समाचारं

स्त्रियाः वस्त्रस्य आकाराः लघुतराः लघुतराः भवन्ति, स्त्रियाः सौन्दर्यशास्त्रं च "कृशतरं श्रेष्ठम्" इति जाले पतितुं न शक्नोति।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना महिलानां वस्त्रस्य आकारः लघुः लघुः भवति इति विषयः पुनः अन्तर्जालस्य उष्णविषयः अभवत् ।
समाचारानुसारं संवाददातृभिः प्रौढस्त्रीवस्त्राणां कृते लघुप्रमाणस्य घटनायाः अन्वेषणं कृतम् यत् ते बालवस्त्रेषु उपयुक्ताः भवितुम् अर्हन्ति, परन्तु समानप्रमाणस्य स्त्रियाः वस्त्रेषु न उपयुज्यन्ते "श्वेत, कृश" सौन्दर्यमानकस्य प्रचारं कृत्वा केचन व्यवसायाः एतादृशं वातावरणं निर्मान्ति यस्मिन् केवलं सुडौ आकृतयः एव लघु-आकारस्य वस्त्रं धारयितुं शक्नुवन्ति, येन उपभोक्तृणां शरीरस्य चिन्ता उत्पद्यते एषा "चिन्ता" उपभोक्तृभ्यः तथाकथितं "सिद्धं आकृतिं" प्राप्तुं प्रयत्नरूपेण लघु आकारं क्रेतुं प्रेरयति । अस्य मुद्देः पृष्ठतः स्त्रियाः शरीरस्य विषये समाजस्य रूढिः, “कृशतरं श्रेष्ठम्” इति सौन्दर्यपक्षपातं च प्रतिबिम्बयति ।
एकः उपभोक्ता संवाददातृभ्यः अवदत् यत् सा भण्डारे XS तथा S आकारस्य वस्त्राणि क्रीणाति स्म, परन्तु अस्मिन् ग्रीष्मकाले सा वेस्ट् क्रेतुं ब्राण्ड्-भण्डारं गता, M आकारे न समायातुम् अशक्नोत् "वर्षेषु मम आकृतिः न परिवर्तिता, परन्तु महिलानां वस्त्रस्य आकारः संकुचितः इति मया न अपेक्षितम्!"
महिलानां वस्त्रस्य आकारस्य न्यूनता विपण्यविभाजनस्य व्यक्तिगत आवश्यकतानां च प्रतिबिम्बं दृश्यते, परन्तु वस्तुतः महिलानां शरीरस्य "चिन्ता" वर्धयितुं शक्नोति यदा विपण्यां वस्त्राणि अधिकाधिकं लघुप्रमाणस्य अनुकूलतां प्राप्नुवन्ति तदा ये महिलाः तस्मिन् मानके न उपयुज्यन्ते ते बहिष्कृताः उपेक्षिताः च अनुभवन्ति, येन आत्मसंशयः असन्तुष्टिः च भवति एषा "चिन्ता" न केवलं महिलानां मानसिकस्वास्थ्यं प्रभावितं करोति, अपितु फैशनक्षेत्रे तेषां विकल्पान् अभिव्यक्तिं च सीमितं करोति ।
केचन विशेषज्ञाः मन्यन्ते यत् असामान्यसौन्दर्यस्य, लाभप्रवृत्तेः च कारणेन महिलानां वस्त्रस्य आकारः लघुः लघुः भवति । यद्यपि मम देशे वस्त्रक्षेत्रे तदनुरूपाः राष्ट्रियमानकाः निर्गताः तथापि एते मानकाः अनिवार्यतया न तु अधिकतया अनुशंसिताः सन्ति । व्यापारिणः अनुशंसितमानकान् कार्यान्वितुं वा स्वशैल्याः आधारेण आकारमानकान् निर्धारयितुं वा चयनं कर्तुं शक्नुवन्ति । एतेन किञ्चित्पर्यन्तं वणिक्भ्यः कानूनीपरिवेक्षणं परिहर्तुं स्थानं प्राप्यते ।
फैशनस्य सारः एकस्य सौन्दर्यमानकस्य आरोपणं न अपितु विविधतायाः समावेशस्य च प्रदर्शनं भवेत् । स्त्रियाः सौन्दर्यं विविधं भवति, केवलं "कृशं" इति न्यूनीकर्तुं न अर्हति । वास्तविकफैशनः स्त्रियः स्वस्य अद्वितीयं आकर्षणं प्रकटयितुं प्रोत्साहयेत्, न तु स्वशरीरस्य विषये अनन्तचिन्तायां पतितुं । अतः स्त्रियाः वस्त्रस्य आकारस्य परिकल्पना अधिकं वैज्ञानिकं युक्तियुक्तं च भवेत्, भिन्न-भिन्न-महिलानां शरीरस्य लक्षणं आवश्यकतां च गृहीत्वा, न तु लघु-आकारस्य अन्धरूपेण अनुसरणं कर्तुं
वस्त्रस्य आकारस्य न्यूनीकरणं फैशनप्रवृत्तिषु परिवर्तनं इव भासते, परन्तु वस्तुतः उपभोक्तृणां शरीरे मनसि च अदृश्यं उत्पीडनम् अस्ति । सामान्य सौन्दर्यशास्त्रे सम्यक् सौन्दर्यमार्गदर्शनस्य आवश्यकता भवति । सौन्दर्यस्य मानकरूपेण "कृशता" इत्यस्य उपरि अत्यधिकं बलं न केवलं स्त्रियाः विविधतायाः अवहेलनां करोति, अपितु स्वास्थ्यस्य अवधारणां विकृतं करोति । स्वस्थं सकारात्मकं च शरीरस्य प्रतिबिम्बं प्रवर्धनीया, तथा च महिलाः बाह्यशरीरमानकानां विषये अतिशयेन आकृष्टाः न भवेयुः, अपितु स्वस्य आन्तरिकगुणेषु स्वास्थ्यस्थितौ च ध्यानं दातुं प्रोत्साहिताः भवेयुः
अवश्यं उपभोक्तारः वस्त्रक्रयणकाले तर्कशीलाः एव तिष्ठेयुः, व्यापारिणां विपणनपद्धत्या मूर्खाः न भवेयुः । एकस्य आकारस्य अपेक्षया वस्त्रस्य वास्तविकं फिट्, आरामं च केन्द्रीकुरुत। कृपया उत्पादविवरणपृष्ठे आकारसूचनाः सम्यक् पठन्तु तथा च क्रयणपूर्वं स्वस्य वास्तविकआकारेन सह तुलनां कुर्वन्तु। यदि भवन्तः आकारविसंगतिं गुणवत्तासमस्यां वा सम्मुखीकुर्वन्ति तर्हि भवन्तः समये एव व्यापारिणा सह संवादं कुर्वन्तु, अधिकाररक्षणार्थं प्रासंगिकसाक्ष्याणि च धारयन्तु तदतिरिक्तं व्यवसायैः वस्त्रस्य विविधतायां समावेशी च विषये अपि ध्यानं दातव्यं तथा च विभिन्नशरीरप्रकारस्य महिलानां कृते अधिकविकल्पाः प्रदातव्याः।
समाजेन विविधसौन्दर्यं ज्ञात्वा सौन्दर्यवैविध्यं प्रवर्धयितव्यम् इति विशेषज्ञाः वदन्ति । स्त्रियाः मूल्यं न केवलं तेषां रूप-आकृति-आश्रित्य, अपितु तेषां बुद्धि-क्षमता-व्यक्तित्व-आश्रित्य अपि भवेत् । अस्माभिः स्त्रियः स्वप्नानां, रागाणां च साहसेन अनुसरणं कर्तुं, स्वस्य अद्वितीयं आकर्षणं च दर्शयितुं प्रोत्साहयितव्यम्।
सौन्दर्यस्य, फैशनस्य च अनुसरणं सर्वेषां अधिकारः अस्ति, अस्मिन् क्रमे "तत्कृशतरं, तत् श्रेष्ठं" इति दुविधायां मा पतन्तु, किं पुनः एतेन "मार्गदर्शनेन" "बाध्यता" भवेयुः। स्वस्थजीवने फैशनं विविधतायाः समावेशस्य च सारं प्रति प्रत्यागच्छतु।
(लोकप्रिय समाचार संवाददाता Liao Ning)
प्रतिवेदन/प्रतिक्रिया