समाचारं

ऊर्ध्वगामिनी, उत्तमः, सुन्दरः च : यथार्थविषयाः चीनीयचलच्चित्रनिर्मातृणां ध्यानं आकर्षयन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षक : १.
ऊर्ध्वगामिनी, उत्तमः, सुन्दरः च : यथार्थविषयाः चीनीयचलच्चित्रनिर्मातृणां ध्यानं आकर्षयन्ति
सिन्हुआ समाचार एजेन्सी, चेङ्गडु, अगस्त ७
सिन्हुआ न्यूज एजेन्सी संवाददाता झांग हैलेई, ली कियानवेई, तांग वेन्हाओ
अधुना एव ३७ तमे लोकप्रियचलच्चित्रशतपुष्पपुरस्कारस्य समापनसमारोहस्य समाप्तिः अभवत् । "अनुच्छेदः २०", "जीवनघटना", "वार्षिकसमागमः न स्थगितुं शक्नोति" इत्यादिषु यथार्थविषयेषु केन्द्रीकृताः चलच्चित्राः अपि भिन्न-भिन्न-पुरस्कारेषु नामाङ्किताः । अन्तिमेषु वर्षेषु ऊर्ध्ववादस्य, दयालुतायाः, सौन्दर्यस्य च मूलभूतं दिशां शैलीं च व्यक्तं कुर्वन्तः यथार्थविषयकाः चलच्चित्राः चीनीयचलच्चित्रेषु प्रमुखं वैशिष्ट्यं जातम्
एतेषु वास्तविकता-विषयक-चलच्चित्रेषु "अनुच्छेदः २०" सामाजिक-निष्पक्षतायाः न्यायस्य च रक्षणार्थं अभियोजकानाम् साधारण-जनानाञ्च कथां कथयति कोमलतायाः सह साधारणजनानाम् कथा "अष्टकोणे" किशोरवर्गस्य निर्माणं करोति ये दैवस्य समक्षं न पतन्ति, स्वप्नानां अनुसरणं कर्तुं साहसं च कुर्वन्ति "निराशः" वास्तविकसीमापार-धोखाधड़ी-प्रकरणेषु केन्द्रितः अस्ति चलच्चित्रं कलात्मकरूपेण वास्तविकतायाः विषये चिन्ताम् अभिव्यञ्जयति, व्यापकदर्शकैः सह प्रतिध्वनितुं च शक्नोति ।
अगस्तमासस्य ४ दिनाङ्के ३७ तमे लोकप्रियचलच्चित्रशतपुष्पपुरस्कारस्य विजेतारः सार्वजनिकनिर्णायकाः च मञ्चे समूहचित्रं गृहीतवन्तः ।छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ताङ्ग वेन्हाओ
चीनी चलचित्रसङ्घस्य उपाध्यक्षः सिङ्घुआविश्वविद्यालयस्य प्राध्यापकः च यिन हाङ्गः मन्यते यत् यथार्थविषयकचलच्चित्रेषु कलास्तरः सौन्दर्यक्षमता च ये ऊर्ध्वशैलीं, सद्नैतिकतां, अग्रे समाजः, कलात्मकसौन्दर्यं च अभिव्यञ्जयन्ति, तेषां कलात्मकस्तरः सौन्दर्यक्षमता च महती उन्नतिः अभवत्, अभवत् च चीनीयचलच्चित्रनिर्माणे एकः प्रवृत्तिः ।
२०२३ तमे वर्षे चीनदेशस्य चलच्चित्रविपणनं दृढतया पुनः उत्थास्यति, वाणिज्यिक-जन-उन्मुखाः, कलात्मकाः च चलच्चित्राः बहुसंख्याकाः प्रदर्शिताः भविष्यन्ति । तस्मिन् वर्षे कुलम् ५४.९१५ अरब युआन् इत्येव धनं कृत्वा समाप्तम् । शीर्ष २० बक्स् आफिस चलच्चित्रेषु ११ वास्तविकताविषयकचलच्चित्राणि सन्ति, येषु सस्पेन्स, अपराध, हास्यादिषु केन्द्रितम् अस्ति ।
निर्देशकः हुआङ्ग जियान्सिन् इत्यस्य मतं यत् यथार्थविषयकचलच्चित्रेषु सर्वाधिकं आकर्षणं भवति यत् कृतीनां जनानां जीवनस्थित्या मानसिकस्थितीनां च निकटसम्बन्धः भवति, तथा च व्यापकव्याप्तेः प्रेक्षकैः सह निकटसम्बन्धं स्थापयितुं शक्नुवन्ति प्रेक्षकाः स्वस्य विद्यमानं संज्ञानं आनयिष्यन्ति, चलचित्रदर्शनप्रक्रियायां अधिकानि भावाः निवेशयिष्यन्ति च।
"जीवने मृत्युं विहाय अन्यत् किमपि महत् वस्तु नास्ति।"इयं क्लासिकपङ्क्तिः २०२२ तमे वर्षे प्रदर्शितस्य "Life Big Things" इति चलच्चित्रात् आगता। चलचित्रस्य प्रदर्शनानन्तरं सामाजिकमञ्चेषु "जीवनं मृत्युश्च" इति विषये चर्चा आरब्धा। अनेके नेटिजनाः "क्षणं जीवन्तु प्रतिदिनं च सुष्ठु जीवन्तु" "भवतः परितः जनान् पोषयन्तु" इति शोचन्ति स्म । तस्मिन् वर्षे एतत् चलच्चित्रं बक्स् आफिस-क्रमाङ्कने चतुर्थस्थानं प्राप्तवान्, पुनः एकवारं अद्यतनशतपुष्पपुरस्कारसमारोहे प्रेक्षकाणां मान्यतां प्राप्तवान्
"प्रेक्षकाः यत् पश्यन्ति तत् अपरिचितकथाः न सन्ति, अपितु स्वस्य निकटतया सम्बद्धाः कथाः सन्ति। एषा एव जनकेन्द्रितसृजनात्मका अवधारणा यस्याः वकालतम् अस्माभिः सर्वदा कृता अस्ति सामान्य विश्वविद्यालय।
चीनचलच्चित्रसङ्घस्य दशमः उपाध्यक्षः यिन ली इत्यपि मन्यते यत् चीनीयचलच्चित्रेषु यथार्थविषयेषु सर्वदा महत् ध्यानं दत्तम् अस्ति । "लुशन् मध्ये प्रेम", "पर्वतस्य अधः माला", "लाल ज्वार", "ऑपरेशन रेड सी", "आई एम नॉट द गॉड ऑफ मेडिसिन", "यंग यू"... पूर्वपुरस्कारं दृष्ट्वा- लोकप्रियचलच्चित्रशतपुष्पपुरस्कारस्य चलच्चित्रेषु विजयं प्राप्तवन्तः, तेषु सर्वेषु कालस्य छाया अस्ति ।
अवश्यं यथार्थाधारितं कार्यं चलच्चित्रविपण्ये उत्तमं परिणामं प्राप्तुं शक्नोति वा इति विषये निर्भरं भवति यत् चलच्चित्रे उत्तमकथां कथयितुं क्षमता अस्ति वा, प्रेक्षकान् प्रभावितं कर्तुं कलात्मकं आकर्षणं च अस्ति वा, येन चलच्चित्रनिर्मातृभ्यः अधिका आग्रहः भवति
"द थर्ड ब्रिगेड्" इति २०२३ तमे वर्षे मुक्तं भविष्यति, तत् वास्तविकघटनाभ्यः रूपान्तरितम् अस्ति . कारागारात् मुक्ताः भूत्वा कतिपये जनाः सामान्यजनरूपेण देशस्य परिभ्रमणं कृत्वा हत्यारस्य अनुसरणं कृतवन्तः ।
पटकथालेखकः झाङ्ग जी इत्यनेन उल्लेखितम् यत् यद्यपि कल्पनाशक्तिः काल्पनिकक्षमता च निर्मातृणां मूलभूतक्षमतासु अन्यतमः अस्ति तथापि सर्वं अद्यापि क्षेत्रसंशोधनस्य आधारेण एव अस्ति। "तृतीयब्रिगेड" इत्यस्य निर्माणकाले सः अन्वेषणं कृत्वा अवाप्तवान् यत् प्रत्येकस्य पुलिसकर्मचारिणः जीवने प्रत्यक्षक्रियाः भाषा च, तथैव तेषां परिवारैः सह सम्बन्धः च "अस्माभिः सर्वदा मुक्तेन जनानां कृते शिक्षितव्यः" इति पात्रप्रतिबिम्बस्य महत्त्वपूर्णाः घटकाः सन्ति मनः कृत्वा तेषां सह गहनसम्पर्कं कुर्वन्तु।" , अस्माकं सृजनात्मकविषयाणां अध्ययनं कुर्वन्तु” इति।
अस्मिन् विषये केन्द्रीयप्रचारचलच्चित्रब्यूरो इत्यस्य कार्यकारी उपनिदेशकः माओ यू इत्यस्य मतं यत् चीनीयचलच्चित्रेषु कालस्य भावनायाः मुख्यधारा अवश्यमेव ग्रहीतव्या, कालस्य परिवर्तनात्, चीनस्य प्रगतेः, जनानां आह्वानात् च प्रेरणा प्राप्तुं आवश्यकम् , विषयान् परिष्कृत्य, विषयान् निष्कास्य, गहनसंशोधनद्वारा च सामाजिकजीवने मानवस्वभावस्य उष्णविषयान्, द्वन्द्वान्, तेजः च आविष्कर्तुं सावधानीपूर्वकं अवलोकनं कुर्वन्तु।
उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् चीनदेशस्य युवानां प्रेक्षकाणां कृते चलच्चित्रकलानिर्माणस्य स्तरस्य, चलच्चित्रविषयाणां विविधतायाः च आवश्यकताः अधिकाधिकाः सन्ति "विशेषतः सुधारस्य उद्घाटनस्य च अनन्तरं सर्वत्र उत्तमाः विषयाः प्रफुल्लिताः। चीनीयचलच्चित्रनिर्मातारः स्वस्य क्षितिजं विस्तृतं कुर्वन्ति, शान्ताः भवेयुः, अवलोकनं कुर्वन्तु, अधिकं चिन्तयितुं च अर्हन्ति।
स्रोतः - सिन्हुआनेट्
प्रतिवेदन/प्रतिक्रिया