समाचारं

दशकोटिप्रशंसकैः सह एकस्य अन्तर्जालस्य प्रसिद्धस्य खाता अवरुद्धः अस्ति!अन्तर्जालमाध्यमेन कथ्यते यत् सः ८ अर्बं मूल्यं धारयति, एकदा स्वकर्मचारिभ्यः ११ मसेराटीः दत्तवान् ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः,१८ मिलियनतः अधिकाः प्रशंसकाः सन्ति इति दौयिन् इत्यत्र नी हैशन् इत्यस्य खातेः मञ्चेन प्रतिबन्धः कृतःनी हैशानस्य खातं किमर्थं अवरुद्धम् इति विषये अन्तर्जालमाध्यमेषु बहवः अनुमानाः सन्ति ।

अतिरिक्ते,नि हैशान् इत्यस्य कुआइशौ खाता अपि ५० लक्षप्रशंसकैः सह अवरुद्धम् आसीत्


संवाददाता शङ्घाई हैशान कल्चर मीडिया कम्पनी लिमिटेड (MCN यत्र नी हैशानस्य खाता अस्ति) इत्यस्मै बहुवारं फ़ोनं कृतवान्।न कश्चित् उत्तरं ददाति


द पेपर इत्यस्य पूर्वप्रतिवेदनानुसारं नी हैशान् १९८५ तमे वर्षे अनन्तरं जन्म प्राप्यमाणः सूक्ष्मव्यापारः अस्ति ।२०१६ तमस्य वर्षस्य जनवरीमासे सः प्रसिद्धतया ८ मिलियन आरएमबी-मूल्येन ११ मसेराटी-वाहनानि क्रीतवान्, कर्मचारिभ्यः वर्षान्तस्य बोनस् च दत्तवान् । . नी हैशान् इत्यनेन वीचैट् इत्यस्य माध्यमेन "लाओ नी प्लास्टर" इति विक्रयः कृतः, एकवर्षात् न्यूनेन समये केवलं ५०,००० युआन् इत्यस्य पञ्जीकृतपुञ्जयुक्ता एषा लघुकम्पनी १० कोटि युआन् इत्यस्मात् अधिकं विक्रयं प्राप्तवतीअन्तर्जालमाध्यमेन उक्तं यत् सः "८ कोटिरूप्यकाणि" अस्ति ।चीनस्य सूक्ष्मव्यापारे प्रथमः व्यक्तिः


नी हैशन् अपि स्वस्य धनं अन्तर्जालद्वारा दर्शयति।

२०२२ तमे वर्षे सः एकं भिडियो स्थापितवान् यत् सः गायोउ-सरोवरस्य चार्टर्-करणाय १८ मिलियन युआन्-रूप्यकाणि व्ययितवान्, ४५ दिवसेषु मत्स्यपालनाय सरोवरस्य जलनिकासीं कर्तुं योजनां कृतवान् इति ।


अस्मिन् विषये स्थानीयमत्स्यपालनप्रबन्धनसमित्या उक्तं यत् गायोउ-सरोवरस्य अनुबन्धः असम्भवः इति कर्मचारिणः अनुमानं कृतवन्तः यत् "नी हैशन्" इत्यनेन अनुबन्धितः अनुबन्धः निश्चितः मत्स्यतडागः भवितुम् अर्हति, ते च पूर्वमेव तत् ज्ञातुं सत्यापयितुं च गतवन्तः इदम्‌।

विगतमासेषु बहिः लाइव प्रसारणस्य समये नी हैशन् वीथिषु प्रश्नानाम् उत्तरं दत्त्वा "आवश्यकजनानाम्" कृते धनं, मोबाईलफोनं च दत्तवान्


सः अद्यतन-सजीव-प्रसारणे अवदत् यत् यदि तस्य खातेः प्रतिबन्धः भवति तर्हि तस्य बैंक-खातेः व्याज-आर्जनं द्रष्टुं विना अन्यत् किमपि कर्तुं न शक्नोति इति।
————————————

स्रोतः : द पेपर, झेंगगुआन न्यूज, किलु न्यूज

प्रतिवेदन/प्रतिक्रिया