समाचारं

गोल्डन् ईगल समूहः १७० तः अधिकानां प्राथमिकमाध्यमिकविद्यालयानाम् मानसिकस्वास्थ्यशिक्षणक्रियाकलापानाम् संचालने सहायतां करोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गोल्डन् ईगल समूहः स्वं समुदायस्य भागं मन्यते तथा च शिक्षा, क्षमतासुधारः, सामुदायिकपरिचर्या इत्यादीनां परियोजनानां श्रृङ्खलायाः समर्थनं कृत्वा एकत्र विकासाय समुदायेन सह मिलित्वा कार्यं करोति। २०२३ तमे वर्षे गोल्डन् ईगल-समूहेन चीनदेशे सामुदायिकविकासे ५ कोटि-युआन्-अधिकं निवेशः कृतः, तस्य कर्मचारिणः १४०,००० घण्टाभ्यः अधिकं स्वेच्छया कार्यं कृतवन्तः अधुना एव "सामान्यविकासाय समुदायेन सह कार्यं करणं" इति श्रृङ्खला आरब्धा अस्ति यत् सामुदायिकविकासस्य सहायतायां गोल्डन् ईगलसमूहस्य केषाञ्चन प्रथानां परिचयः भवति। अद्य वयं प्रारम्भं करिष्यामः : गोल्डन् ईगल समूहः १७० तः अधिकानां प्राथमिकमाध्यमिकविद्यालयानाम् मानसिकस्वास्थ्यशिक्षणक्रियाकलापानाम् संचालने सहायतां करोति।"हृदय"युक्तानां बालकानां स्वस्थवृद्धेः परिचर्या।जुलै-मासस्य २ दिनाङ्के लियङ्ग-नगरस्य ७० तः अधिकेभ्यः प्राथमिक-माध्यमिकविद्यालयेभ्यः २२० शिक्षकाः "विशेषप्रशिक्षणे" भागं ग्रहीतुं लियाङ्ग-नगरस्य योङ्गपिङ्ग्-मध्यविद्यालये एकत्रिताः अभवन्"प्राथमिक-माध्यमिकविद्यालयेषु मानसिकस्वास्थ्यशिक्षायाः मुख्यशिक्षकप्रशिक्षणम्" इति नामकं एतत् "विशेषप्रशिक्षणं" द्वौ दिवसौ यावत् चलति स्म, तत् च बीजिंगनगरस्य चीनीविज्ञानअकादमीयाः मनोविज्ञानसंस्थायाः सुप्रसिद्धविशेषज्ञानाम् एकेन दलेन व्यक्तिगतरूपेण पाठितम् आसीत्प्रशिक्षणं विमर्शपूर्णं समूहप्रशिक्षणप्रशिक्षणप्रतिरूपं स्वीकरोति सैद्धान्तिकव्याख्यानानां, स्थलगतप्रदर्शनानां, केसविश्लेषणस्य, व्यावहारिकसञ्चालनस्य, दलप्रतिक्रियायाः, समूहवृद्धेः, परिदृश्यव्याख्यायाः अन्येषां च लिङ्कानां माध्यमेन शिक्षकछात्राः मनोवैज्ञानिकशिक्षापदस्य चिन्तनं तकनीकं च यथार्थतया ज्ञातुं शक्नुवन्ति by step.
लियङ्गनगरे मानसिकस्वास्थ्यशिक्षायाः प्रमुखशिक्षकाणां प्रशिक्षणस्थलम्
प्रमुखविद्यालयस्य मनोवैज्ञानिकशिक्षाशिक्षकाणां प्रशिक्षणस्य अतिरिक्तं प्राथमिकमाध्यमिकविद्यालयेषु गोल्डन् ईगल चीनस्य मानसिकस्वास्थ्यशिक्षापरियोजना लाइवप्रसारणस्य रूपेण जनकल्याणकक्षायाः अपि संचालनं करोति।एतेषु जनकल्याणकक्षेषु गोल्डन् ईगल-समूहेन चीनीयविज्ञान-अकादमी-मनोविज्ञान-संस्थायाः सुप्रसिद्धविशेषज्ञानाम् आमन्त्रणं कृतम् यत् "किशोरबालेषु अवसादस्य सम्यक् चिकित्सा कथं करणीयम्? बालानाम् स्वतन्त्रशिक्षणस्य संवर्धनं कथं करणीयम्? मातापितरः कथं कर्तुं शक्नुवन्ति" इति लक्षितानि उत्तराणि प्रदातुं शक्नुवन्ति बृहत् परीक्षायाः पूर्वं स्वबालानां लक्षणानाम् उपशमनं कर्तुं श्रेयस्करम्?" मनोवैज्ञानिकदबावः?" तथा अन्ये विषयाः येषां विषये मातापितरः तत्कालं चिन्तिताः सन्ति।
अस्मिन् परियोजनायां रिझाओ-नगरे जनकल्याण-वर्गाणां बहवः लाइव-प्रसारणं कृतम् अस्ति
जनकल्याणवर्गस्य लाइव प्रसारणस्य मातापितृभिः, नेटिजनैः च हार्दिकं स्वागतं कृतम्, प्रत्येकं समये लक्षशः दृश्यानि अभवन् । नेटिजनाः प्रायः टिप्पणीं त्यजन्ति यत् "मम बहु लाभः अभवत्", "एतत् मम शिक्षापद्धतीनां कृते अलार्मं ध्वनितवान्", "बालैः सह संचारकौशलं ज्ञातवान्"...१७० तः अधिकानां प्राथमिकमाध्यमिकविद्यालयानाम् सहायतामानसिकस्वास्थ्यशिक्षाकार्याणि कुर्वन्तु समाजस्य विकासेन सह बालाः यस्मिन् वातावरणे वर्धन्ते तत् पूर्वकालस्य तुलने बहु परिवर्तनं जातम् । प्राथमिक-माध्यमिक-विद्यालयस्य छात्राणां मानसिकस्वास्थ्यसमस्याः सम्पूर्णसमाजस्य ध्यानं आकर्षितवन्तः। "चीनयुवाविकासप्रतिवेदनस्य अनुसारं चीनदेशे १७ वर्षाणाम् अधः प्रायः ३ कोटिः बालकाः किशोराः च विभिन्नैः भावनात्मकविकारैः व्यवहारसमस्यैः च पीडिताः सन्ति बालानाम् "वृद्धिवेदनाः" विद्यालयानां अभिभावकानां च ध्यानस्य मार्गदर्शनस्य च तत्काल आवश्यकता वर्तते। २०२१ तमस्य वर्षस्य सितम्बरमासे छात्राणां मानसिकस्वास्थ्यविकासाय सहायतार्थं गोल्डन् ईगल चाइना इत्यनेन संस्थापकदिवसस्य धनसङ्ग्रहकार्यक्रमः आरब्धः यत् कर्मचारिणः स्वप्रेमदानं कर्तुं आह्वयन्ति तस्मिन् एव काले सः समूहः कर्मचारिभिः दानं दत्तस्य राशिस्य त्रिगुणं दानस्य मेलनं कृतवान् अस्य आधारेण २०२२ तमस्य वर्षस्य आरम्भे गोल्डन् ईगल चाइना इत्यनेन प्राथमिकमाध्यमिकविद्यालयेषु मानसिकस्वास्थ्यशिक्षापरियोजना आधिकारिकतया आरब्धा ।इयं परियोजना चीनी विज्ञान-अकादमीयाः मनोविज्ञान-संस्थायाः सह सहकार्यं करोति यत् व्यावसायिक-मानसिक-स्वास्थ्य-शिक्षा-पाठ्यक्रमस्य परिचयं करोति तथा च चतुर्णां पक्षानाम् माध्यमेन छात्राणां शारीरिक-मानसिक-स्वास्थ्य-विकासस्य प्रवर्धनं करोति: विद्यालय-मनोवैज्ञानिक-शिक्षायाः प्रमुख-शिक्षकाणां प्रशिक्षणं, विद्यालय-मानसिक-स्वास्थ्य-शिक्षा-पाठ्यक्रमस्य संचालनं, ऑनलाइन तथा ऑफलाइन अभिभावक प्रशिक्षण संचालन, तथा छात्राणां मानसिकस्वास्थ्यस्य आकलनं , व्यावसायिकं विविधं च मानसिकस्वास्थ्यसेवाप्रणालीं स्थापयितुं विद्यालयानां समर्थनं, तथा च स्थानीयमानसिकस्वास्थ्यशिक्षायाः स्थायिविकासं प्रवर्धयति।परियोजना रिझाओ, जिउजियाङ्ग, पुटियन, सुकियान्, सिन्हुई, लियाङ्ग इत्यत्र मानसिकस्वास्थ्यशिक्षणक्रियाकलापं करोति ।
अधुना यावत् प्राथमिक-माध्यमिकविद्यालयेषु मानसिकस्वास्थ्यशिक्षापरियोजनया लियङ्ग, रिझाओ, जिउजियाङ्ग, पुटियन, सुकियन, सिन्हुई इत्येतयोः १७० तः अधिकाः प्राथमिकमाध्यमिकविद्यालयाः कवराः कृताः सन्ति, विद्यालयस्य मानसिकस्वास्थ्यशिक्षायाः ६८० तः अधिकाः प्रमुखाः शिक्षकाः प्रशिक्षिताः, तथा च प्रदत्ताः ६,१०० तः अधिकानां प्राथमिक-माध्यमिक-छात्राणां कृते मनोवैज्ञानिकशिक्षा स्वास्थ्यपाठ्यक्रमस्य कृते २० लक्षं तः अधिकाः छात्राः अभिभावकाः च जनकल्याण-सजीव-प्रसारण-कक्षं गत्वा श्रोतुं लाभं च प्राप्तवन्तः। परियोजनायाः आरम्भात् आरभ्य शिक्षाविभागैः, विद्यालयैः, शिक्षकैः, अभिभावकैः च एतत् मान्यतां प्राप्तवती अस्ति । रिझाओ आर्थिकविकासक्षेत्रस्य सामाजिककार्याणां ब्यूरो इत्यस्य उपनिदेशकः ली ली इत्यस्य मतं यत् परियोजनायाः कारणेन शिक्षकानां मानसिकस्वास्थ्यशिक्षायाः व्यावसायिकज्ञानस्य परिचालनस्तरस्य च महत्त्वपूर्णः सुधारः अभवत्। कक्षायां भागं गृहीतवन्तः अभिभावकाः अपि अवदन् यत् उच्चविद्यालयस्य प्रवेशपरीक्षायाः अभिभावकव्याख्यानानि अतीव उत्तमाः सन्ति, येन मातापितरौ स्वसन्ततिं अधिकतया अवगन्तुं, सहभागं कर्तुं, संवादं कर्तुं, समर्थनं च कर्तुं साहाय्यं कर्तुं शक्नुवन्ति।२०२३ तमे वर्षे गोल्डन् ईगल ग्रुप् इत्यस्य सहायककम्पनी एशिया पैसिफिक सेन्बो (शाण्डोङ्ग्) इत्यनेन अस्याः परियोजनायाः कृते "२०२३ गोल्डन् की-चाइना एक्शन् ऑनर् अवार्ड फॉर एसडीजीस्" इति पुरस्कारः प्राप्तः ।भविष्ये एषा परियोजना विद्यालयेषु मानसिकस्वास्थ्यशिक्षापाठ्यक्रमस्य विकासं अधिकं प्रवर्धयिष्यति, तथैव प्रभावमूल्यांकने केन्द्रीभवति तथा च सम्बन्धितपरियोजनानां प्रवर्धनार्थं शिक्षाविभागाय आँकडासमर्थनं प्रदास्यति।
प्रतिवेदन/प्रतिक्रिया