समाचारं

डिजिटल एक्स्पो दशवर्षीयः सम्झौता |. iSoftStone COO Li Jin: डिजिटल एक्स्पो उद्योगविकासाय "कम्पास" अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा अङ्कीयगुप्तचरस्य तरङ्गः विश्वे व्याप्नोति तथा तथा डिजिटल एक्स्पो, बृहत् आँकडाक्षेत्रे वार्षिककार्यक्रमरूपेण, अङ्कीय अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासं प्रवर्धयति। अद्यैव DataView इत्यनेन सह एकस्मिन् अनन्यसाक्षात्कारे iSoftStone इत्यस्य COO Li Jin इत्यनेन iSoftStone इत्यस्य China Digital Expo इत्यस्य च अविच्छिन्नस्य बन्धनस्य गहनसमीक्षा कृता, भविष्ये सहकार्यस्य नूतनस्य अध्यायस्य प्रतीक्षा च कृता
यदा प्रथमः बिग डाटा एक्स्पो २०१५ तमे वर्षे आयोजितः तदा आरभ्य नगरीयदत्तांशगुप्तचरसेवासु अग्रणीकम्पनीरूपेण iSoftStone नववर्षेभ्यः क्रमशः अस्मिन् कार्यक्रमे गभीररूपेण संलग्नः अस्ति, न केवलं वैश्विकबिग् डाटा उद्योगस्य प्रबलविकासस्य साक्षी अभवत् परन्तु मञ्चे बिग डाटा एक्स्पो इत्यत्र अपि अग्रणी भूमिकां निर्वहति स्म स्मार्टनगरेषु, एआइ-प्रौद्योगिकी, डाटा-शासनम् इत्यादिषु क्षेत्रेषु स्वस्य नवीनतम-उपार्जनानि अभिनव-समाधानं च प्रदर्शितवती । ली जिन् इत्यनेन उक्तं यत् डिजिटल एक्स्पो उद्योगविकासाय "कम्पासः" अस्ति, उद्यमानाम् कृते बहुमूल्यं संसाधनं अवसरं च प्रदाति, तथा च iSoftStone कृते मार्केट् विस्तारयितुं, सहकार्यं गभीरं कर्तुं, परियोजनायाः कार्यान्वयनस्य प्रवर्धनार्थं च महत्त्वपूर्णं मञ्चम् अस्ति। आगामि २०२४ डिजिटल एक्स्पो इत्यस्मिन् iSoftStone अधिकानि अत्याधुनिकप्रौद्योगिकीनि अभिनव-अनुप्रयोगाः च प्रस्तुतं करिष्यति, तथा च उद्योगे सहकारिभिः सह डिजिटल-चाइना-निर्माणस्य भव्यं खाकाम् आकर्षितुं कार्यं करिष्यति
Data View: भवतः कम्पनी Digital Expo इत्यनेन सह कथं सम्बद्धा? कृपया एक्स्पो-समारोहे प्रथमस्य सहभागितायाः संक्षेपेण समीक्षां कर्तुं शक्नुवन्ति वा?
Li Jin, COO of iSoftStone: २०१५ तमे वर्षे "इण्टरनेट् +" इति कार्ययोजना प्रथमवारं "इण्टरनेट +" इति कार्यप्रतिवेदने प्रस्ताविता आसीत् तथा च बृहत् आँकडा न केवलं वर्षस्य उष्णशब्दाः अभवन्, अपितु... चीनस्य अर्थव्यवस्थायां समाजे च नवीनतायाः चालकशक्तिः।
अस्याः पृष्ठभूमितः एव iSoftStone, चीनस्य प्रमुखः नगरीयदत्तांशबुद्धिमान् सेवाप्रदातृत्वेन, बृहत् आँकडानां स्मार्टनगरानां च गहनसमायोजनस्य अनन्तसंभावनाः तीक्ष्णतया गृहीतवान्, तथा च २०१५ तमे वर्षे प्रथमं Digital Expo अभवत्
अस्माकं प्रथमवारं डिजिटल एक्स्पो इत्यस्मिन् भागं ग्रहीतुं शक्यते, वयं च आत्मविश्वासेन, अपेक्षाभिः च परिपूर्णाः स्मः। सावधानीपूर्वकं सज्जतां कृत्वा स्मार्टनगरानां क्षेत्रे iSoftStone इत्यस्य नवीनतमाः प्रौद्योगिकी-उपार्जनाः, नवीन-उत्पादाः, समाधानाः च Digital Expo-इत्यत्र आनयन्ते स्म, यत् सहकार्यस्य, आदान-प्रदानस्य च मञ्चस्य Digital Expo इत्यस्य साहाय्येन कम्पनी iSoftStone इत्यस्य नवीनतम-प्रौद्योगिकी-उपार्जनानां परिचयं कृतवती , देशस्य सर्वेभ्यः नगरसर्वकारेभ्यः उद्योगेभ्यः च अभिनव-उत्पादाः समाधानं च विशेषज्ञाः ग्राहकाः च iSoftStone इत्यस्य क्षमतां व्यापकरूपेण प्रदर्शितवन्तः, यस्य उद्देश्यं सर्वत्र नगरेभ्यः स्मार्ट-नगरपरियोजनानां निर्माणं, संचालनं च अधिकवैज्ञानिकतया, व्यवस्थिततया, बुद्धिमान् च प्रकारेण प्रवर्धयितुं साहाय्यं कर्तुं आसीत्
डाटा व्यू : विगतनववर्षेषु भवतः कम्पनी कियत्वारं डिजिटल एक्स्पोषु भागं गृहीतवती? प्रदर्शनीषु भागं गृहीत्वा भवतः महत्त्वपूर्णाः अनुभवाः, लाभाः च के सन्ति?
Li Jin, COO of iSoftStone: २०१५ तमे वर्षे एक्स्पो-प्रवर्तनात् आरभ्य iSoftStone न केवलं नव वर्षाणि यावत् एक्स्पो-मध्ये कदापि अनुपस्थितः अस्ति, अपितु एक्स्पो-मध्ये स्वस्य सहभागितायाः गभीरताम् विस्तारं च निरन्तरं विस्तारयति, अ एक्स्पो प्रशंसकानां "कठोर" सदस्यः। विगतनववर्षेषु वयं वैश्विकस्य बृहत्-आँकडा-उद्योगस्य भव्य-विकासस्य साक्षिणः अस्मत्, तथा च, बिग-डाटा-एक्सपो-इत्यस्य उच्च-स्तरीय-उच्च-स्तरीय-प्रदर्शनेषु सम्मेलनेषु च सहभागि-कम्पनीषु अन्यतमाः अभवमः |.
डिजिटल एक्स्पो मञ्चस्य साहाय्येन वयं क्रमेण सर्वकारेण, उद्योगेन, शिक्षाशास्त्रेण, शोधवृत्तैः, उपयोक्तृभिः च सह निकटसहकार्यस्य सेतुः निर्मितवन्तः, iSoftStone स्मार्ट उद्योगपारिस्थितिकीतन्त्रं निर्मितवन्तः, भव्यदृष्टेः चार्टं कर्तुं सर्वैः वर्गैः सह हस्तं मिलित्वा च अङ्कीय अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासस्य।
२०१७ तमस्य वर्षस्य डिजिटल एक्स्पो iSoftStone इत्यस्य कृते महत्त्वपूर्णः माइलस्टोन् अस्ति । वयं उद्योगे प्रथमवारं "स्मार्ट-नगरस्य सेवा-मञ्चस्य" आरम्भं कृतवन्तः, येन स्मार्ट-नगरानां भविष्य-विकासाय अभिनव-विचाराः आनयन्ति, उद्योगात् च व्यापकं ध्यानं आकर्षयन्ति स्म |. 2023 तमस्य वर्षस्य डिजिटल-एक्सपो-काले वयं तृणमूल-सामाजिक-शासनं डिजिटल्-रूपेण सशक्तं कर्तुं तथा च शासनं सेवा-केन्द्रीकरणं च प्रवर्धयितुं "डिजिटल-स्मार्ट-पुष्प-उद्यान-शासन-अभ्यासस्य" आधारेण "AIGC Grassroots Governance Cloud Product Solution" इति प्रारब्धवन्तः आधुनिकः डिजिटल-शासितः समाजः । तस्मिन् एव काले वयं "सीमारहितं डिजिटलशासनं, सीमां विना बुद्धिमान् शासनं" इति विषयेण "एआईजीसी तथा तृणमूलशासनविकासमञ्चस्य" अपि आतिथ्यं कृतवन्तः, चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः तान जियानरोङ्गं च उपनिदेशकं ली शुआइ इत्येतम् आमन्त्रितवन्तः उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य आँकडा-शासन-सेवा-केन्द्रस्य निदेशकः, चीन-देशस्य रेन्मिन्-विश्वविद्यालयस्य गाओ-लियान् च कृत्रिम-बुद्धि-विद्यालयस्य प्राध्यापकः, डॉक्टरेट्-पर्यवेक्षकः च लु झीवु इत्यादयः संयुक्तरूपेण तृणमूलस्य आधुनिकीकरणस्य विषये चर्चां कृतवन्तः नवीनयुगे दलनिर्माणस्य मार्गदर्शनेन शासनं कृतवान्, तथा च संयुक्तरूपेण "AIGC new ecology + grassroots governance" इत्यस्य सहकारीपारिस्थितिकीं निर्मितवान् ।
आँकडा दृश्यम् : डिजिटल एक्स्पो उद्यमानाम् कृते के बहुमूल्यं संसाधनं अवसरं च प्रदाति इति भवान् मन्यते? अद्वितीयलाभाः के सन्ति ?
Li Jin, COO of iSoftStone: iSoftStone कृते डिजिटल एक्स्पो न केवलं राष्ट्रिय-उद्योग-अधिकारिणां कृते मैक्रो-नीतीनां कार्यान्वयनस्य व्याख्यां कर्तुं एकः आधिकारिकः खिडकः अस्ति, अपितु उद्योग-विकासाय "कम्पासः" अपि अस्ति विक्रयसहकार्यस्य अवसरान् प्राप्तुं तथा च बाजारसंसाधनानाम् विकासः , संयुक्तरूपेण पारिस्थितिकीशास्त्रस्य निर्माणार्थं महत्त्वपूर्णः सेतुः, तथा च सर्वकारस्य उद्यमानाञ्च मध्ये सामरिकसहकार्यं गभीरं कर्तुं परियोजनाहस्ताक्षरं प्रवर्धयितुं च त्वरकम्।
सम्प्रति, दत्तांशः, “उत्पादनस्य पञ्चमः प्रमुखः कारकः” इति रूपेण, नूतनानां उत्पादकशक्तीनां विकासे प्रमुखं बलम् अस्ति । अन्येषां राष्ट्रियप्रदर्शनानां तुलने डिजिटल एक्स्पो विश्वस्य प्रथमः एक्स्पो अस्ति यस्य विषयः बृहत् आँकडा अस्ति तथा च विश्वस्तरीयः मञ्चः अस्ति यः घरेलुबृहत् आँकडा विकासस्य उपलब्धीनां प्रदर्शनं करोति तथा च वैश्विकं बृहत् आँकडा संसाधनं एकत्रयति एक्स्पो इत्यस्य प्रतिष्ठितस्य "बृहत् आँकडा" स्थितिनिर्धारणेन गुइयाङ्ग इत्यस्य राष्ट्रियस्तरीयं बृहत् आँकडा उद्योगविकाससमूहं भवितुं साहाय्यं कृतम्, यत् iSoftStone इत्यस्य "दत्तांश + एआइ" विकासरणनीत्या सह मेलनं करोति
डेटा व्यू: 2024 डिजिटल एक्स्पो आयोजनं भवितुं प्रवृत्तम् अस्ति, एतत् सेवायां केन्द्रितं भविष्यति, उद्यमानाम् अग्रणी भूमिकां निर्वहति, तथा च व्यावसायिकं कुशलं च संचारं सहकार्यं च मञ्चं निर्मास्यति। भविष्ये बृहत् आँकडा उद्योगस्य विकासं संयुक्तरूपेण प्रवर्धयितुं डिजिटल एक्स्पो इत्यनेन सह कीदृशं सहकारीसम्बन्धं स्थापयितुं आशास्ति?
Li Jin, COO of iSoftStone: वर्तमान समये, आँकडा-तत्त्वानि उत्पादनस्य, वितरणस्य, परिसञ्चरणस्य, उपभोगस्य, सामाजिकसेवाप्रबन्धनस्य च सर्वेषु पक्षेषु द्रुतगत्या एकीकृताः भवन्ति, येन समृद्धः अनुप्रयोगः परिदृश्यः निर्मितः भवति तथा च सामाजिक-उत्पादन-विधि-परिवर्तनं प्रवर्धयति २०२४ तमे वर्षे डिजिटल-एक्स्पो-समारोहे iSoftStone सम्मेलनस्य सर्वेषु पक्षेषु पूर्णतया भागं गृह्णीयात्, "डेटा एलिमेण्ट्स् ×", "एआइ+ इण्डस्ट्री एप्लिकेशन्स्" तथा "नवी कम्प्यूटिंग् पावर" इति त्रयोः प्रमुखक्षेत्रेषु स्वस्य सेवाक्षमतानां अभिनवसाधनानां च प्रदर्शनं प्रति केन्द्रितः भविष्यति "" । तस्मिन् एव काले समृद्धैः रङ्गिभिः च रूपैः iSoftStone इत्यस्य स्मार्टकोरस्य डिजिटलक्षमता पूर्णतया प्रदर्शिता अस्ति यत् Digital China इत्यस्य निर्माणार्थं बुद्धिमत्तां निरन्तरं सशक्तं कर्तुं वर्धयितुं च शक्नोति।
डिजिटलरूपान्तरणं समीचीनसमये अस्ति यत् बृहत् मॉडलैः प्रतिनिधित्वं कृतं कृत्रिमबुद्धिः त्वरितगत्या विकसिता अस्ति डिजिटलप्रौद्योगिकी जीवन्तं विस्फोटयति। अस्मिन् वर्षे डिजिटल एक्स्पो इत्यस्य दशमवर्षं भवति यत् एक्स्पो नूतनानां उत्पादानाम् नवीनप्रौद्योगिकीनां च अभिनवविकासाय महत्त्वपूर्णं प्रदर्शनमञ्चं प्रदाति, उद्योगसहकार्यस्य आदानप्रदानस्य च कृते महत्त्वपूर्णं संचारसेतुं निर्माति, विकासे च नूतनं गतिं प्रविशति उद्योग मानकीकरणस्य। भविष्यस्य सम्मुखीभूय, iSoftStone चीन डिजिटल एक्स्पो तथा भागिनानां सह मिलित्वा “दत्तांशतत्त्वानि देशस्य विकासः विकासश्च डिजिटल चीनस्य निर्माणस्य व्यापकरूपेण समर्थनं करिष्यति।
स्रोतः : दत्तांशदृश्यम्
प्रतिवेदन/प्रतिक्रिया