समाचारं

जलप्रलयनियन्त्रणस्य महत्त्वपूर्णकालात् आरभ्य मियुन् जलाशये प्रविश्य जलस्य परिमाणं १० कोटिघनमीटर् अतिक्रान्तम् अस्ति ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सप्त अधः अष्ट च उपरि" जलप्रलयनियन्त्रणस्य महत्त्वपूर्णकालस्य प्रवेशात् आरभ्य बीजिंगनगरे अनेकानि प्रचण्डवृष्टयः अभवन् संवाददाता बीजिंगमियुनजलाशयप्रबन्धनकार्यालयात् ज्ञातवान् यत् अत्यधिकवृष्टेः प्रभावात् मियुनजलाशये प्रवेशस्य जलस्य परिमाणम् १० कोटि घनमीटर् अतिक्रान्तवान् अस्ति ।
मियुन् जलाशयप्रबन्धनकार्यालयस्य कर्मचारी प्रवाहमापनकार्यं कुर्वन्ति।तस्वीरं बीजिंग मियुन् जलाशयप्रबन्धनकार्यालयस्य सौजन्येन अस्मिन् वर्षे जलप्रलयनियन्त्रणस्य महत्त्वपूर्णकाले प्रवेशात् आरभ्य मियुन् जलाशयबेसिने औसतवृष्टिः २५३ मिलीमीटर् अभवत्, यत् तस्मिन् एव काले बहुवर्षीयसरासरीवृष्टेः ७४% अधिका अस्ति निरन्तरं प्रचण्डवृष्ट्या जलाशयस्य उपरि प्रविशन्तीनां नद्यः प्रवाहस्य महती वृद्धिः अभवत् मियुन् जलाशयेन उपरितः सर्वान् जलप्रवाहाः सफलतया धारिताः यतः १६ जुलैतः जलाशये प्रविश्यमानस्य जलस्य मात्रा १२४ मिलियन घनमीटर् यावत् अभवत् जलप्रलयस्य ऋतुस्य आरम्भात् एव मियुन् जलाशयः वैज्ञानिकरूपेण प्रेषितः अस्ति, येन जलप्लावनस्य निवारणे आपदानिवृत्तौ च जलाशयस्य महत्त्वपूर्णां भूमिकां पूर्णं भवति, प्रभावीरूपेण जलप्रलयस्य अवरोधः, शिखरं च भवति, यत्र शतप्रतिशतम् शिखररोधस्य दरः भवति, येन बाढस्य शिखरं न्यूनीकरोति एकवारं 1,000 घनमीटर्/सेकेण्ड् अधिकं भवति, तथा च सर्वासु भारीवृष्टिप्रक्रियासु प्रभावीरूपेण सामना करोति यत् अधः प्रवाहस्य जलप्रलयनियन्त्रणस्य दबावं न्यूनीकरोति तथा च जनानां जीवनस्य सम्पत्तिस्य च सुरक्षां सुनिश्चितं करोति।
बीजिंग-मियुन-जलाशय-प्रबन्धन-कार्यालयस्य प्रभारी सम्बद्धः व्यक्तिः अवदत् यत् बीजिंग-नगरं अद्यापि "सप्त-अधः अष्ट-उपरि" जलप्रलय-नियन्त्रणस्य महत्त्वपूर्ण-कालखण्डे अस्ति समानसमये, "सुरक्षां निर्वाहयितुं अधिकजलस्य संग्रहणं च" इति लक्ष्यस्य अनुरूपं, राजधानीजलप्रदायस्य सुरक्षां सुनिश्चित्य बहुमूल्यजलसंसाधनानाम् संग्रहणं "गिट्टीशिला" "स्थिरीकरणकर्तृ" च इति रूपेण उपयुज्यते।
प्रतिवेदन/प्रतिक्रिया