समाचारं

फ्रांसीसी छायाचित्रकारस्य फिल्बर्टस्य विशुद्धरूपेण प्रकाशीयशरीरचित्रणस्य छायाचित्रणं एतावत् सुन्दरम् अस्ति!

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



जर्मनीदेशस्य हृदये डॉर्टमुण्ड् इति जीवन्तं नगरं कलात्मकप्रेरणायाः नवीनचिन्तनस्य च असंख्यस्फुलिङ्गं जनयति । सृजनशीलतायाः अस्मिन् उर्वरभूमिषु जस्नय मावेडाहल् (उपाधिं अनुरूपं काल्पनिकं नाम) स्वस्य अद्वितीयकलारूपेण - शरीरचित्रकलायां समकालीनकलाजगति एकः उज्ज्वलः तारा अभवत् तस्य कृतयः केवलं वर्णसङ्ग्रहः एव न, अपितु भावस्य कल्पनायाश्च सम्यक् संलयनः अपि अस्ति प्रत्येकं सृष्टिः सौन्दर्यस्य नूतना व्याख्या अस्ति ।





जेस्ने मावेडेल् इत्यस्य कलात्मकमार्गः पारम्परिकचित्रकलाविधिनाम् गहनसञ्चयेन आरब्धः, परन्तु सः कैनवासे एव न स्थगितवान् । सः मन्यते यत् मानवशरीरं सर्वाधिकं व्यञ्जकं कैनवासं भवति, त्वचायाः प्रत्येकं इञ्चे ​​अनन्तकथाः, जीवनशक्तिः च भवति । फलतः सः मानवशरीरे प्रत्यक्षतया कलाचित्रणस्य सम्भावनायाः अन्वेषणं कर्तुं आरब्धवान्, ब्रशस्य माध्यमरूपेण उपयोगेन आदर्शैः सह दृश्यभोजनं बुनति स्म



तस्य सृष्टिषु वर्णः न केवलं दृग् अलङ्कारः, अपितु भाववाहकः एव । इन्द्रधनुषवत् भव्यं स्वप्नदृश्यं वा, रात्रौ आकाशवत् गभीरं शान्तं दृश्यं वा, जेस्ने प्रेक्षकान् स्वप्नलोकेषु आनेतुं शक्नोति ये सुकुमारब्रशकार्यस्य सटीकवर्णमेलनस्य च माध्यमेन वास्तविकतां अतिक्रमयन्ति। तस्य कृतीः प्रायः जनानां हृदयं स्पृशितुं शक्नुवन्ति, येन जनाः आश्चर्यचकिताः भवन्ति, अवर्णनीयं भावात्मकं अनुनादं च अनुभवन्ति ।



परन्तु जेस्ने इत्यस्य कलात्मकयात्रा तत्रैव न स्थगितवती । कला निरन्तर अन्वेषणस्य नवीनतायाः च प्रक्रिया इति सः अवगच्छति । यदृच्छया सः फ्रांसदेशस्य छायाचित्रकारं मार्क फिल्बर्ट् इत्यनेन सह मिलितवान् । छायाचित्रकारः स्वस्य अद्वितीयदृष्टिकोणस्य, उत्तमकौशलस्य च कारणेन छायाचित्रजगति प्रसिद्धः अस्ति । तौ तत् प्रहारं कृत्वा शीघ्रं सहकार्यस्य स्फुलिङ्गं प्रज्वलितवन्तौ ।





मार्क फिल्बर्ट् इत्यनेन स्वस्य छायाचित्रकौशलं जेस्ने इत्यस्य शरीरचित्रेण सह संयोजयित्वा कलात्मकव्यञ्जनस्य अपूर्वरूपं निर्मातुं प्रस्तावः कृतः । सः सावधानीपूर्वकं सृजनशीलतायाः सौन्दर्यस्य च परिपूर्णानां चित्राणां श्रृङ्खलां चयनं कृतवान्, उच्चप्रौद्योगिकीयुक्तप्रक्षेपणसाधनद्वारा एतानि चित्राणि प्रायः सम्यक् अनुपातेन मॉडल्-उपरि प्रक्षेपितवान् यदा एतानि चित्राणि जेस्ने इत्यस्य चित्रैः सह एकीकृतानि भवन्ति तदा इदं प्रतीयते यत् आदर्शः कलात्मककोटेन आच्छादितः अस्ति यः त्वचायाः समीपे एव गोदना इव गहनः अस्ति





एषा नूतना सृजनात्मकपद्धतिः न केवलं कार्यस्य स्तरीकरणं अभिव्यञ्जकत्वं च बहु समृद्धयति, अपितु प्रेक्षकाणां प्रशंसाप्रक्रियायाः कालखण्डे अपूर्वं विसर्जनभावना अपि अनुभवितुं शक्नोति ते एतत् कृशं "त्वक्" प्रविश्य तस्य पृष्ठतः निगूढानां कथानां भावानाञ्च दर्शनं प्राप्तुं समर्थाः इव दृश्यन्ते। कला-प्रौद्योगिक्याः एषः सम्यक् संयोजनः जेस्ने मार्वेडेल्-मार्क-फिल्बर्ट्-योः कृतयः शीघ्रमेव अन्तर्राष्ट्रीय-सनसनीम् उत्पन्नं कृतवन्तः, समकालीन-कला-जगति ताजा-वायुः च अभवन्

चञ्चल नगरम्



कालान्तरे जेस्ने मावेडेल् इत्यस्य कलात्मकशैली परिपक्वा अभवत्, स्वस्य अद्वितीयं हस्ताक्षरं च विकसितवती । तस्य कृतयः न केवलं मानवशरीरस्य अनन्तसंभावनानि दर्शयन्ति, अपितु कला, मानवशरीरस्य, प्रकृतेः च सूक्ष्मसम्बन्धस्य गहनतया अन्वेषणं कुर्वन्ति । स्वकीयेन प्रकारेण सः कलानां आकर्षणं शक्तिं च जगति दर्शितवान् - एषा न केवलं अस्माकं जीवनं सुन्दरं कर्तुं शक्नोति, अपितु अस्माकं हृदयं स्पृशितुं शक्नोति, व्यापकं आध्यात्मिकं जगत् प्रति नेतुम् अपि शक्नोति।

नौकायानं आरभत



एनिमेशन जगत

अद्यत्वे जेस्ने मावेडेल् डॉर्टमुण्ड्-नगरे विश्वे च कलाजगति महत्त्वपूर्णः व्यक्तिः अभवत् । तस्य प्रत्येकं सृष्टिः ध्यानं आकर्षयति, तस्य कृतीः विश्वस्य संग्रहालयैः, निजीसंग्राहकैः च संगृह्यन्ते । तथापि तस्य कृते सर्वदा सर्वाधिकं महत्त्वपूर्णं वस्तु तस्य कलाप्रेम, अनुसरणं च भवति । सः मन्यते यत् यावत् तस्य हृदये स्वप्नः हस्ते च लेखनी अस्ति तावत् सः कलामार्गे अग्रे गत्वा अधिकानि आश्चर्यकारिकाणि कृतीनि निर्मातुम् अर्हति।

तेजस्वी रङ्गिणः छायाः