायोजनम्!

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जी Xiufeng इत्यनेन Shaanxi Beiyuan Chemical Group Co., Ltd. (अतः "Beiyuan Group" इति उच्यते) इत्यस्य निदेशकपदात् राजीनामा दत्तः, तथा च Liu Yancai इत्यनेन कम्पनीयाः महाप्रबन्धकपदात् राजीनामा दत्तः


अगस्तमासस्य ६ दिनाङ्के बेइयुआन् समूहेन घोषितं यत् अगस्तमासस्य ४ दिनाङ्के कम्पनीयाः निदेशकमण्डलेन कम्पनीयाः निदेशकस्य जी ज़िउफेङ्गमहोदयस्य, महाप्रबन्धकस्य लियू यानकाइमहोदयस्य च लिखित त्यागपत्रप्रतिवेदनानि प्राप्तानिजी ज़िउफेङ्गमहोदयेन कार्यपरिवर्तनस्य कारणेन कम्पनीयाः निदेशकत्वेन, रणनीतिसमितेः सदस्यत्वेन, पारिश्रमिकमूल्यांकनसमितेः सदस्यत्वेन च इस्तीफां दातुं आवेदनं कृतम्, तथा च लियू यानकैमहोदयेन कार्यपरिवर्तनस्य कारणेन कम्पनीयाः महाप्रबन्धकपदं त्यक्तुं आवेदनं कृतम् . राजीनामा दत्तस्य अनन्तरं जी ज़िउफेङ्गमहोदयः, लियू यानकै महोदयः च कम्पनीयां किमपि पदं न धारयन्ति ।



आधिकारिकजालस्थलसूचना दर्शयति यत् बेइयुआन् समूहः शान्क्सी कोलसमूहः, निजी उद्यमाः, प्राकृतिकव्यक्तिभागधारकाः, कर्मचारीसमूहस्वामित्वमञ्चाः च संयुक्तरूपेण स्थापिताः सन्तिबृहत् रसायनकम्पनयः , आधुनिकरासायनिकपदार्थानाम् अनुसंधानविकासाय उत्पादनाय च प्रतिबद्धः, "कोयला, कच्चा लवणं, नीलकोयला, कैल्शियमकारबाइड्, विद्युत्, पॉलीविनाइलक्लोराइड्, कास्टिकसोडा, सीमेण्ट्" इत्यस्य एकीकृतपुनःप्रयोगोद्योगशृङ्खलायाः निर्माणं करोति तथा च न्यूनकार्बनयुक्तस्य, "सूक्ष्मरासायनिकस्य + हरित सामग्री" कुशल तथा हरित रासायनिक उत्पाद उद्योग श्रृङ्खला। चीनदेशस्य शीर्ष ५०० पेट्रोलियम-रसायनकम्पनीषु एषा कम्पनी अनेकवर्षेभ्यः क्रमशः शॉर्टलिस्ट् कृता अस्ति तथा च सम्प्रति ५१ तमे स्थाने अस्ति ।


स्रोतः : शङ्घाई स्टॉक एक्सचेंज वेबसाइट, बेइयुआन् समूह वेबसाइट


अंत
स्वमित्रैः सह साझां कर्तुं स्वागतम्!
निर्मित |.चीन ऊर्जा समाचार (ID: cnenergy)
सम्पादक丨लि हुइयिंग
प्रतिवेदन/प्रतिक्रिया