समाचारं

श्वः रात्रौ एव ! विज्ञापनकेन्द्रे "हैझु फैशन पार्लर" उद्घाट्यते

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ अगस्तदिनाङ्के गुआङ्गझौ हैझूमण्डलप्रसारणकेन्द्रस्य सप्तमतलस्य युएजियाङ्ग हुई इत्यत्र "हैझू फैशन पार्लर" उद्घाट्यते। तस्मिन् समये, हैझुमण्डलस्य फैशन-खाद्य-उद्योगानाम् कृते संसाधन-डॉकिंग्-मञ्चस्य संयुक्तरूपेण निर्माणार्थं, क उच्चगुणवत्तायुक्तसंसाधनपारिस्थितिकीतन्त्रसेवाप्रणालीं, तथा च उच्चगुणवत्तायुक्तव्यापारसंसाधनानाम् "भर्तिं, अवधारणं, सम्यक् शिक्षणं च" प्रवर्धयन्ति ।
तस्मिन् एव दिने प्रसारणकेन्द्रस्य बहिः चतुष्कोणे "फैशनबल खाद्यशिबिरम्" युगपत् उद्घाटितं भविष्यति। शिविरेण लोकगीतानि, ग्रीष्मकालीन-इलेक्ट्रॉनिक-संगीतं, रेट्रो-हिट्-आदीनि, तथैव सांस्कृतिक-रचनात्मक-बाजाराणि, हस्तशिल्प-अनुभव-क्रियाकलापाः, अमूर्त-सांस्कृतिक-अनुभव-क्रियाकलापाः, स्थानीय-अन्तर्जाल-सेलिब्रिटी-भोजनं, ग्रीष्मकालीन-शीतलन-पेयम् इत्यादीनां उपभोक्तृसामग्रीणां क्रियाकलापानाञ्च एकीकरणं कृत्वा संगीतसङ्गीतस्य आरम्भः भविष्यति | अगस्तमासस्य १० दिनाङ्कपर्यन्तं भवति।
ग्वाङ्गझौ नाइटटाइम आर्थिकविकाससङ्घस्य अध्यक्षः झोङ्ग झाओहुई इत्यनेन उक्तं यत्, महासङ्घः "व्यापारजिल्हेषु मैट्रिक्ससञ्चालनस्य" लाभस्य पूर्णं क्रीडां दास्यति फैशन मेला क्रियाकलापाः उच्च-आवृत्ति-ब्राण्ड-सैलून-क्रियाकलापाः च हैझू-मण्डलस्य निवेश-आकर्षणं "गुरुत्वाकर्षण-क्षेत्रं" करिष्यन्ति, सुदृढं च करिष्यन्ति, अपरपक्षे, एतत् हैझू-जिल्हे पञ्चभिः प्रमुखैः स्थलचिह्न-परियोजनाभिः सह सम्बद्धं भविष्यति, मड बबलस्य योजनां कर्तुं, आयोजनं च करिष्यति महोत्सवः, टिप्सी समर नाइट्, संगीतसङ्गीताः अन्ये विषयगताः क्रियाकलापाः नागरिकानां पर्यटकानां च कृते अभिनव-उपभोग-परिदृश्यानां निर्माणं निरन्तरं कुर्वन्ति, येन "फैशनस्य मोतीः, सुखस्य मोतीः च" इति विमर्शात्मकः अनुभवः आनयति
पाठ/गुआंगझौ दैनिक नवीनपुष्पनगर संवाददाता: सः Zhuanying, चेन् Weiweiफोटो/गुआंगझौ दैनिक नए फूल शहर रिपोर्टर: चेन क्यू संवाददाता: ली हानहुईवीडियो / गुआंगज़ौ दैनिक नए फूल शहर संवाददाता: वांग युशुन, जेन Zhiliang, झेंग होंगडासम्पादन/गुआंगझौ दैनिक नवीन फूल शहर रिपोर्टर: वांग युशुनगुआंगझौ दैनिक नवीन पुष्प शहर सम्पादक: ली Huiting
प्रतिवेदन/प्रतिक्रिया