समाचारं

बेन्ट्ले इत्यनेन नूतनं पेटन्टं प्राप्तुं आवेदनं कृतम् : एतत् कारस्य अग्रभागे स्थितं लोगो उड्डीयेतुं शक्नोति नेटिजन्स् : रोल्स-रॉयस् इत्येतत् दृष्ट्वा लोभी अस्ति ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ७ दिनाङ्के समाचारानुसारं पेटन्टपत्रेषु ज्ञायते यत् विलासिताकारनिर्माता बेन्ट्ले उपभोक्तृभ्यः अपूर्वविलासितायात्रानुभवं आनेतुं ड्रोन्-इत्यनेन सुसज्जितं मॉडलं विकसितुं इच्छति।
नवीनतमस्य पेटन्ट्-अनुसारं बेन्ट्ले-इत्यनेन कारस्य अग्रे ड्रोन्-इत्येतत् गोपनीयं कृत्वा तस्य प्रतिष्ठितं उड्डयनपक्षं "B" इति ड्रोनस्य शीर्षरूपेण उपयोक्तुं योजना कृता अस्ति । अस्य ड्रोन् इत्यस्य भारः २५० ग्रामात् अधिकं नास्ति, चत्वारि लघुप्रोपेलराः सन्ति, यानस्य अग्रेतः चार्जं कर्तुं शक्यते । बेन्ट्ले इत्यस्य कल्पना अस्ति यत् ड्रोन् इत्यस्य उपयोगः विविधप्रयोजनार्थं कर्तुं शक्यते, यथा जामस्य परिहाराय उत्तममार्गस्य अन्वेषणं, दुर्घटनानां सूचनां दातुं, कारस्वामिनः कारं अन्वेष्टुं साहाय्यं कर्तुं च एकं व्यावहारिकं कार्यं पूर्वमेव पार्किङ्गस्थानानां अन्वेषणं भवितुम् अर्हति
BYD इत्यस्य U8 SUV इत्यनेन पूर्वं वैकल्पिकं अन्तःनिर्मितं ड्रोन् समर्थितम् अस्ति ।
सम्प्रति एतत् केवलं पेटन्ट-अनुरोधः एव, विशिष्टः कार्यान्वयनसमयः च अज्ञातः अस्ति ।
नेटिजन्स् अवदन् - भविष्ये बेन्ट्ले-वाहनस्य पार्किङ्गं कुर्वन् न केवलं कारस्य सम्यक् पार्किङ्गं करणीयम्, अपितु ड्रोन्-वाहनं पार्किङ्गं कर्तुं उत्तमं स्थानं अपि अन्वेष्टव्यम् ।
(Qilu Evening News·Qilu One Point Client Editor Han Shuang इत्यनेन IT Home, Kuai Technology, and netizen comments इत्यस्मात् सारांशः दत्तः)
प्रतिवेदन/प्रतिक्रिया