समाचारं

हिमालये वर्षत्रयेषु चत्वारि आईपीओ-संस्थाः सन्ति वा "कर्ण-अर्थव्यवस्था" नूतनाः कथाः कथयितुं शक्नुवन्ति वा ?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर मेंग मेइयी यिली
"त्रयः वर्षाणि चत्वारि युद्धानि" IPO तथा Ximalaya इत्यस्य पूंजीबाजारे गहनप्रभावस्य पृष्ठतः परिचालनसमस्याः वित्तीयदबावश्च सन्ति येषां समाधानं श्रव्य-उद्योगे कठिनम् अस्ति अधुना यथा यथा हिमालयः "मध्ययुगं" प्रविशति तथा तथा "कर्ण-अर्थव्यवस्था" विषये नूतनां कथां वक्तुं शक्नुवन्ति वा ?
प्रासंगिकदत्तांशमञ्चानां अनुसारं Ximalaya इत्यस्य औसतेन ३० कोटिप्रयोक्तारः प्रतिमासे Ximalaya इत्यस्य श्रव्यसामग्रीम् ऑनलाइन शृण्वन्ति, २०२३ तमे वर्षे चीनदेशस्य सर्वेषु ऑनलाइनश्रव्यमञ्चेषु कुलश्रवणसमयस्य ६०% अधिकं भागं गृह्णीयात्, तथा च कम्पनी has achieved full profitability for the first time in decades since its establishment , यत् निःसंदेहं हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सफल-सूचीकरणस्य सम्भावनां बहु वर्धयिष्यति
परन्तु कोर-भुगतान-उपयोक्तृ-आँकडानां अनुसारं, Ximalaya-मोबाइल-टर्मिनलस्य औसत-मासिक-सक्रिय-देयता-उपयोक्तृ-भुगतान-दरः २०२२ तमे वर्षे १२.९% तः २०२३ तमे वर्षे ११.९% यावत् न्यूनीभूतः; २०२२ तः २०२३ पर्यन्तम् ।वर्षस्य ११.६% । उभयत्र दत्तांशेषु भिन्न-भिन्न-अवधिः अवनतिः दृश्यते स्म ।
यथा यथा ऑनलाइन-श्रव्य-उद्योगे नूतनं यातायातं संतृप्तं भवति तथा तथा उद्योगः अधुना स्थिर-विकासस्य मञ्च-कालखण्डे प्रविशति । प्रमुखानां ऑनलाइन-श्रव्य-मञ्चानां मध्ये व्यावसायिक-स्पर्धा अनिवार्यतया अधिक-गम्भीर-पदे प्रविष्टा अस्ति । अद्वितीयं, उच्चगुणवत्तायुक्तं सामग्रीं, तकनीकीबाधां च निर्मातुं, तथैव निरन्तरं उपयोक्तृचिपचिपाहटं निर्वाहयितुम्, प्रमुखमञ्चानां कृते प्रमुखरणनीतयः अभवन्
तियानन्चा प्रोफेशनल् एडिशन इत्यस्य आँकडानि दर्शयन्ति यत् अधुना यावत् २४,००० तः अधिकाः श्रव्यसम्बद्धाः कम्पनयः सन्ति, २०२४ तमस्य वर्षस्य जनवरीतः जुलैपर्यन्तं ४३ तः अधिकाः नवीनाः पञ्जीकृताः कम्पनयः पञ्जीकृताः आसन्
भौगोलिकवितरणस्य दृष्ट्या गुआङ्गडोङ्ग, हुनान्, अनहुई च श्रव्यसम्बद्धानां कम्पनीनां संख्यायां शीर्षत्रयेषु स्थानेषु सन्ति, यत्र स्थापनासमयस्य दृष्ट्या क्रमशः ९२,००० तः अधिकाः, ३,३०० तः अधिकाः, ९७० तः अधिकाः च कम्पनयः सन्ति % कम्पनीः ५ -१० वर्षेषु स्थापिताः, १-५ वर्षेषु स्थापितानां सम्बद्धानां कम्पनीनां २७.८% भागः आसीत् ।
प्रतिवेदन/प्रतिक्रिया