समाचारं

शतशः जनाः एकत्र नृत्यं कृतवन्तः, विश्वविजेता युहाङ्ग् ज़ियान्लिन् च स्थले एव पाठितवान् ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ अगस्त दिनाङ्के हाङ्गझौ नगरपालिकाक्रीडा ब्यूरो तथा हाङ्गझौ विकलाङ्गजनसङ्घस्य मार्गदर्शनेन, युहाङ्गजिल्ला ज़ियान्लिन् स्ट्रीट् कार्यालयेन, युहाङ्गजिल्ला संस्कृतिः, रेडियो, दूरदर्शनं, पर्यटनं तथा क्रीडा ब्यूरो इत्यादिभिः विभागैः संयुक्तरूपेण आयोजितं २०२४ राष्ट्रिय-सुष्ठुता-दिवसः स्वागतं च "ओलम्पिक-अक्षमता-एकीकरण-विषय-कार्यक्रमः" क्षियान्लिन्बु-पुराण-मार्गस्य लॉन्-मध्ये आयोजितः ।
00:58
२०२४ तमस्य वर्षस्य राष्ट्रिय-सुष्ठुता-दिवसस्य तथा ओलम्पिक-क्रीडा-विकलाङ्गता-एकीकरण-विषय-क्रियाकलापस्य प्रशंसक-मिंगफेइ-इत्यस्य छायाचित्रम्
अद्भुतस्य फ्लेक्सबॉल-प्रदर्शनस्य अनन्तरं "स्टार्ट-सीटी" ध्वनितवती, आधिकारिकतया च आयोजनस्य आरम्भः अभवत् । "गेल्सङ्ग ला" इति शतजनेन सह नृत्यं कृतम्, येन आयोजनस्थले वातावरणं तत्क्षणमेव "तापितम्" अभवत् । ज्ञातव्यं यत् ट्रैम्पोलिनविश्वविजेता झाङ्ग लुओ अपि स्थले आगत्य नागरिकेभ्यः अद्भुतानि ट्रैम्पोलिनप्रदर्शनानि, ट्रैम्पोलिनकौशलशिक्षणं च दत्तवान्। "फिटनेसः न केवलं शारीरिकसुष्ठुतां वर्धयितुं शक्नोति, अपितु जीवनस्य गुणवत्तां सुखं च अधिकं सुधारयितुम् अर्हति।" ” इति ।
ट्रैम्पोलिन विश्व झांग लुओ ट्रैम्पोलिन प्रदर्शन
"ओलम्पिक-भावनायाः नेतृत्वे अस्य आयोजनस्य उद्देश्यं मार्गेषु राष्ट्रिय-सुष्ठुतायाः व्यापकविकासं प्रवर्धयितुं न्यायक्षेत्रस्य जनानां क्रीडा-सांस्कृतिकजीवनं च अधिकं समृद्धं कर्तुं वर्तते।"
तदतिरिक्तं आयोजनस्थले दानबजारः आयोजितः, यस्मिन् अनेकेषां परिचर्याकर्तानां कम्पनीनां सहभागिता आकर्षिता । आयोजने भागं ग्रहीतुं आगताः नागरिकाः अपि जनकल्याणकारी उपक्रमेषु योगदानं दातुं उदारतापूर्वकं दानं कृतवन्तः। "स्थले विक्रयात् प्राप्तस्य आयस्य 40% विकलाङ्गानाम् सहायतायै जनकल्याणकारी उपक्रमानाम् कृते हाङ्गझौ विकलाङ्गकल्याणप्रतिष्ठानस्य कृते दानं भविष्यति।"
आयोजने दानबजारः क्रियाकलापैः चञ्चलः आसीत्
हालवर्षेषु, Xianlin Street सक्रियरूपेण राष्ट्रियसुष्ठुतायै ठोसस्थानं निर्मितवान्, निरन्तरं क्रीडासंरचना-सेवा-गुणवत्ता च उन्नतिं कृतवान्, न्यायक्षेत्रे निवासिनः वर्धमानानाम् आध्यात्मिक-क्रीडा-सांस्कृतिक-आवश्यकतानां पूर्तिं कृतवान्, तथा च जनाः। ।
अग्रिमे चरणे ज़ियान्लिन् स्ट्रीट् एतस्य आयोजनस्य उपयोगं व्यापकक्रीडां सांस्कृतिकक्रियाकलापं च कर्तुं, ओलम्पिकभावनाम् तेषु एकीकृत्य, समृद्धसामग्रीयुक्तं, विविधरूपैः, जनानां आवश्यकतानां समीपे च क्रीडासंस्कृतिव्यवस्थां निर्मातुं अवसररूपेण करिष्यति , तथा च राष्ट्रिय-सुष्ठुता-विकलाङ्ग-जनानाम् अधिकव्यापक-कारणेषु एकीकरणं प्रवर्तयितुं तथा च सक्रियरूपेण स्वस्थसामाजिक-पारिस्थितिकी-निर्माणं कर्तुं।
प्रतिवेदन/प्रतिक्रिया