समाचारं

ज़ेलेन्स्की - ड्रोन्-विमानस्य निर्माणे, उपयोगे च युक्रेन-देशः रूस-देशात् अग्रे अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ७ दिनाङ्के समाचारःअगस्तमासस्य ६ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की ६ दिनाङ्के अवदत् यत् युक्रेनदेशेन ड्रोन्-निर्माणे उपयोगे च उत्तमं प्रगतिः कृता, युद्धे प्रयुक्तानां ड्रोन्-यानानां संख्या गतमासे रूस-देशात् अधिका अभवत्

रात्रौ स्वस्य भिडियो-सम्बोधने ज़ेलेन्स्की युद्धे कृतानां प्रयत्नानाम् कृते सर्वेषां युक्रेन-सैन्यकर्मचारिणां धन्यवादं दत्तवान्, "विशेषतः तेषां सैनिकानाम् सेनापतयः च ये ड्रोन्-यानस्य सम्भावनानां पूर्णं लाभं गृहीतवन्तः" इति

"युक्रेनदेशस्य रक्षासेनाः अस्मिन् विषये पूर्वमेव अग्रणीः सन्ति, अस्माकं सैनिकाः जुलैमासे कब्जाधारिणां अपेक्षया अधिकानि ड्रोन्-यानानि उपयुज्यन्ते स्म" इति सः अवदत्।

दीर्घदूरपर्यन्तं गच्छन्तीनां ड्रोन्-यानानां सहितं ड्रोन्-यानानि "युद्धे पूर्वमेव सामरिकस्तरस्य प्रभावं कुर्वन्ति" इति सः अवदत् ।

राष्ट्रपतिः अवदत् यत् युक्रेनदेशः पाश्चात्यसाझेदारानाम् साहाय्येन स्वस्य उत्पादनक्षमतां वर्धयति तथा च युक्रेनदेशस्य निर्मातारः अनुबन्धयोजनाम् अतिक्रम्य २०२४ तमे वर्षे १० लक्षं ड्रोन् उत्पादयिष्यन्ति इति।

ज़ेलेन्स्की इत्यादयः अधिकारिणः ड्रोन्-उत्पादनं वर्धयितुं आवश्यकतां बोधयन्ति स्म, युक्रेन-सैन्येन च रूसदेशे तैलशोधनालयाः अन्ये आधारभूतसंरचनानि च समाविष्टानि लक्ष्याणि दीर्घदूरपर्यन्तं आक्रमणानि अपि वर्धितानि इति प्रतिवेदने उक्तम्। (संकलित/लि शा) २.