समाचारं

संकेत उन्नयन ! 5G नेटवर्क् गुइझोउ-नगरस्य ग्रामीणक्षेत्राणि पूर्णतया कवरं करोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव चीन-दूरसंचार-गुइझोउ-कम्पनीतः संवाददातृभिः ज्ञातं यत् ८०० मेगाहर्ट्ज-ग्रामीण-५जी-प्रीमियम-जालं कम्पनी-हुवावे-इत्यनेन सफलतया निर्मितम् अधुना गुइझोउ-नगरस्य ग्रामीणक्षेत्राणि पूर्णतया कवरं कृतम् अस्ति
800MHz आधारस्थानकानां सफलनियोजनं चिह्नयति यत् गुइझोउ-नगरस्य ग्रामीणक्षेत्राणि 5G-युगे पूर्णतया प्रविष्टानि, येन 4G तथा 5G-जाल-अनुभवस्य महत्त्वपूर्णं अनुकूलनं कृतम् अस्ति ग्रामीणनिवासिनः अधुना सुविधापूर्वकं उच्चपरिभाषा-वीडियो-कॉल-सजीव-प्रसारण-सेवानां आनन्दं लब्धुं शक्नुवन्ति, तथा च "डिजिटल-ग्रामीण-मञ्चः" जीवनेन सह निर्विघ्नतया सम्बद्धः अस्ति, येन नगरीय-ग्रामीण-क्षेत्रयोः मध्ये डिजिटल-अन्तरं प्रभावीरूपेण संकुचितं भवति
चीन दूरसंचारस्य गुइझोउ कम्पनीयाः प्रभारी प्रासंगिकः व्यक्तिः पत्रकारैः अवदत् यत् नेटवर्क् 4G/5G संजालस्य अनुभवे महत्त्वपूर्णतया सुधारं कर्तुं 800MHz आवृत्तिपट्टिकां HDSS प्रौद्योगिकीञ्च एकीकृत्य स्थापयति: 4G संजालस्य अपलिङ्क् तथा डाउनलिङ्क् गतिः 17.92% तथा 14.86% वर्धिता अस्ति क्रमशः 4G संजालस्य तुलने 5G संजालस्य अपलिङ्क् तथा डाउनलिङ्क् गतिः अपि द्रुततरः भवति औसतदैनिक वायरलेस् यातायातस्य वृद्धिः क्रमशः 23.28% तथा 45.60% अभवत् तथा च औसत दैनिक वायरलेस् यातायातस्य वृद्धिः अभवत् तथा च 35.37% इत्येव वृद्धिः अभवत् वसन्तपर्व। एषा उपलब्धिः न केवलं गुइझोउ-नगरस्य ग्रामीण-उपयोक्तृणां कृते विडियो-अन्तर्जाल-अनुभवं अनुकूलयति, अपितु देशस्य डिजिटल-ग्रामीण-निर्माणस्य कृते ठोस-सञ्चार-आधारं अपि स्थापयति
साक्षात्कारस्य समये संवाददाता ज्ञातवान् यत् अन्तिमेषु वर्षेषु चीनदूरसंचारगुइझोउ कम्पनी उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन अन्यैः राष्ट्रियमन्त्रालयैः आयोगैः च प्रस्तावितस्य "संकेत उन्नयनस्य" विशेषकार्यस्य आह्वानस्य सक्रियरूपेण प्रतिक्रियां दत्तवती, तथा च "महत्त्वपूर्णं" कार्यान्वितम् नगरेषु ग्रामेषु च ग्रामीणक्षेत्रेषु मोबाईल-जालस्य (4G तथा 5G) संकेतानां सुधारः, उपयोक्तृ-अनुभवं सुनिश्चित्य उच्च-दक्षतायाः द्वय-संजाल-कवरेज-रणनीत्याः उपयोगेन। तस्मिन् एव काले 800MHz आवृत्तिपट्टिकायाः ​​उपयोगः 5G इत्यस्य पुनः संवर्धनार्थं भवति, HDSS आधारस्थानकानि परिनियोजिताः भवन्ति, उच्च-दक्षता-शक्ति-प्रवर्धकैः ऊर्जा-बचत-डिजाइनैः सह एकीकृताः भवन्ति, ऊर्जा-उपभोगं 50% न्यूनीकरोति, स्पेक्ट्रम-दक्षतां वर्धयितुं आवृत्ति-संसाधनानाम् साझेदारी भवति ३०% यावत्, ग्रामीणसञ्चारस्य आधुनिकीकरणं च त्वरितम् ।
"हुआंग जिओक्सी इत्यस्य रात्रिभोजस्य" लोकप्रियतायाः कारणात् गुइझोउ-नगरं हुआङ्गगुओशु-जलप्रपातः, क्षिजियाङ्ग-कियान्हु-मियाओ-ग्रामः, लिबो-जियाओकिकोङ्ग् इत्यादीनां अद्वितीय-प्राकृतिक-सांस्कृतिक-दृश्यानां कृते प्रसिद्धः अस्ति the सुन्दरदृश्यानां आनन्दं लभन्ते सति सुरक्षितं ऑनलाइन-सञ्चारं सुनिश्चित्य पर्यटन-अर्थव्यवस्थायाः सशक्तविकासं प्रवर्धयितुं लाइव-प्रसारणं तत्क्षणमेव साझां कुर्वन्तु। तस्मिन् एव काले गुइझोउ-नगरस्य "विलेज-सुपर-लीग्", "विलेज-बीए" इत्यादीनां क्रीडा-कार्यक्रमानाम् लाइव-प्रसारणं ८०० मेगाहर्ट्ज-आधार-स्थानकानां परिनियोजनस्य कारणेन सुचारुतया सुचारुतया च अभवत्, येन न केवलं आयोजनस्य दृश्य-अनुभवः वर्धितः, अपितु अपि गुइझोउ-नगरस्य कृषि-उत्पादानाम् प्रचारार्थं नूतनं खिडकं जातम् । संजाल-अनुभवस्य कूर्दनेन ग्रामीण-ई-वाणिज्ये प्रबलं गतिः प्रविष्टा, कृषकाणां कृते स्वस्य आय-वर्धनस्य नूतनाः मार्गाः उद्घाटिताः, गुइझोउ-नगरस्य डिजिटल-ग्रामीण-क्षेत्रस्य निर्माणे अनन्त-संभावनाः च योजिताः |.
"वयं 'संकेत उन्नयन' विषये विशेषकार्यस्य आह्वानस्य सक्रियरूपेण प्रतिक्रियां दास्यामः, 800MHz 5G संजालविन्यासं गभीरं करिष्यामः, संजालप्रदर्शनस्य अनुकूलनं निरन्तरं करिष्यामः, ग्रामीणसांस्कृतिकजीवनशक्तिं सक्रियं करिष्यामः, डिजिटलग्रामानां निर्माणं प्रवर्धयिष्यामः, प्रौद्योगिकीलाभान् साझां करिष्यामः, संयुक्तरूपेण स्मार्टं च निर्मास्यामः villages." चीनदूरसंचारगुइझोउ कम्पनीयाः प्रभारी प्रासंगिकः व्यक्तिः जनाः पत्रकारैः उक्तवन्तः।
गुइझोउ दैनिक आकाश नेत्रसमाचारस्य संवाददाता चेन् गुइक्सुआन्
सम्पादक जिया पेंग
द्वितीयः परीक्षणः याओ डोङ्गः
तृतीयः परीक्षणः वाङ्ग यालिंगः
प्रतिवेदन/प्रतिक्रिया