समाचारं

चीनीयवैलेन्टाइनदिवससंस्कारे बिन्दून् योजयितुं चाउ ताई सेङ्गस्य क्लासिक "द मोस्ट मिथिकल" श्रृङ्खला प्रेमशब्दान् वक्तुं पौराणिककथानां उपयोगं करोति ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किक्सी महोत्सवः चीनदेशस्य पारम्परिकः लोकमहोत्सवः अस्ति यतः गोपालस्य बुनकरस्य च कथायाः रोमान्टिकः वर्णः दत्तः अस्ति, अतः चीनदेशे तस्य नाम "वैलेन्टाइन-दिवसः" इति । प्रेमस्य प्रतीकात्मके अस्मिन् उत्सवे बहवः उपभोक्तारः स्वप्रेमस्य अभिव्यक्तिं कर्तुं आभूषणं दातुं चयनं कुर्वन्ति, उत्सवसंस्कारस्य भावः च सृजन्ति । उपभोक्तृणां ध्यानं आकर्षयितुं प्रमुखाः घरेलु-आभूषण-ब्राण्ड्-संस्थाः विविधानि उत्पादनानि प्रक्षेपितवन्तः । तेषु चाउ ताई सांग क्लासिक्स् इत्यनेन अद्वितीयप्राच्यलक्षणैः सह "अत्यन्तं पौराणिक" इति श्रृङ्खलां प्रारब्धम्, उपहाररूपेण आभूषणैः सह प्राच्य रोमांसः जनान् आनयति, जनानां चीनीयवैलेन्टाइनदिवससंस्कारे च बिन्दून् योजयति।
झोउ ताइशेङ्गस्य क्लासिकस्य "अत्यन्तं पौराणिक" श्रृङ्खलायाः डिजाइनप्रेरणा पौराणिकपशूनां नवपुच्छयुक्तानां शृगालस्य पक्षिपक्षिणां च प्राचीनपुस्तके "द क्लासिक आफ् माउंटेन्स् एण्ड् सीस्" इत्यस्मिन् अभिलेखितानां कृते आगच्छति मिंगवंशस्य हू वेन्हुआन् इत्यस्य "शान है जिंग्" इति दृष्टान्ते विशालः पुच्छः नवपुच्छस्य शृगालस्य शुभपशुरूपेण प्रतीकं भवति, विशालाः आध्यात्मिकनेत्राः च सूचयन्ति यत् तस्य आध्यात्मिकपशुस्य दिव्यपशुस्य च ईश्वरत्वं वर्तते . नवपुच्छशृगालस्य लोककथायां दयुः नवपुच्छशृगालेन सह मिलित्वा तुशानकन्यायाः विवाहः इति कथा सर्वाधिकं प्रसारिता अस्ति । दयुः नवपुच्छं शृगालं शुभलक्षणं मन्यते स्म, तस्य राजात्वस्य महत्त्वाकांक्षायाः प्रतीकं च मन्यते स्म । स्वस्य दैवस्य प्रतिक्रियायै सः नवपुच्छः शृगालः यत्र आसीत् तस्मात् स्थानात् तुशानकन्यायाः विवाहं कृतवान् । अतः नवपुच्छः शृगालः शुभस्य प्रतीकत्वस्य अतिरिक्तं विवाहे सौभाग्यस्य अपि प्रतीकः भवति ।
"पर्वतसमुद्रपुस्तकम्" इति अभिलेखः अस्ति- "पक्षी पक्षी पूर्वदिशि अस्ति। नीलपक्षी रक्तपक्षी च। पक्षिद्वयं एकत्र पक्षिणम् इति कथ्यते।" । पक्षिपक्षिणः लक्षणात् प्राचीनाः प्रायः तम् सुखप्रेमस्य प्रतीकं मन्यन्ते स्म, आजीवनं सङ्गतिं सूचयति स्म, कदापि न गच्छति स्म
एतौ प्राचीनौ पौराणिकपशवौ सुन्दरार्थौ सर्वदा जनानां प्रियौ आस्ताम् । आभूषणनिर्माणे पौराणिकपशुद्वयस्य लक्षणस्य झोउ ताइशेङ्गस्य क्लासिकसंलयनेन "अत्यन्तं पौराणिक" श्रृङ्खला निर्मीयते, या प्रेमस्य अभिव्यक्तिं नवीनरूपेण प्रस्तुतं करोति - "प्रेमशब्दान् वक्तुं पौराणिककथानां उपयोगः" इति
मोमोताओक्सिङ्हु
"पीच पीच लक्की फॉक्स" नवपुच्छं शृगालं आड़ूपुष्पाणां आकारे एकीकृत्य, गुलाबी आड़ूपुष्पैः अलङ्कृतं, रोमांस-प्रियतायां च केन्द्रितं, नवपुच्छशृगालेन आनयितस्य "आड़ूपुष्पाणां पुष्पितत्वस्य" सुन्दरं अर्थं प्रसारयति प्रौद्योगिक्याः दृष्ट्या "पीच पीच लकी फॉक्स" इत्यस्य समग्रं आकारं पूर्णं स्टाइलिशं च कर्तुं 5D हार्ड गोल्ड इलेक्ट्रोफॉर्मिंग् तथा रेतपृष्ठ प्रौद्योगिक्याः उपयोगः भवति, यत्र "हार्ड कोर" बनावटः, सशक्तः चमकदारः रूपः च भवति
शृगालः भ्रमति
अयं उत्पादः समग्ररूपेण गोलविन्यासं स्वीकुर्वति, यस्मिन् नवपुच्छस्य शृगालस्य निर्दोषः प्रियः च आकारः मुद्रितः अस्ति, येन सः अत्यन्तं प्रियः दृश्यते पारदर्शी तामचीनीवर्णः नवपुच्छशृगालस्य ललाटं भव्यं नवपुच्छं च अलङ्करोति, नवपुच्छशृगालस्य अधिकं सजीवं भवति तदतिरिक्तं मध्ये नवपुच्छः शृगालः चससि न निहितः, अपितु "शृगालः पूर्णरूपेण प्रसन्नः च" इति सुन्दरं अर्थं बोधयन् परिभ्रमणीयः इति विनिर्मितः अस्ति
भाग्यशाली शृगालः विवाहं करोति
"लक्की शृगालविवाहः" नवपुच्छशृगालस्य शिरस्य रूपरेखायाः सह विनिर्मितः अस्ति, तथा च शृगालदेवस्य ललाटे दिव्यमुद्रां उत्कीर्णं कर्तुं तामचीनीप्रयोगेन पौराणिकपशुस्य शुभलक्षणं पुनः स्थापयति, "सुखितस्य" शुभकामनाञ्च प्रसारयति विवाहः सुखं च" शृगालदेवेन प्रेषितम् ।
पर्वतसमुद्रयोः तुलना
"पर्वताः समुद्राः च पक्षस्य तुलनां कुर्वन्ति" इति कङ्कणं पक्षयोः विरुद्धं स्पर्धां कुर्वतः पक्षिणः उच्छ्रितवृत्त्या निर्मितः अस्ति, एतत् कृष्णसुवर्णस्य राष्ट्रियफैशनवर्णं स्वीकुर्वति, प्राचीनआकर्षणेन च परिपूर्णः अस्ति इदं कङ्कणं न केवलं प्रेमस्य निष्ठां प्रतिबद्धतां च प्रतिनिधियति, अपितु प्रेमी कियत् अपि दूरं भवति चेदपि प्रेमिणां हृदयं सर्वदा निकटतया सम्बद्धं भवति इति प्रतीकमपि भवति
अन्यस्य "पर्वतसमुद्रयोः पक्षयोः तुलना" इति लटकनस्य अग्रप्रतिरूपः पुरुषस्य महिलायाः च परस्परं स्पर्धां कुर्वन्तः समानान्तर अलङ्कारिकप्रतिरूपः अस्ति, पृष्ठप्रतिरूपः च पर्वतसमुद्रयोः विशालः मानचित्रः अस्ति, यः "पर्वताः समुद्राः च पक्षस्य तुलनां कुर्वन्ति, मा त्यज़्"। समग्रं वस्तु प्राचीनशुद्धसुवर्णेन ९९९ निर्मितम् अस्ति, यत्र आधुनिकसंक्षिप्तं उत्तमं च डिजाइनं फैशनतत्त्वानि च समाविष्टानि सन्ति, यत् आकर्षकं किन्तु चकाचौंधं न जनयति, उदात्तं किन्तु सुरुचिपूर्णम् अस्ति।
चीनीय-वैलेण्टाइन-दिवसस्य रोमान्टिक-उत्सवे उपहाराः प्रेमस्य वाहकाः भवन्ति, येन प्रेम्णः ठोसरूपेण भवितुं शक्यते, परः व्यक्तिः प्रियः, पोषितः च इति अनुभवितुं शक्नोति झोउ ताइशेङ्गस्य शास्त्रीयसृजनशीलतायाः आरब्धा "अत्यन्तं पौराणिक" श्रृङ्खला प्रेमस्य विभेदितं अभिव्यक्तिं प्राप्नोति तथा च जनान् परमं प्राच्य रोमान्टिक अनुभवं प्रदाति। (Xianning News Network) ९.
प्रतिवेदन/प्रतिक्रिया