समाचारं

अमेरिकीदलस्य "मादकद्रव्यसामग्री" रहस्यम् अस्ति, तस्य कारणं च प्राप्तम् अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तरणकुण्डे बहवः बलिष्ठाः क्रीडकाः सन्ति, तरणकुण्डस्य बहिः च कोलाहलपूर्णाः शब्दाः सन्ति पेरिस-ओलम्पिक-क्रीडायाः यात्रायाः समये चीनीय-तैरणदलस्य औषधपरीक्षणस्य सर्वाधिकं आवृत्तिः अभवत्, तस्मिन् एव काले तस्य लेपनं निरन्तरं भवति स्म .

केचन जनाः चीनीयक्रीडकानां प्रदर्शने आकृष्टाः सन्ति, निरन्तरं "बहिः चालनानि" कुर्वन्ति, सर्वथा क्रीडाक्षमता न दर्शयन्ति च । अन्तर्राष्ट्रीय ओलम्पिकसमितेः एथलीट्स् आयोगस्य सदस्यः पाउ गासोल् द्वितीयदिने पेरिस् ओलम्पिकक्रीडायां पत्रकारसम्मेलने "खेदं" प्रकटितवान् यत् चीनीयतैरकाः बहुधा डोपिंगपरीक्षां कुर्वन्ति तथा च सर्वेभ्यः पक्षेभ्यः विश्वडोपिंगविरोधी एजेन्सी इत्यस्य सम्मानं कर्तुं आह्वानं कृतवान् ( WADA). ) प्राधिकरणं परीक्षणव्यवस्था च।

चीनीयक्रीडकाः उच्चशक्तियुक्तस्य आवर्धककाचस्य अधः स्वं स्वच्छं कृतवन्तः तस्मिन् एव काले स्पर्धायाः प्रगतेः सति स्पर्धायाः अनन्तरं अमेरिकादेशस्य अन्यदेशानां च तैरकानां "विचित्र" अभिव्यक्तिः विश्वे उष्णचर्चाम् आरब्धवान् असंख्य नेटिजनाः पृष्टवन्तः यत्, एतेषां दलानाम् "मादकद्रव्यसामग्री" परीक्षणं सहितुं शक्नोति वा?

अन्येषु देशेषु "दीर्घबाहुक्षेत्रं" तथा "पारिवारिककाण्डेषु" दृष्टिम् अन्धं कृत्वा - केचन माध्यमाः आविष्कृतवन्तः यत् पूर्व-अमेरिका-राष्ट्रपतिः ट्रम्पः २०२० तमे वर्षे एकस्मिन् "विधेयके" हस्ताक्षरं कृतवान् यत् अमेरिकी-सर्वकारं दृष्ट्या "विश्वपुलिसस्य" रूपेण कार्यं कर्तुं शक्नोति स्म of doping testing. , अन्येषां देशानाम् विरुद्धं प्रकटरूपेण "कानूनस्य प्रवर्तनम्"। डोपिंग-परीक्षणं द्रुतगत्या साधनं शस्त्रं च भवति, तस्य उत्तरम् अत्रैव प्राप्यते इव ।

इदं "विधेयकम्", यत् २०१९ तमे वर्षे विचारार्थं सिनेट्-समित्याः समक्षं प्रस्तूयते स्म, २०२० तमे वर्षे अमेरिकी-काङ्ग्रेसेन सर्वसम्मत्या पारितम्, तत् "रोड्चेन्कोव-एण्टी-डोपिंग-अधिनियमः" इति उच्यते यत् अमेरिकी-सर्वकारं क्रीडा-कार्यक्रमेषु "विधेयकं" आरोपयितुं शक्नोति यत्... अमेरिकी-क्रीडकानां क्रीडा-कार्यक्रमेषु अवैधं मन्यते" इति अन्यदेशानां क्रीडकानां विषये आपराधिक-अनुसन्धानं प्रारब्धम् । "क्रीडकः रेफरी च" इति एतस्याः आवश्यकतायाः विषये वाडा इत्यनेन स्पष्टतया उक्तं यत् एतत् "भूराजनीत्या चालितम्" अस्ति तथा च "अन्तर्राष्ट्रीयरूपेण मान्यताप्राप्तं डोपिंगविरोधी कानूनीरूपरेखां बाधितं करिष्यति" इति

एकदा वाडा-सङ्घस्य वर्तमान-अध्यक्षः अवदत् यत् "अमेरिकन-क्रीडकाः विश्वे न्यूनतमं डोपिंग-परीक्षणं कुर्वन्ति इति क्रीडकानां समूहः अस्ति । व्यावसायिक-महाविद्यालय-क्रीडकाः सहितं ९०% अमेरिकन-क्रीडकाः प्रासंगिक-वाडा-विनियमानाम् अनुपालनं न कुर्वन्ति अन्यदेशेभ्यः क्रीडकान् "षड्यंत्रम्" उपेक्षितुं न शक्यते, अमेरिकनक्रीडकानां कृते एतत् केवलं सुलभं "दुर्घटना" एव, तेषां बहवः शीर्षस्थक्रीडकानां "मादकद्रव्यमुक्तिः" इति शङ्किताः सन्ति "यदा अहं सेवायां आसम् प्रत्येकं स्पर्धायां दम्मस्य आक्रमणं भवति, निवृत्ते च चमत्कारिकरूपेण स्वस्थः अभवम्।" Don’t mention it. एतादृशाः अमेरिकन-द्विगुणाः, एतादृशाः नग्न-पृष्ठ-कक्ष-कार्यक्रमाः च न केवलं पाखण्डाः, अपितु हास्यास्पदाः अपि सन्ति ।

ओलम्पिक-स्वर्ण-उत्पादक-क्रीडाः प्रमुखाः इति नाम्ना, ट्रैक-एण्ड्-फील्ड्, तरण-क्रीडा च सर्वदा पश्चिमस्य निरपेक्ष-प्रभुत्वस्य क्षेत्राणि इति गण्यन्ते, येन केभ्यः जनाभ्यः "केवलं पाश्चात्य-जनाः एव स्वर्णं प्राप्तुं शक्नुवन्ति" इति भ्रमः अपि दत्तः यथा यथा चीनीयः क्रीडाः नूतनतारकात् द्रुतगतिना उन्नतिं यावत् वर्धिताः, चीनीयक्रीडकानां पीढयः अभिलेखान् आव्हानं कुर्वन्ति, सीमां च भङ्गयन्ति च नित्यं डोपिंगपरीक्षायाः कारणेन बाधिताः अपि क्रीडकाः स्वस्य शारीरिक-मानसिक-स्थितेः समायोजनाय यथाशक्ति प्रयतन्ते । पान झान्ले स्वर्णपदकद्वयं प्राप्तवान्, झाङ्ग युफेई षट् पदकानि प्राप्तवान्, पुरस्कारविजेतानां क्रीडकानां संख्या च अभिलेख-उच्चतां प्राप्तवती... चीनदेशस्य "तैरकाः" हस्तक्षेपं सहित्वा सर्वं बहिः गतवन्तः, यत् "गर्वस्य च... पूर्वाग्रहं"।

चीनीदलं विजयं प्राप्तुं शक्नोति, परन्तु केचन जनाः हारितुं शक्नुवन्ति वा ? गम्भीरमार्गे चीनीयक्रीडकाः बहादुरीपूर्वकं अग्रे गमिष्यन्ति केषाञ्चन जनानां उन्मत्तकूदः, बलात् नाटकं च केवलं विश्वं स्वस्य अन्धकारं घृणिततां च अधिकं स्पष्टतया द्रष्टुं ददाति।

स्रोतः - बीजिंग दैनिक ग्राहक

प्रतिवेदन/प्रतिक्रिया