समाचारं

शिक्षाविदः हू किहेङ्गः चीनस्य ३० वर्षाणां अन्तर्राष्ट्रीय-अन्तर्जाल-प्रवेशस्य विषये पश्चात् पश्यति : एतत् किमपि धन्यवादं दातव्यम्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"एतयोः महान् विषयः (चीनस्य सुधारः च उद्घाटनं च अन्तर्राष्ट्रीय-अन्तर्जालस्य पूर्णप्रवेशः च) एकस्मिन् एव युगे अभवत्, वयं च केवलम् अस्य युगस्य सङ्गतिं कृतवन्तः। एतत् मम कृते सर्वाधिकं सौभाग्यशालिनी अस्ति।
त्रिंशत् वर्षाणि पूर्वं चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः, युक्रेन-राष्ट्रीय-विज्ञान-अकादमीयाः विदेशीयः शिक्षाविदः, चीनीय-विज्ञान-अकादमीयाः पूर्व-उपाध्यक्षः च हू किहेङ्ग् इत्यस्य सम्पूर्ण-प्रक्रियायाः साक्षिणः अनुभवितुं च गौरवम् अभवत् चीनदेशस्य अन्तर्राष्ट्रीय-अन्तर्जालस्य (अन्तर्जालस्य) प्रवेशः । न केवलं, सा चीनीयविज्ञान-अकादमीयाः कम्प्यूटर-जाल-सूचना-केन्द्रस्य (CNIC) स्थापनायाः नेतृत्वं कृतवती यस्य मुख्यकार्यं भवति, चीन-देशस्य अन्तर्जाल-सङ्घस्य स्थापनां कृतवती, अन्तर्राष्ट्रीय-अन्तर्जाल-समुदायस्य समक्षं वक्तुं चीन-देशस्य प्रतिनिधित्वं कृतवती च .
विश्वस्य अन्तर्जालस्य विषये हू किहेङ्गस्य योगदानस्य स्वीकारार्थं २०१३ तमे वर्षे अन्तर्राष्ट्रीय-अन्तर्जाल-सङ्घः तां "इण्टरनेट्-हॉल-ऑफ्-फेम्"-मध्ये प्रथम-चीनी-प्रवेशित-रूपेण सूचीकृतवान्
घरेलुमेरुदण्डजालनिर्माणस्य नेतृत्वात् आरभ्य चीनस्य अन्तर्जालस्य पूर्णविशेषतायुक्तस्य प्रवेशस्य नेतृत्वं यावत्
"अन्तर्जालं चीनदेशे महतीं सेडानकुर्सिषु न आगतं, अपितु लघुमार्गेण आगतं।"चीनदेशस्य अन्तर्जाल-उद्योगस्य एकः नेता इति नाम्ना हू किहेङ्ग् इत्यस्य अस्य वचनस्य गहनबोधः अस्ति
१९८० तमे दशके केषुचित् देशेषु अन्तर्जालस्य विकासः पूर्वमेव जातः आसीत्, सङ्गणकसंजालं च एकं तान्त्रिकं लक्ष्यं जातम् यत् तस्मिन् समये अन्तर्राष्ट्रीयसमुदायः प्रयतमानोऽभवत् अनेकाः घरेलुविश्वविद्यालयाः, शोधसंस्थाः च उच्चगतिसङ्गणकानां लाभांशं ग्रहीतुं आशां कुर्वन्ति, अतः राज्यनियोजनायोगेन उच्चगतिगणनाक्षमतां साझां कर्तुं झोङ्गगुआनकुन्-नगरे सङ्गणकजालस्य निर्माणस्य निर्णयः कृतः १९८९ तमे वर्षे विश्वबैङ्कस्य ऋणपरियोजना एनसीएफसी (चीनस्य राष्ट्रियकम्प्यूटिंग् एण्ड् नेटवर्किंग् सुविधा, झोङ्गगुआनकुन् क्षेत्रीयशिक्षा तथा शोधप्रदर्शनजालम्) अस्तित्वं प्राप्तवती
एनसीएफसी परियोजना चीनी विज्ञान अकादमीद्वारा आतिथ्यं करोति प्रथमं कार्यं चीनीयविज्ञानस्य अकादमी, पेकिङ्ग् विश्वविद्यालयस्य, सिंघुआ विश्वविद्यालयस्य च त्रीणि स्थानीयक्षेत्रजालानि स्थापयितुं, ततः तान् मेरुदण्डजालेन सह संयोजयितुं च चीनी विज्ञान-अकादमीयाः तत्कालीनः उपाध्यक्षः हू किहेङ्गः परियोजनायाः नेतृत्वस्य अध्यक्षतायै एनसीएफसी परियोजनाप्रबन्धनसमितेः निदेशकरूपेण निर्वाचितः
आरम्भे एनसीएफसी-प्रकल्पे अन्तर्राष्ट्रीयजालस्य कार्यं नासीत् । घरेलुविदेशीयसंशोधनसहकार्यस्य सुविधायै पूर्वमेव निर्मितस्य झोङ्गगुआनकुन् कम्प्यूटरजालस्य अन्तर्राष्ट्रीयमानकैः सह एकीकरणाय एनसीएफसी प्रबन्धनसमित्या अन्तर्राष्ट्रीयअन्तर्जालसङ्गणकेन सह सम्बद्धतायाः निर्णयः कृतः, राज्यपरिषदः निर्देशार्थं प्रतिवेदनं दत्तं, अनुमोदनं च कृतम्
अन्तर्राष्ट्रीयजालवित्तपोषणं, आधारभूतसंरचनाभाडा इत्यादीनां समस्यानां समाधानं कृत्वा चीनदेशस्य कृते अन्तर्राष्ट्रीय-अन्तर्जालस्य प्रवेशाय अद्यापि एकः अन्तिमः बाधकः अवशिष्टः अस्ति १९९४ तमे वर्षे एप्रिलमासस्य आरम्भे हू किहेङ्गः अमेरिकादेशे एकस्याः सभायाः अवसरं स्वीकृत्य अन्तर्जालस्य प्रभारी राष्ट्रियविज्ञानप्रतिष्ठानस्य (NSF) प्रमुखस्य विशेषं भ्रमणं कृतवान् सा एनसीएफसी इत्यस्य प्रवेशमागधाः प्रयोजनानि च परपक्षे व्यक्तवती, अन्ततः पक्षद्वयं सहमतिम् अवाप्तवती ।
१९९४ तमे वर्षे एप्रिल-मासस्य २० दिनाङ्के एनसीएफसी-परियोजनया अमेरिकन-स्प्रिण्ट्-कम्पनीद्वारा अन्तर्जाल-सङ्गणकेन सह सम्बद्धा ६४के-अन्तर्राष्ट्रीय-समर्पिता-रेखा उद्घाटिता, अन्तर्जाल-सङ्गणकेन सह पूर्ण-कार्य-सम्बन्धं साक्षात्कृत्य चीन-देशः अन्तर्राष्ट्रीय-अन्तर्जाल-परिवारस्य ७७तमः सदस्यः अभवत् आधिकारिकतया चीनस्य अन्तर्राष्ट्रीय-अन्तर्जाल-प्रवेशस्य वार्षिकोत्सवः इति मान्यतां प्राप्तम् । तस्मिन् एव वर्षे हू किहेङ्गः चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः इति निर्वाचितः, तदनन्तरं वर्षे युक्रेन-देशस्य राष्ट्रिय-विज्ञान-अकादमीयाः विदेशीय-शिक्षकत्वेन निर्वाचितः
अन्तर्राष्ट्रीय-अन्तर्जाल-प्रसिद्धि-भवने प्रवेशं प्राप्तवान् प्रथमः चीनीयः
अन्तर्जालं देशे आनयित्वा हू किहेङ्गः अद्यापि चीनस्य अन्तर्जाल-उद्योगस्य प्रारम्भिकविकासाय प्रतिबद्धः अस्ति ।
१९९५ तमे वर्षे चीनीयविज्ञान-अकादमीयाः एकस्य संस्थायाः पुनर्गठनस्य नेतृत्वं कृत्वा अन्तर्जालसेवानां मुख्यकार्यं कृत्वा सङ्गणकजालसूचनाकेन्द्रं स्थापितवती १९९७ तमे वर्षे चीनीयविज्ञान-अकादमी चीन-अन्तर्जाल-सूचना-केन्द्रस्य स्थापनां प्रबन्धयितुं च अधिकृता अभवत् यत् राष्ट्रिय-शीर्ष-स्तरीय-डोमेन्-नाम ".CN" इत्यस्य पञ्जीकरण-सेवाः प्रदातुं शक्नुवन्ति स्म
१९९५ तमे वर्षे चीनदूरसञ्चारमाध्यमेन वाणिज्यिकब्रॉडबैण्ड् मेरुदण्डजाल (ChinaNET) सेवाः प्रदत्ताः ततः परं घरेलु-अन्तर्जाल-अनुप्रयोगाः शैक्षणिकक्षेत्रात् समाजे प्रसारितुं आरब्धाः । हू किहेङ्गस्य मतेन अन्तर्जालः सामाजिकप्रौद्योगिकी अस्ति, अन्तर्जाल-उद्योगं, शिक्षाशास्त्रं, विज्ञानं, प्रौद्योगिकी-वृत्तं च सामान्यजनं च संयोजयितुं, अन्तर्राष्ट्रीय-अन्तर्जाल-समुदाये चीनस्य स्वरस्य प्रतिनिधित्वं कर्तुं च एकं संस्थायाः स्थापना आवश्यकम् अस्ति २००१ तमे वर्षे हू किहेङ्ग इत्यस्याः उपक्रमेण चीनदेशस्य अन्तर्जालसङ्घस्य स्थापना अभवत्, सा च संघस्य अध्यक्षा अपि निर्वाचिता ।
तस्मिन् वर्षे चीनदेशस्य अन्तर्जालसङ्घः ICANN (Internet Corporation for Assigned Names and Numbers) इति सम्मेलनम् अपि आयोजितवान्, यत्र बहिः जगति पूर्णतया बाधारहितं उच्चगति-ब्रॉडबैण्ड-निर्यात-संयोजनं प्रदर्शितम् "तस्मिन् समये चीनदेशः केवलं अन्तर्जाल-उद्योगस्य अनुयायी आसीत्, तस्य प्रौद्योगिकी-विकासः च अन्तर्राष्ट्रीय-मानकानां तालमेलं न पालयितुम् अशक्नोत् । एतादृशं सम्मेलनं कृत्वा उन्नत-विदेश-विकास-अनुभवात् शिक्षितुं चीन-देशस्य विकासं विश्वे प्रदर्शयितुं च उत्तमः अवसरः आसीत् . अन्तर्जालस्य दृढनिश्चयः।" "इण्टरनेट् वर्ल्ड" पत्रिकायाः ​​साक्षात्कारे हू किहेङ्ग् इत्यनेन उक्तम्।
तदतिरिक्तं हू किहेङ्गः वैश्विक-अन्तर्जाल-कार्येषु अपि सक्रियरूपेण ध्यानं ददाति, भागं गृह्णाति च । सा संयुक्तराष्ट्रसङ्घस्य अन्तर्जालशासनकार्यसमूहस्य सदस्या, विकासाय सूचनासञ्चारप्रौद्योगिक्याः विषये संयुक्तराष्ट्रस्य विश्वगठबन्धनस्य रणनीतिकपरिषदः सदस्या, ICANN बहुभाषिकक्षेत्रनामसमितेः सदस्या च इति कार्यं कृतवती अस्ति चीनीय-अन्तर्जाल-समुदायस्य विश्वस्य च मध्ये आदान-प्रदानं संवादं च प्रवर्तयितुं, तदनुरूपक्षेत्रेषु च अन्तर्राष्ट्रीय-आदान-प्रदानं सहकार्यं च कर्तुं ।
२०१३ तमे वर्षे हू किहेङ्गः प्रथमः चीनीयः अभवत् यः अन्तर्राष्ट्रीय-अन्तर्जाल-सङ्घस्य "इण्टरनेट्-हॉल आफ् फेम्" इत्यत्र सम्मिलितः अभवत् । चीनस्य अन्तर्जाल-उद्योगस्य विषये एकदा सा २०२१ तमे वर्षे चीनी-स्वचालन-सङ्घस्य साक्षात्कारस्य "मौखिक-इतिहासः" इति श्रृङ्खलायां अवदत् यत् "सा यत् कर्तुं शक्नोति तत् सीमितम् अस्ति" इति
“समाजस्य जनानां जीवने च अन्तर्जालस्य वास्तविकप्रवेशस्य कारणं देशस्य संचार-उद्योगस्य आधारभूतसंरचनानिर्माणं, चीन-दूरसंचारस्य, चीन-यूनिकॉम-, चाइना-मोबाईल्-इत्यस्य च त्रयः संचालकाः, तथैव नवीनतां कर्तुं साहसं च, समृद्धविकासाय च भवितव्यम् | my country’s private Internet enterprises, especially अन्तर्जालस्य स्वस्थविकासस्य शासनस्य च प्रवर्धनार्थं सर्वकारेण विविधाः प्रयासाः कृताः, विविधाः नियमाः, प्रणाल्याः च निर्माणं कृतम् अस्ति” इति सा अवदत्।
अद्य चीनदेशस्य अन्तर्जालः अनुयायात् स्कन्धं स्कन्धं च नेतारं च परिवर्तितः अस्ति। ५३ तमे "चीनस्य अन्तर्जालविकासस्य स्थितिविषये सांख्यिकीयप्रतिवेदनस्य" अनुसारं, २०२३ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं मम देशे नेटिजनानाम् संख्या १.०९२ अरबं यावत् अभवत्, अन्तर्जालप्रवेशस्य दरः च ७७.५% यावत् अभवत्; निर्मितं, सर्वाणि प्रान्तस्तरीयनगराणि, नगरीयक्षेत्राणि, काउण्टीनगरीयक्षेत्रं च आच्छादयति। तदतिरिक्तं मम देशः ११ वर्षाणि यावत् क्रमशः विश्वस्य बृहत्तमः ऑनलाइन-खुदरा-विपण्यः अभवत् ।
यथा हू किहेङ्गः चीनस्य अन्तर्राष्ट्रीय-अन्तर्जालस्य पूर्ण-प्रवेशस्य ३० वर्ष-उत्सवस्य उत्सवे उक्तवान् यत् चीनस्य सुधारः उद्घाटनं च चीनस्य अन्तर्जाल-विकासः च परस्परं प्रचारं करोति सुधारः उद्घाटनं च चीनस्य शीघ्रमेव युगे प्रवेशं कर्तुं शक्नोति सूचनाक्रान्तिः अस्य तीव्रविकासप्रक्रियायाः सह अन्तर्राष्ट्रीय-अन्तर्जालस्य विकासः अपि अभवत्
अस्य आयोजनस्य वित्तपोषणं चीन-अन्तर्जाल-विकास-प्रतिष्ठानस्य चीन-सकारात्मक-ऊर्जा-जाल-सञ्चार-विशेष-निधिना भवति ।
बीजिंग न्यूज शेल् वित्तस्य संवाददाता वी यिंगजी
Duan Wenping इत्यनेन सम्पादितम्
लियू जून द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया