समाचारं

यूरोपीयरक्षाकम्पनयः आदेशेषु उदयं पश्यन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फ्रांसीसीकम्पनी Thales इत्यनेन निर्मितं "Control Master" २०० वायुरक्षाप्रणाली ।
अधुना एव फ्रांसदेशस्य रक्षाकम्पनी थैलेस् इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य कार्यप्रदर्शनस्य आँकडानि प्रकाशितानि । आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः आदेशमात्रा १०.८ अरब यूरो (लगभग ११.६ अरब डॉलर) यावत् अभवत्, यत् २०२३ तमे वर्षे समानकालात् २६% वृद्धिः अभवत्, यत् अभिलेखात्मकं उच्चतमम् अस्ति विश्लेषकाः वदन्ति यत् थैल्सतः आदेशानां उदयः यूरोपीयसैन्यउद्योगविपण्ये वर्तमानस्य उल्लासस्य सूक्ष्मविश्वः अस्ति।
विदेशीयमाध्यमानां समाचारानुसारम् अस्मिन् वर्षे प्रथमार्धे थैल्स् इत्यस्य आदेशाः मुख्यतया रक्षाक्षेत्रेभ्यः, विमानक्षेत्रेभ्यः च आगताः । कथ्यते यत् वर्षस्य प्रथमार्धे थैलेस् इत्यनेन रक्षाक्षेत्रे १० कोटि यूरोतः अधिकस्य एककमूल्येन ९ आदेशाः प्राप्ताः, येषु ३ आदेशानां एककमूल्यं ५० कोटि यूरोतः अधिकम् आसीत्, यत्र एवियोनिक्स उपकरणानि प्रदातुं, इन्डोनेशियादेशे ४२ "राफेल्" युद्धविमानानाम् कृते रडारप्रणालीं युद्धसाधनं च, जर्मनीद्वारा क्रीतयोः अतिरिक्तयोः F126 फ्रीगेटयोः सहकारीनिर्माणे भागं गृह्णाति, मध्यपूर्वे ग्राहकानाम् कृते वायुनिगरानीप्रणालीं च प्रदाति
अन्तिमेषु वर्षेषु यथा यथा क्षेत्रीयसङ्घर्षाः तीव्राः अभवन् तथा तथा यूरोपीयदेशेषु सैन्यव्ययः वर्धमानः अस्ति तथ्याङ्कानि दर्शयन्ति यत् २०२३ तमे वर्षे यूरोपीयक्षेपणास्त्रसमूहस्य राजस्वं ४.५ अर्ब यूरो भविष्यति, यत् २०२२ तमे वर्षे १०% अधिकम् अस्ति । अस्मिन् वर्षे जूनमासे जर्मनीदेशस्य रेन्मेटल्-संस्थायाः घोषणा अभवत् यत् सः बुण्डेस्वेर्-सङ्घस्य सह ८.५ अर्ब-यूरो-मूल्यकस्य गोलाबारूद-क्रयण-अनुबन्धस्य विषये सम्झौतां कृतवान् तदतिरिक्तं २०२२ जनवरीतः २०२४ तमस्य वर्षस्य फरवरीपर्यन्तं स्वीडेन्देशस्य साब्, इटलीदेशस्य लियोनार्डो, ब्रिटेनदेशस्य रोल्स्-रॉयस्, नॉर्वेदेशस्य कोङ्ग्स्बर्ग्, यूनाइटेड् किङ्ग्डम्-देशस्य बेई सिस्टम्स् इत्यादीनां पञ्चानां रक्षाकम्पनीनां शेयरमूल्यानि १२०% अधिकं वर्धितानि
यूरोपीयरक्षाकम्पनीनां आदेशानां उदये कारणभूतानाम् क्षेत्रीयसङ्घर्षाणां अतिरिक्तं प्रासंगिकनीतीनां नियमानाञ्च प्रवर्तनेन अपि उत्साहवर्धकभूमिका कृता अस्ति विदेशीयमाध्यमानां समाचारानुसारं २०२२ तमस्य वर्षस्य फेब्रुवरी-मासतः २०२३ तमस्य वर्षस्य जून-मासपर्यन्तं यूरोपीयसङ्घस्य सदस्यराज्यानां रक्षाक्रयणार्थं व्ययस्य प्रायः ८०% भागः तृतीयदेशेभ्यः दत्तः, येषु अधिकांशः अमेरिकादेशं गतः संयुक्तराज्यसंस्थायाः उपरि निर्भरतां न्यूनीकर्तुं यूरोपीय-आयोगेन अस्मिन् वर्षे मार्चमासे प्रथमं "यूरोपीय-रक्षा-उद्योग-रणनीतिः" प्रकाशिता, यत्र प्रस्तावितं यत् २०३० तमे वर्षे यूरोपीयसङ्घस्य आन्तरिक-रक्षा-व्यापारस्य परिमाणं यूरोपीय-सङ्घस्य कुल-रक्षायाः न्यूनातिन्यूनं ३५% भागं भविष्यति मार्केट्, तथा प्रत्येकेन सदस्यराज्येन आदेशितानां सैन्यसाधनानाम् ५०% अधिकं लक्ष्यं यूरोपे स्वतन्त्रतया उपकरणानां उत्पादनं करणीयम् । तदनन्तरं यूरोपीयसङ्घः घोषितवान् यत् यूरोपस्य रक्षाप्रौद्योगिकीम् औद्योगिकमूलं च सुदृढं कर्तुं प्रायः २ अरब यूरो विनियोजयिष्यति, यत्र "सामान्यक्रयणकानूनद्वारा यूरोपीयरक्षाउद्योगस्य सुदृढीकरणम्" परियोजनायाः कृते ३१ कोटि यूरो अपि अस्ति नीतीनां श्रृङ्खलायाः आरम्भानन्तरं यूरोपीयरक्षाविपण्ये महत्त्वपूर्णाः परिवर्तनाः अभवन् । विदेशीयमाध्यमानां समाचारानुसारं यूरोपीयक्षेपणास्त्रसमूहस्य सम्प्रति सैन्यउत्पादानाम् आदेशेषु २८ अरब यूरो भवति, येषु ५०% फ्रान्स्, यूनाइटेड् किङ्ग्डम्, जर्मनी, इटली, स्पेनदेशात् च आगच्छति
(स्रोतः चीनराष्ट्रीयरक्षासमाचारः)
प्रतिवेदन/प्रतिक्रिया