समाचारं

पूर्वं न ज्ञात्वा अहं खेदं अनुभवामि! प्रतिवेशिनः द्वितीयशय्याकक्षे तातामी नास्ति, अतः डिजाइनं व्यावहारिकं सुन्दरं च अस्ति!

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नगरजीवने यत्र भूमिः प्रीमियम-मूल्ये भवति, तत्र लघु-मध्यम-आकारस्य अपार्टमेण्ट्-गृहाणि बहवः परिवाराणां कृते प्रथमः विकल्पः अभवन् । परन्तु तेषां लघुसंकीर्णानां गौणशय्यागृहाणां सम्मुखे सीमितस्थाने निद्रायाः, भण्डारणस्य, बहुकार्यक्षमतायाः च आवश्यकताः कथं युगपत् पूरयितुं शक्यन्ते इति, अलङ्कारकाले अनेकेषां स्वामिनः कृते कठिनसमस्या अभवत्



एकदा "बहुप्रयोगयुक्तं एकं वस्तु" इति सुविधायाः कारणात् अनुकूलितततामीचटाकानां एकखण्डस्य डिजाइनः लोकप्रियः आसीत् तथापि यथा यथा समयः गच्छति तथा तथा तस्य स्थिरता, वायुरोधकता, उच्चानुकूलीकरणव्ययः इत्यादयः समस्याः क्रमेण उद्भूताः अद्य वयं तान् गौणशय्याकक्षस्य डिजाइनसमाधानानाम् अन्वेषणं कुर्मः ये तातामी इत्यस्मात् अधिकं लचीलाः व्यावहारिकाः च सन्ति!



1. एकीकृत ततामी इत्यस्य दोषाः

अनिर्वचनीयं यत् तातामी इत्यस्य सर्व-एक-निर्माणं प्रथमदृष्ट्या वास्तवतः आकर्षकम् अस्ति - एतत् निद्रां, भण्डारणं, कार्यालयं च एकीकृत्य, यत् लघुस्थानानां कुशल-उपयोगस्य आवश्यकतां सम्यक् पूरयति |. तथापि सौन्दर्यस्य पृष्ठतः प्रायः अज्ञातजालानि सन्ति- १.

1. नियतं डिजाइनं, परिवर्तनं कठिनम् : १.एकदा निर्मितं जातं चेत् शिला इव कठिनं कम्पयितुं परिवारस्य सदस्यानां वृद्धेः अथवा अन्तरिक्षकार्यपरिवर्तनस्य आवश्यकतां पूरयितुं न शक्नोति ।



2. न श्वसनीयः, आर्द्रतायाः, फफून्दस्य च प्रवणः : १.सीलबद्धं भण्डारणस्थानं, गद्दायां वायुरोधकं तलं च ढालस्य प्रजननस्थानं भवति, यत् यदि भवान् तत्र दीर्घकालं यावत् निवसति तर्हि भवतः स्वास्थ्यं प्रभावितं कर्तुं शक्नोति





3. उच्च अनुकूलनव्ययः : १.जटिलं डिजाइनं, उत्तमसामग्री च सीमितबजटयुक्तानां परिवारानां कृते निषेधं करोति ।

2. लघु गौणशय्यागृहस्य कृते N संभावनाः

यतः तातामी एव एकमात्रं समाधानं नास्ति, अतः अन्ये के डिजाइनाः अस्माकं लघु गौणशय्यागृहं रक्षितुं शक्नुवन्ति?

1. अनुकूलित कैबिनेट + फ्रेम बेड

सरलं तथापि व्यावहारिकं, फ्रेमशय्यायां न केवलं उत्तमवायुपारगम्यता अस्ति, अपितु आवश्यकतानुसारं लचीलतया चालयितुं शक्यते, तत् भण्डारणस्य आवश्यकतानां पूर्तये अनुकूलितमन्त्रिमण्डलैः सह युग्मितं भवति, तथा च स्थानस्य लचीलापनं निर्वाह्यते



2. अनुकूलित कैबिनेट + अदृश्य शय्या + डेस्क

अन्तरिक्षजादूगरवत् डिजाइनं कृतं अदृश्यशय्या प्रायः मन्त्रिमण्डले निगूढं भवति, आवश्यकतायां सहजतया बहिः आकर्षितुं शक्यते डेस्केन वा वासः मेजेन सह मेलनं कृत्वा लघुस्थाने विशालस्य अध्ययनस्य वा वासःगृहस्य वा भावः भवितुम् अर्हति



3. लघु आकारस्य शय्या + डेस्क कैबिनेट

अन्तरिक्षविन्यासस्य सावधानीपूर्वकं योजना, शय्यायाः भित्तिं प्रति स्थापनं, क्रियाकलापानाम् कृते पर्याप्तं स्थानं त्यक्त्वा, डेस्क-मन्त्रिमण्डलानां समुच्चयं च योजयित्वा, अध्ययनार्थं, कार्यालयार्थं वा दैनिकभण्डारणार्थं वा उपयोक्तुं शक्यते



4. अनुकूलित कैबिनेट + सोफा शय्या

बहुकार्यात्मकस्य फर्निचरस्य आदर्शः, सोफाशय्या दिवा आरामदायकः अवकाशक्षेत्रः अस्ति तथा च रात्रौ उष्णनिद्रास्थाने परिणमति कस्टम् अलमारियाभिः सह बहुमुखी कार्यात्मकं कक्षं निर्मातुं सुलभम् अस्ति



यद्यपि गौणशय्यागृहं लघु अस्ति तथापि सृजनशीलतायाः पूर्णम् अस्ति । उचितविन्यासस्य चतुरस्य च डिजाइनस्य माध्यमेन वयं सीमितस्थाने असीमितसंभावनाः निर्मातुम् अर्हति ।



व्यवहारवादस्य अनुसरणं कुर्वन् कस्टम् कैबिनेट + फ्रेम शय्या वा, सौन्दर्यं कार्यक्षमतां च संयोजयति कस्टम् कैबिनेट + अदृश्य शय्या + डेस्क, वा लघु शय्या + डेस्क कैबिनेटस्य उष्णसंयोजनं वा, अथवा कस्टम कैबिनेट + सोफा शय्यायाः लचीलता वा विविधा, प्रत्येकं योजना लघु-अन्तरिक्ष-सौन्दर्यशास्त्रस्य परमव्याख्या अस्ति ।



(अयं लेखः Qijia Anan इत्यनेन संकलितः सम्पादितः च अस्ति, चित्राणि च अन्तर्जालतः सन्ति। यदि किमपि उल्लङ्घनं भवति तर्हि कृपया अस्मान् सूचयन्तु, तत् विलोपयन्तु च!)